TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 424
Paragraph: 23
Verse: 268
Sentence: 13
<gāva
eva
surabʰayo
gāvo
guggulugandʰayaḥ
/>
<gāvo
gʰr̥tasya
mātaras
tā
iha
santu
bʰūyasīs>
\
<haimahām̐
idaṃ
madʰu>
\
iti
\
Sentence: 14
upastʰān
upahatya
dakṣiṇān
eva
pado
nigʰnanti
Sentence: 15
dvitīyaṃ
parītānāṃ
pratʰamām
eva
vācayati
<nanu
gāvo
maṅkīrasya
gaṅgāyā
udakaṃ
papuḥ
/>
<papuḥ
sarasvatyai
nadyai
tāḥ
prācīr
ujjagāhire>
<haimahām̐
idaṃ
madʰu>
\
iti
\
Sentence: 17
upastʰān
upahatya
dakṣiṇāneva
pado
nigʰnanti
Verse: 269
Sentence: 1
tr̥tīyaṃ
parītānāṃ
pratʰamām
eva
vācayati
<yadā
rākʰandyau
vadato
grāmyaṃ
maṅkīradāśakau
/>
<kṣemādʰyavasyato
grāme
nānaḍvām̐s
tapyate
vahan>
<haimahām̐
idaṃ
madʰu>
\
iti
\
Sentence: 4
atʰainā
uttareṇa
mārjālīyaṃ
tiṣṭhantyo
vācayati
\
<idam
eva
madʰu
sāragʰamayam̐
somaḥ
suto
br̥hat
/>
<tam
indra
paritātr̥pīr
haimahām̐
idaṃ
madʰu>
\
iti
Sentence: 6
tā
ata
ūrdʰvam
<idaṃ
madʰv
idaṃ
madʰv
idaṃ
madʰu>
\
ity
eva
pariyanti
Sentence: 7
teṣāṃ
ya
eva
prāyaṇīyo
'tirātraḥ
sa
udayanīyaḥ
Sentence: 8
sattrād
udavasāya
jyotiṣṭomenāgniṣṭomena
catuṣṭomena
pr̥ṣṭhaśamanīyena
sahasradakṣiṇenaikaiko
yajeta
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.