TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 429
Previous part

Paragraph: 28 
Verse: 273 
Sentence: 13    caturo vīrān avarurutsamānaś catūrātrāya dīkṣate
   
tasyāparimitā dīkṣā dvādaśopasadas
Sentence: 14    
tasyāhāny agniṣṭomā evaite caturvim̐śāḥ pavamānā udyatstomāḥ syur ity etad ekam

Verse: 274 
Sentence: 1    
eko 'gniṣṭomo dvāv uktʰyāv atʰātirātras \
Sentence: 2    
cʰandogānu sāmavikalpaṃ pr̥ccʰeyur ity etad aparam
Sentence: 3    
atrim̐ śraddʰādevaṃ yajamānaṃ catvāri vīryāṇi nopānamanteja indriyaṃ brahmavarcasam annādyam iti \
Sentence: 4    
etān kāmān avarurutsamānaś catūrātrāya dīkṣate
Sentence: 5    
tasyāparimitā dīkṣā dvādaśopasadas
   
tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam
Sentence: 6    
eko 'gniṣṭomo dvāv uktʰyāv atʰātirātras \
Sentence: 7    
cʰandogānu sāmavikalpaṃ pr̥ccʰeyur ity etad aparam \
Sentence: 8    
puṣṭikāmaś catūrātrāya dīkṣate
   
tasyāparimitā dīkṣā dvādaśopasadas \
Sentence: 9    
atʰa vai bʰavati
   
<puroḍāśinya upasado bʰavanti> \ iti
Sentence: 10    
pratʰame catūrātra āgneya ājya āgneyam aṣṭākapālam̐ sāyaṃprātar anvavadʰāya juhoti
Sentence: 11    
dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālam̐ sāyaṃprātar anvavadʰāya juhoti
Sentence: 12    
tr̥tīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālam̐ sāyaṃprātar anvavadʰāya juhoti
Sentence: 14    
tasya trivr̥t saptadaśau viparyāsam̐ stomau bʰavataḥ
   
<prāṇo vai trivr̥d annam> \
Sentence: 15    
<saptadaśaḥ prajāpatiḥ>
   
<prāṇāc ca kʰalu idam annādyāc ca parigr̥hya prajāpatiḥ prajāyata>

Verse: 275 
Sentence: 1    
<prāṇāc caivaitad annādyāc ca parigr̥hya yajamānaḥ prajāyate>
Sentence: 2    
tasyāhāny agniṣṭomā evaite catustrim̐śapavamānāḥ syur ity etad ekam
Sentence: 3    
eko 'gniṣṭomo dvāv uktʰyāv atʰātirātras \
Sentence: 4    
cʰandogānu sāmavikalpaṃ pr̥ccʰeyur ity etad aparam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.