TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 427
Paragraph: 26
Verse: 271
Sentence: 9
atʰaitām̐
sahasratamīm
uttareṇāgnīdʰraṃ
paryāṇīyāhavanīyasyānte
droṇakalaśam
avagʰrāpayet
\
<ājigʰra
kalaśaṃ
mahy
urudʰārā
payasvaty
ā
tvā
viśantv
indavaḥ
samudram
iva
sindʰavaḥ
/>
<sā
mā
sahasra
ābʰaja
prajayā
paśubʰiḥ
saha
punar
māviśatād
rayis>
\
iti
Sentence: 12
<prajayaivainaṃ
paśubʰī
rayyā
samardʰayati
prajāvān
paśumān
rayimān
bʰavati
ya
evaṃ
veda>
\
iti
brāhmaṇam
Sentence: 14
atʰa
vai
bʰavati
<tayā
sahāgnīdʰraṃ
paretya
purastāt
pratīcyāṃ
tiṣṭhantyāṃ
juhuyāt>
\
iti
Sentence: 15
sa
tayā
sahāgnīdʰraṃ
paretya
purastāt
pratīcyāṃ
tiṣṭhantyāṃ
juhoti
\
<ubʰā
jigyatʰur
na
parājayetʰe
na
parājigye
kataraś
canainoḥ
/>
<indraś
ca
viṣṇo
yad
apaspr̥dʰetʰāṃ
tredʰā
sahasraṃ
vi
tad
airayetʰām>
iti
Verse: 272
Sentence: 1
tredʰāvibʰaktaṃ
vai
trirātre
sahasram
\
Sentence: 2
sāhasrīm
evaināṃ
karoti
<sahasrasyaivaināṃ
mātrāṃ
karoti>
\
iti
brāhmaṇam
Sentence: 3
atʰāsyai
rūpāṇi
juhoti
\
<añjyetāyai
svāhā>
<kr̥ṣṇāyai
svāhā>
<śvetāyai
svāhā>
\
iti
\
Sentence: 4
atʰāsyā
upottʰāya
nāmabʰir
dakṣiṇaṃ
karṇam
ājapati
\
<iḍe
rante
'dite
sarasvati
priye
preyasi
mahi
viśruty
etāni
te
agʰniye
nāmāni
sukr̥taṃ
mā
deveṣu
brūtāt>
\
iti
Sentence: 6
<devebʰya
evainam
āvedayaty
anv
enaṃ
devā
budʰyante>
\
iti
brāhmaṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.