TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 429
Paragraph: 28
Verse: 273
Sentence: 13
caturo
vīrān
avarurutsamānaś
catūrātrāya
dīkṣate
tasyāparimitā
dīkṣā
dvādaśopasadas
Sentence: 14
tasyāhāny
agniṣṭomā
evaite
caturvim̐śāḥ
pavamānā
udyatstomāḥ
syur
ity
etad
ekam
Verse: 274
Sentence: 1
eko
'gniṣṭomo
dvāv
uktʰyāv
atʰātirātras
\
Sentence: 2
cʰandogānu
sāmavikalpaṃ
pr̥ccʰeyur
ity
etad
aparam
Sentence: 3
atrim̐
śraddʰādevaṃ
yajamānaṃ
catvāri
vīryāṇi
nopānamanteja
indriyaṃ
brahmavarcasam
annādyam
iti
\
Sentence: 4
etān
kāmān
avarurutsamānaś
catūrātrāya
dīkṣate
Sentence: 5
tasyāparimitā
dīkṣā
dvādaśopasadas
tasyāhāny
agniṣṭomā
evaite
catuṣṭomāḥ
syur
ity
etad
ekam
Sentence: 6
eko
'gniṣṭomo
dvāv
uktʰyāv
atʰātirātras
\
Sentence: 7
cʰandogānu
sāmavikalpaṃ
pr̥ccʰeyur
ity
etad
aparam
\
Sentence: 8
puṣṭikāmaś
catūrātrāya
dīkṣate
tasyāparimitā
dīkṣā
dvādaśopasadas
\
Sentence: 9
atʰa
vai
bʰavati
<puroḍāśinya
upasado
bʰavanti>
\
iti
Sentence: 10
pratʰame
catūrātra
āgneya
ājya
āgneyam
aṣṭākapālam̐
sāyaṃprātar
anvavadʰāya
juhoti
Sentence: 11
dvitīye
catūrātre
saumya
ājye
saumyaṃ
catuṣkapālam̐
sāyaṃprātar
anvavadʰāya
juhoti
Sentence: 12
tr̥tīye
catūrātre
vaiṣṇava
ājye
vaiṣṇavaṃ
trikapālam̐
sāyaṃprātar
anvavadʰāya
juhoti
Sentence: 14
tasya
trivr̥t
saptadaśau
viparyāsam̐
stomau
bʰavataḥ
<prāṇo
vai
trivr̥d
annam>
\
Sentence: 15
<saptadaśaḥ
prajāpatiḥ>
<prāṇāc
ca
kʰalu
vā
idam
annādyāc
ca
parigr̥hya
prajāpatiḥ
prajāyata>
Verse: 275
Sentence: 1
<prāṇāc
caivaitad
annādyāc
ca
parigr̥hya
yajamānaḥ
prajāyate>
Sentence: 2
tasyāhāny
agniṣṭomā
evaite
catustrim̐śapavamānāḥ
syur
ity
etad
ekam
Sentence: 3
eko
'gniṣṭomo
dvāv
uktʰyāv
atʰātirātras
\
Sentence: 4
cʰandogānu
sāmavikalpaṃ
pr̥ccʰeyur
ity
etad
aparam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.