TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 423
Paragraph: 22
Verse: 268
Sentence: 4
bʰadram
u
nāma
sāmāsti
tad
u
vācopagīyate
\
atʰaiṣa
tisr̥dʰanvī
rājaputraś
carmāv
abʰinatti
Sentence: 5
taṃ
brāhmaṇo
'nūpatiṣṭhate
<māparātsīr
mātivyātsīs>
\
iti
Sentence: 6
tat
tatʰaiva
tribʰir
antarhitam
avabʰinatti
\
Sentence: 7
atʰaitau
brāhmaṇaś
ca
śūdraś
cārdre
carmakarte
vyāyaccʰete
<ime
'rātsur
ime
subʰūtam
akran>
\
iti
brāhmaṇas
\
Sentence: 8
<ima
udvāsīkāriṇa
ime
durbʰūtam
akran>
\
iti
vr̥ṣalas
\
Sentence: 9
brāhmaṇaḥ
saṃjayati
naśyati
vr̥ṣalaḥ
Sentence: 10
saṃvartete
mitʰunau
\
atʰaitā
dāsya
udakumbʰān
adʰinidʰāya
mārjālīyaṃ
parinr̥tyanty
upastʰān
upahatya
dakṣiṇān
pado
nigʰnantīr
idaṃmadʰuṃ
gāyantas
Sentence: 12
tāsām̐
sakr̥tparītānāṃ
pratʰamāṃ
vācayati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.