TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 425
Previous part

Paragraph: 24 
Verse: 269 
Sentence: 10    svargakāmo dvirātrāya dīkṣate
   
tasyāparimitā dīkṣā dvādaśopasadaḥ
Sentence: 11    
sa tatʰā rājānaṃ krīṇāti yatʰā manyate dvirātrasya me sato 'māvāsyāyā upavasatʰīye 'han pūrvam ahaḥ saṃpatsyata uttarasminn uttaram iti
Sentence: 13    
tasya tatʰā saṃpadyate \
   
abʰiplavaḥ pūrvam ahar bʰavati gatir uttaram \
Sentence: 14    
jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bʰavati
Sentence: 15    
tejas tenāvarunddʰe
   
sarvastomo 'tirātra uttaram \
   
sarvasyāptyai sarvasyāvaruddʰyai
Sentence: 16    
gāyatraṃ pūrve 'han sāma bʰavati
   
traiṣṭubʰam uttare

Verse: 270 
Sentence: 1    
ratʰaṃtaraṃ pūrve 'han sāma bʰavati
   
br̥had uttare
   
vaikʰānasaṃ pūrve 'han sāma bʰavati
Sentence: 2    
ṣoḍaśy uttare
   
haviṣmannidʰanaṃ pūrvam ahar bʰavati
Sentence: 3    
haviṣkr̥nnidʰanam uttaram \
   
<nānaivārdʰamāsayor bʰavato nānāvīrye bʰavatas> \ iti brāhmaṇam \
Sentence: 4    
saṃtiṣṭhate dvirātras
   
trirātreṇa yakṣyamāṇo bʰavati
Sentence: 5    
sa upakalpayate sahasram \
   
tasminn unnato vehad vāmana iti bʰavanti \
   
atʰāsyaiṣā sahasratamy anyataenī kaṇḍūkr̥topakḷptā bʰavati
Sentence: 6    
dīkṣate
Sentence: 7    
rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti
   
dvādaśopasadaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.