TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 420
Previous part

Paragraph: 19 
Verse: 265 
Sentence: 5    atʰātaḥ paśukḷpter eva mīmām̐sā \
   
uktaindrāgnānāṃ praśām̐sā \
   
atirātrapaśavo 'bʰito madʰya aindrāgnās \
Sentence: 6    
aikādaśinā abʰito madʰya aindrāgnāḥ
Sentence: 7    
sarvāgneyā eva syur ity etad ekam \
   
sarvaindrāgnā eva syur ity etad ekam \
Sentence: 8    
sarvaprājāpatyā eva syur ity etad ekam \
Sentence: 9    
sarvaikādaśinā eva syur ity etad aparam \
   
teṣām̐ sarvaikādaśinair yatāṃ prasiddʰam evottamasya daśarātrasya tr̥tīye 'han sapatadaśa uktʰya ekādaśiny āpyate
Sentence: 11    
tasya navāhāny apaśūny atiricyante
   
teṣv etān nava brāhmaṇavataḥ paśūn ālabʰante vaiṣṇavaṃ vāmanam ity etān \
Sentence: 12    
teṣām evaṃ yatāṃ bārhaspatyo vaiṣuvate savanīyaḥ saṃpadyate
Sentence: 13    
tasya sauryam upālambʰyaṃ kurvanti
Sentence: 14    
yady u etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madʰyamāni saṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti

Verse: 266 
Sentence: 1    
teṣām evaṃ yatām aindrāgno vaiṣuvate savanīyaḥ saṃpadyate
Sentence: 2    
tasya sauryam upālambʰyaṃ kurvanti
   
sāvitro mahāvrate
   
tasya prājāpatyas tūpara aindraś carṣabʰa upālambʰyau bʰavataḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.