TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 422
Paragraph: 21
Verse: 267
Sentence: 5
tasmā
agreṇāgnīdʰram
iḍasaṃvarte
carmakartaṃ
vyavāsyati
taṃ
kāla
eva
śastryātr̥ṇatti
\
Sentence: 6
atʰaitau
brāhmaṇaś
ca
śūdraś
cāntareṇa
sadohavirdʰāne
tiṣṭhata
ārdraṃ
carmakartam
ādāya
Sentence: 7
pleṅkʰam̐
hotāsajate
kūrcāv
adʰvaryur
upastr̥ṇīte
br̥sīrhotrakās
\
Sentence: 8
audumbarīm
udgātāsandīm
ārohati
\
Sentence: 9
ādatte
vāṇam̐
śatatantum
āgʰāṭībʰiḥ
piñcʰolābʰiḥ
karkarīkābʰir
ity
udgātāraṃ
patnayaḥ
paryupaviśanti
\
Sentence: 10
atʰa
dakṣiṇe
vedyanta
kaṭaparivāre
mitʰunau
saṃpravādayatas
\
Sentence: 11
atʰaitā
dāsya
udakumbʰān
adʰinidʰāya
mārjālīyaṃ
paryupaviśanti
\
Sentence: 12
atʰādʰvaryuḥ
kūrcayor
āsīno
māhendrasya
stotram
upākaroti
Sentence: 13
stuvate
māhendrāya
prastute
sāmni
saṃpraiṣam
āha
\
<ājisr̥ta
ājiṃ
dʰāvata
dundubʰīn
samāgʰnata>
\
<abʰiṣotāro
'bʰiṣuṇuta>
\
<agnīd
āśiraṃ
vinayolūkʰalam
udvādaya>
<pratiprastʰātaḥ
saumyasya
viddʰi>
\
iti
Verse: 268
Sentence: 1
yatʰāsaṃpraiṣaṃ
te
kurvanti
dʰāvanty
ājisr̥tas
\
Sentence: 2
āgʰnanti
dundubʰīn
saṃpravadanti
vācas
\
āgʰāṭībʰiḥ
piñcʰolābʰiḥ
karkarīkābʰir
ity
udgātāraṃ
patnaya
upagāyanti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.