TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 421
Paragraph: 20
Verse: 266
Sentence: 5
śvo
mahāvratam
ity
upakalpayate
'parimitān
ratʰān
aparimitān
dundubʰīm̐s
tāvata
u
vevājisr̥taś
carma
ceḍasaṃvartaṃ
ca
bʰūmidundubʰim
ārṣabʰaṃ
carma
salāṅgūlaṃ
brāhmaṇaṃ
ca
śūdraṃ
cārdraṃ
ca
carmakartam
\
Sentence: 8
pleṅkʰam̐
hotā
kūrcāv
adʰvaryur
br̥sīrhotrakā
audumbarīm
udgātāsandīm
upakalpayate
Sentence: 9
vāṇaṃ
ca
śatatantum
āgʰāṭīḥ
piñcʰolāḥ
karkarīkā
iti
tad
u
patnayaḥ
Sentence: 10
kaṭaparivāraṃ
ca
mitʰunau
cāparimitāś
ca
dāsyas
tāvata
u
vevodakumbʰān
Sentence: 11
atʰaitaṃ
mahāvratīye
'hni
pañcavim̐śam
agniṣṭomam
upayanti
ratʰaṃtarasāmānam
\
Sentence: 12
samānaṃ
karmā
māhendrād
grāhāt
\
Sentence: 13
māhendraṃ
grahaṃ
gr̥hītvātʰaitān
saṃbʰārān
āyātayati
Sentence: 14
jagʰanenāgnīdʰraṃ
gartaṃ
kʰānayitvārṣabʰeṇa
krūracarmaṇottaralomnābʰivigʰnanti
Verse: 267
Sentence: 1
tasya
lāṅgūlam
utkʰidya
hantānūpatiṣṭhate
\
atraitān
dundubʰīn
anudiśam
āsañjayati
Sentence: 2
tān
āhananair
anāgʰnanta
ete
hantāro
'nūpatiṣṭhante
\
Sentence: 3
atʰaite
ratʰāḥ
samantaṃ
devayajanaṃ
parītyottaratas
tiṣṭhanti
Sentence: 4
teṣāṃ
tisr̥dʰanvī
rājaputro
mukʰyo
bʰavati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.