TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 421
Previous part

Paragraph: 20 
Verse: 266 
Sentence: 5    śvo mahāvratam ity upakalpayate 'parimitān ratʰān aparimitān dundubʰīm̐s tāvata u vevājisr̥taś carma ceḍasaṃvartaṃ ca bʰūmidundubʰim ārṣabʰaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam \
Sentence: 8    
pleṅkʰam̐ hotā kūrcāv adʰvaryur br̥sīrhotrakā audumbarīm udgātāsandīm upakalpayate
Sentence: 9    
vāṇaṃ ca śatatantum āgʰāṭīḥ piñcʰolāḥ karkarīkā iti tad u patnayaḥ
Sentence: 10    
kaṭaparivāraṃ ca mitʰunau cāparimitāś ca dāsyas tāvata u vevodakumbʰān
Sentence: 11    
atʰaitaṃ mahāvratīye 'hni pañcavim̐śam agniṣṭomam upayanti ratʰaṃtarasāmānam \
Sentence: 12    
samānaṃ karmā māhendrād grāhāt \
Sentence: 13    
māhendraṃ grahaṃ gr̥hītvātʰaitān saṃbʰārān āyātayati
Sentence: 14    
jagʰanenāgnīdʰraṃ gartaṃ kʰānayitvārṣabʰeṇa krūracarmaṇottaralomnābʰivigʰnanti

Verse: 267 
Sentence: 1    
tasya lāṅgūlam utkʰidya hantānūpatiṣṭhate \
   
atraitān dundubʰīn anudiśam āsañjayati
Sentence: 2    
tān āhananair anāgʰnanta ete hantāro 'nūpatiṣṭhante \
Sentence: 3    
atʰaite ratʰāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti
Sentence: 4    
teṣāṃ tisr̥dʰanvī rājaputro mukʰyo bʰavati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.