TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 426
Previous part

Paragraph: 25 
Verse: 270 
Sentence: 9    tāyate pratʰame 'hann agniṣṭomas
   
tasya trivr̥t prātaḥsavanaṃ pañcadaśaṃ mādʰyaṃdinam̐ savanam̐ saptadaśaṃ tr̥tīyasavanam \
Sentence: 10    
sa dākṣiṇāni hutvāgnīdʰre sruvāhutiṃ juhoti <tvam̐ sahasram ānaya /> <unnata ud valasyābʰinas tvacam /> <sā sahasra ābʰaja prajayā paśubʰiḥ saha punar māviśatād rayis> \ iti \
Sentence: 13    
unnata eteṣāṃ trayāṇāṃ trim̐śaccʰatānāṃ pratʰamo nīyate \
Sentence: 14    
ahīnasaṃtatiṃ karoti
   
tāyate dvitīye 'hany uktʰyas
Sentence: 15    
tasya pañcadaśaṃ prātaḥsavanam̐ saptadaśaṃ mādʰyaṃdinam̐ savanam ekavim̐śaṃ tr̥tīyasavanam \
Sentence: 16    
sa dākṣiṇāni hutvāgnīdʰre sruvāhutiṃ juhoti \ <ūrg asy āṅgirasy ūrṇamradās> \ <ūrjaṃ me yaccʰa> <pāhi mā> < {F mā}* {TSw } {TSgols } {BI mā} him̐sīs> \ <sā sahasra ābʰaja prajayā paśubʰiḥ saha punar māviśatād rayis> \ iti
Sentence: 16Fn263       
{FN @TS.1.2.2.2.f. Weber: mā́. AnSS, BI, GOLS: mā́ . }
Sentence: 19    
vehad eteṣāṃ trayāṇāṃ trim̐śaccʰatānāṃ pratʰamā nīyate \
Sentence: 20    
ahīnasaṃtatiṃ karoti
   
tāyate tr̥tīye 'hann atirātras

Verse: 271 
Sentence: 1    
tasya saptadaśaṃ prātaḥsavanam ekavim̐śaṃ mādʰyaṃdinam̐ savanaṃ triṇava ārbʰavaḥ pavamānas trayastrim̐śam agniṣṭomasāmaikavim̐śāny uktʰāni saṣoḍaśikāni
Sentence: 3    
ṣoḍaśaṃ pratʰamam̐ rātrisāma pañcadaśānītarāṇi trivr̥d rātʰaṃtaraḥ sandʰiḥ
Sentence: 4    
sa dākṣiṇāni hutvāgnīdʰre sruvāhutiṃ juhoti <tvam̐ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /> <sā sahasra ābʰaja prajayā paśubʰiḥ saha punar māviśatād rayis> \ iti
Sentence: 7    
vāmana eteṣāṃ trayāṇāṃ catvārim̐śaccʰatānāṃ pratʰamo nīyate
Sentence: 8    
nātrāhīnasaṃtatiṃ karoti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.