TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 422
Previous part

Paragraph: 21 
Verse: 267 
Sentence: 5    tasmā agreṇāgnīdʰram iḍasaṃvarte carmakartaṃ vyavāsyati
   
taṃ kāla eva śastryātr̥ṇatti \
Sentence: 6    
atʰaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdʰāne tiṣṭhata ārdraṃ carmakartam ādāya
Sentence: 7    
pleṅkʰam̐ hotāsajate
   
kūrcāv adʰvaryur upastr̥ṇīte br̥sīrhotrakās \
Sentence: 8    
audumbarīm udgātāsandīm ārohati \
Sentence: 9    
ādatte vāṇam̐ śatatantum
   
āgʰāṭībʰiḥ piñcʰolābʰiḥ karkarīkābʰir ity udgātāraṃ patnayaḥ paryupaviśanti \
Sentence: 10    
atʰa dakṣiṇe vedyanta kaṭaparivāre mitʰunau saṃpravādayatas \
Sentence: 11    
atʰaitā dāsya udakumbʰān adʰinidʰāya mārjālīyaṃ paryupaviśanti \
Sentence: 12    
atʰādʰvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti
Sentence: 13    
stuvate māhendrāya
   
prastute sāmni saṃpraiṣam āha \ <ājisr̥ta ājiṃ dʰāvata dundubʰīn samāgʰnata> \ <abʰiṣotāro 'bʰiṣuṇuta> \ <agnīd āśiraṃ vinayolūkʰalam udvādaya> <pratiprastʰātaḥ saumyasya viddʰi> \ iti

Verse: 268 
Sentence: 1    
yatʰāsaṃpraiṣaṃ te kurvanti
   
dʰāvanty ājisr̥tas \
Sentence: 2    
āgʰnanti dundubʰīn
   
saṃpravadanti vācas \
   
āgʰāṭībʰiḥ piñcʰolābʰiḥ karkarīkābʰir ity udgātāraṃ patnaya upagāyanti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.