TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 423
Previous part

Paragraph: 22 
Verse: 268 
Sentence: 4    bʰadram u nāma sāmāsti
   
tad u vācopagīyate \
   
atʰaiṣa tisr̥dʰanvī rājaputraś carmāv abʰinatti
Sentence: 5    
taṃ brāhmaṇo 'nūpatiṣṭhate <māparātsīr mātivyātsīs> \ iti
Sentence: 6    
tat tatʰaiva tribʰir antarhitam avabʰinatti \
Sentence: 7    
atʰaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyaccʰete <ime 'rātsur ime subʰūtam akran> \ iti brāhmaṇas \
Sentence: 8    
<ima udvāsīkāriṇa ime durbʰūtam akran> \ iti vr̥ṣalas \
Sentence: 9    
brāhmaṇaḥ saṃjayati
   
naśyati vr̥ṣalaḥ
Sentence: 10    
saṃvartete mitʰunau \
   
atʰaitā dāsya udakumbʰān adʰinidʰāya mārjālīyaṃ parinr̥tyanty upastʰān upahatya dakṣiṇān pado nigʰnantīr idaṃmadʰuṃ gāyantas
Sentence: 12    
tāsām̐ sakr̥tparītānāṃ pratʰamāṃ vācayati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.