TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 427
Previous part

Paragraph: 26 
Verse: 271 
Sentence: 9    atʰaitām̐ sahasratamīm uttareṇāgnīdʰraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avagʰrāpayet \ <ājigʰra kalaśaṃ mahy urudʰārā payasvaty ā tvā viśantv indavaḥ samudram iva sindʰavaḥ /> <sā sahasra ābʰaja prajayā paśubʰiḥ saha punar māviśatād rayis> \ iti
Sentence: 12    
<prajayaivainaṃ paśubʰī rayyā samardʰayati prajāvān paśumān rayimān bʰavati ya evaṃ veda> \ iti brāhmaṇam
Sentence: 14    
atʰa vai bʰavati
   
<tayā sahāgnīdʰraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt> \ iti
Sentence: 15    
sa tayā sahāgnīdʰraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoti \ <ubʰā jigyatʰur na parājayetʰe na parājigye kataraś canainoḥ /> <indraś ca viṣṇo yad apaspr̥dʰetʰāṃ tredʰā sahasraṃ vi tad airayetʰām> iti

Verse: 272 
Sentence: 1    
tredʰāvibʰaktaṃ vai trirātre sahasram \
Sentence: 2    
sāhasrīm evaināṃ karoti
   
<sahasrasyaivaināṃ mātrāṃ karoti> \ iti brāhmaṇam
Sentence: 3    
atʰāsyai rūpāṇi juhoti \ <añjyetāyai svāhā> <kr̥ṣṇāyai svāhā> <śvetāyai svāhā> \ iti \
Sentence: 4    
atʰāsyā upottʰāya nāmabʰir dakṣiṇaṃ karṇam ājapati \ <iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te agʰniye nāmāni sukr̥taṃ deveṣu brūtāt> \ iti
Sentence: 6    
<devebʰya evainam āvedayaty anv enaṃ devā budʰyante> \ iti brāhmaṇam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.