TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 428
Paragraph: 27
Verse: 272
Sentence: 8
atʰaitām̐
sahasratamīm
antareṇa
cātvālotkarāv
udīciṃ
nīyamānām
anumantrayate
<sā
mā
suvargaṃ
lokaṃ
gamaya>
<sā
mā
jyotiṣmantaṃ
lokaṃ
gamaya>
<sā
mā
sarvān
puṇyān
lokān
gamaya>
<sā
mā
pratiṣṭhāṃ
gamaya
prajayā
paśubʰiḥ
saha
punar
māviśatād
rayis>
\
iti
Sentence: 12
prajayaivainaṃ
paśubʰī
rayyāṃ
pratiṣṭhāpayati
<prajāvān
paśumān
rayimān
bʰavati
ya
evaṃ
veda>
\
iti
brāhmaṇam
Sentence: 13
atʰa
vai
bʰavati
<tām
agnīdʰe
vā
brahmaṇe
vā
hotre
vodgātre
vādʰvaryave
vā
dadyāt>
Sentence: 14
<sahasram
asya
sā
dattā
bʰavati
sahasram
asya
pratigr̥hītaṃ
bʰavati>
\
iti
brāhmaṇam
Sentence: 15
atʰa
vai
bʰavati
Sentence: 16
<yas
tām
avidvān
pratigr̥hṇāti
tāṃ
pratigr̥hṇīyāt
\
<ekāsi
na
sahasram
ekāṃ
tvā
bʰūtāṃ
pratigr̥hṇāmi
na
sahasram
ekā
mā
bʰūtāviśa
mā
sahasram>
iti>
\
Sentence: 18
<ekām
evaināṃ
bʰūtāṃ
pratigr̥hṇāti
na
sahasraṃ
ya
evaṃ
veda>
\
iti
brāhmaṇam
Sentence: 19
atʰa
vai
bʰavati
<<syonāsi
suṣadā
suśevā
syonā
māviśa
suṣadā
māviśa
suśevā
māviśa>
\
ity
āha>
Sentence: 20
<syonaivainam̐
suṣadā
suśevā
bʰūtāviśati
nainam̐
hinasti>
\
iti
brāhmaṇam
Sentence: 22
atʰa
vai
bʰavati
<brahmavādino
vadanti
sahasram̐
sahasratamy
anvetī3
sahasratamīm̐
sahasrā3m
iti>
Verse: 273
Sentence: 1
<yat
prācīm
utsr̥jet
sahasram̐
sahasratamy
anviyāt>
Sentence: 2
<tat
sahasram
aprajñātram>
\
<suvargaṃ
lokaṃ
na
prajānīyāt>
Sentence: 3
<pratīcīm
usr̥jati>
<tām̐
sahasram
anu
paryāvartate>
<sā
prajānatī
suvargaṃ
lokam
eti>
Sentence: 4
<yajamānam
abʰyutsr̥jati>
\
iti
tāṃ
purastāt
pratīcīṃ
yajamānam
abʰyutsr̥jati
Sentence: 5
<kṣipre
sahasraṃ
prajāyata
uttamā
nīyate
pratʰamā
devān
gaccʰati>
\
iti
brāhmaṇam
\
Sentence: 6
tena
haitena
rauhiṇeyaḥ
krotʰuniḥ
kaulāśvo
yāska
r̥tumukʰeṣu
vihr̥teneje
\
Sentence: 7
atʰo
hājamāma
maśako
gārgya
āruṇer
antevāsī
Sentence: 8
sa
ha
sam̐stʰām
adr̥ṣṭvovāca
nanu
mata
ekāhā3m̐
iti
Sentence: 9
neti
hainaṃ
pratyuvāca
Sentence: 10
tam̐
hopeyāya
tasmā
u
hainam̐
sa
uvāca
tena
ha
sma
samastenaiva
yajate
Sentence: 11
tam
etaṃ
gargatrirātra
ity
ācakṣate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.