TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 428
Previous part

Paragraph: 27 
Verse: 272 
Sentence: 8    atʰaitām̐ sahasratamīm antareṇa cātvālotkarāv udīciṃ nīyamānām anumantrayate <sā suvargaṃ lokaṃ gamaya> <sā jyotiṣmantaṃ lokaṃ gamaya> <sā sarvān puṇyān lokān gamaya> <sā pratiṣṭhāṃ gamaya prajayā paśubʰiḥ saha punar māviśatād rayis> \ iti
Sentence: 12    
prajayaivainaṃ paśubʰī rayyāṃ pratiṣṭhāpayati
   
<prajāvān paśumān rayimān bʰavati ya evaṃ veda> \ iti brāhmaṇam
Sentence: 13    
atʰa vai bʰavati
   
<tām agnīdʰe brahmaṇe hotre vodgātre vādʰvaryave dadyāt>
Sentence: 14    
<sahasram asya dattā bʰavati sahasram asya pratigr̥hītaṃ bʰavati> \ iti brāhmaṇam
Sentence: 15    
atʰa vai bʰavati
Sentence: 16    
<yas tām avidvān pratigr̥hṇāti tāṃ pratigr̥hṇīyāt \ <ekāsi na sahasram ekāṃ tvā bʰūtāṃ pratigr̥hṇāmi na sahasram ekā bʰūtāviśa sahasram> iti> \
Sentence: 18    
<ekām evaināṃ bʰūtāṃ pratigr̥hṇāti na sahasraṃ ya evaṃ veda> \ iti brāhmaṇam
Sentence: 19    
atʰa vai bʰavati
   
<<syonāsi suṣadā suśevā syonā māviśa suṣadā māviśa suśevā māviśa> \ ity āha>
Sentence: 20    
<syonaivainam̐ suṣadā suśevā bʰūtāviśati nainam̐ hinasti> \ iti brāhmaṇam
Sentence: 22    
atʰa vai bʰavati
   
<brahmavādino vadanti sahasram̐ sahasratamy anvetī3 sahasratamīm̐ sahasrā3m iti>

Verse: 273 
Sentence: 1    
<yat prācīm utsr̥jet sahasram̐ sahasratamy anviyāt>
Sentence: 2    
<tat sahasram aprajñātram> \
   
<suvargaṃ lokaṃ na prajānīyāt>
Sentence: 3    
<pratīcīm usr̥jati>
   
<tām̐ sahasram anu paryāvartate>
   
<sā prajānatī suvargaṃ lokam eti>
Sentence: 4    
<yajamānam abʰyutsr̥jati> \ iti
   
tāṃ purastāt pratīcīṃ yajamānam abʰyutsr̥jati
Sentence: 5    
<kṣipre sahasraṃ prajāyata uttamā nīyate pratʰamā devān gaccʰati> \ iti brāhmaṇam \
Sentence: 6    
tena haitena rauhiṇeyaḥ krotʰuniḥ kaulāśvo yāska r̥tumukʰeṣu vihr̥teneje \
Sentence: 7    
atʰo hājamāma maśako gārgya āruṇer antevāsī
Sentence: 8    
sa ha sam̐stʰām adr̥ṣṭvovāca nanu mata ekāhā3m̐ iti
Sentence: 9    
neti hainaṃ pratyuvāca
Sentence: 10    
tam̐ hopeyāya
   
tasmā u hainam̐ sa uvāca
   
tena ha sma samastenaiva yajate
Sentence: 11    
tam etaṃ gargatrirātra ity ācakṣate //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.