TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 420
Paragraph: 19
Verse: 265
Sentence: 5
atʰātaḥ
paśukḷpter
eva
mīmām̐sā
\
uktaindrāgnānāṃ
praśām̐sā
\
atirātrapaśavo
'bʰito
madʰya
aindrāgnās
\
Sentence: 6
aikādaśinā
abʰito
madʰya
aindrāgnāḥ
Sentence: 7
sarvāgneyā
eva
syur
ity
etad
ekam
\
sarvaindrāgnā
eva
syur
ity
etad
ekam
\
Sentence: 8
sarvaprājāpatyā
eva
syur
ity
etad
ekam
\
Sentence: 9
sarvaikādaśinā
eva
syur
ity
etad
aparam
\
teṣām̐
sarvaikādaśinair
yatāṃ
prasiddʰam
evottamasya
daśarātrasya
tr̥tīye
'han
sapatadaśa
uktʰya
ekādaśiny
āpyate
Sentence: 11
tasya
navāhāny
apaśūny
atiricyante
teṣv
etān
nava
brāhmaṇavataḥ
paśūn
ālabʰante
vaiṣṇavaṃ
vāmanam
ity
etān
\
Sentence: 12
teṣām
evaṃ
yatāṃ
bārhaspatyo
vaiṣuvate
savanīyaḥ
saṃpadyate
Sentence: 13
tasya
sauryam
upālambʰyaṃ
kurvanti
Sentence: 14
yady
u
vā
etān
nava
brāhmaṇavataḥ
paśūn
na
vindanti
navaitāni
madʰyamāni
saṃvatsarikāṇy
ahāny
aindrāgnapaśūni
kurvanti
Verse: 266
Sentence: 1
teṣām
evaṃ
yatām
aindrāgno
vaiṣuvate
savanīyaḥ
saṃpadyate
Sentence: 2
tasya
sauryam
upālambʰyaṃ
kurvanti
sāvitro
mahāvrate
tasya
prājāpatyas
tūpara
aindraś
carṣabʰa
upālambʰyau
bʰavataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.