TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 424
Previous part

Paragraph: 23 
Verse: 268 
Sentence: 13    <gāva eva surabʰayo gāvo guggulugandʰayaḥ /> <gāvo gʰr̥tasya mātaras iha santu bʰūyasīs> \ <haimahām̐ idaṃ madʰu> \ iti \
Sentence: 14    
upastʰān upahatya dakṣiṇān eva pado nigʰnanti
Sentence: 15    
dvitīyaṃ parītānāṃ pratʰamām eva vācayati <nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /> <papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire> <haimahām̐ idaṃ madʰu> \ iti \
Sentence: 17    
upastʰān upahatya dakṣiṇāneva pado nigʰnanti

Verse: 269 
Sentence: 1    
tr̥tīyaṃ parītānāṃ pratʰamām eva vācayati <yadā rākʰandyau vadato grāmyaṃ maṅkīradāśakau /> <kṣemādʰyavasyato grāme nānaḍvām̐s tapyate vahan> <haimahām̐ idaṃ madʰu> \ iti \
Sentence: 4    
atʰainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati \ <idam eva madʰu sāragʰamayam̐ somaḥ suto br̥hat /> <tam indra paritātr̥pīr haimahām̐ idaṃ madʰu> \ iti
Sentence: 6    
ata ūrdʰvam <idaṃ madʰv idaṃ madʰv idaṃ madʰu> \ ity eva pariyanti
Sentence: 7    
teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ
Sentence: 8    
sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pr̥ṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.