TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 425
Paragraph: 24
Verse: 269
Sentence: 10
svargakāmo
dvirātrāya
dīkṣate
tasyāparimitā
dīkṣā
dvādaśopasadaḥ
Sentence: 11
sa
tatʰā
rājānaṃ
krīṇāti
yatʰā
manyate
dvirātrasya
me
sato
'māvāsyāyā
upavasatʰīye
'han
pūrvam
ahaḥ
saṃpatsyata
uttarasminn
uttaram
iti
Sentence: 13
tasya
tatʰā
saṃpadyate
\
abʰiplavaḥ
pūrvam
ahar
bʰavati
gatir
uttaram
\
Sentence: 14
jyotiṣṭomo
'gniṣṭomaḥ
pūrvam
ahar
bʰavati
Sentence: 15
tejas
tenāvarunddʰe
sarvastomo
'tirātra
uttaram
\
sarvasyāptyai
sarvasyāvaruddʰyai
Sentence: 16
gāyatraṃ
pūrve
'han
sāma
bʰavati
traiṣṭubʰam
uttare
Verse: 270
Sentence: 1
ratʰaṃtaraṃ
pūrve
'han
sāma
bʰavati
br̥had
uttare
vaikʰānasaṃ
pūrve
'han
sāma
bʰavati
Sentence: 2
ṣoḍaśy
uttare
haviṣmannidʰanaṃ
pūrvam
ahar
bʰavati
Sentence: 3
haviṣkr̥nnidʰanam
uttaram
\
<nānaivārdʰamāsayor
bʰavato
nānāvīrye
bʰavatas>
\
iti
brāhmaṇam
\
Sentence: 4
saṃtiṣṭhate
dvirātras
trirātreṇa
yakṣyamāṇo
bʰavati
Sentence: 5
sa
upakalpayate
sahasram
\
tasminn
unnato
vehad
vāmana
iti
bʰavanti
\
atʰāsyaiṣā
sahasratamy
anyataenī
kaṇḍūkr̥topakḷptā
bʰavati
Sentence: 6
dīkṣate
Sentence: 7
rohiṇyā
piṅgalayaikahāyanyā
somaṃ
krīṇāti
dvādaśopasadaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.