TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 2
Previous part

Chapter: 2 
Verse: 5 
Halfvers: 1    niyameṣu tapas-śabdaḥ /
Halfvers: 2    
tad-atikrame vidyā-karma \niḥsravati {nir@sru} brahma saha_ apatyād etasmāt /
Halfvers: 3    
kartapatyam* anāyuṣyaṃ ca /(*var. gartapatyam)
Halfvers: 4    
tasmād r̥ṣayo_ 'avareṣu na \jāyante {@jan} niyama-atikramāt /
Halfvers: 5-6    
śruta-r̥ṣayas tu \bʰavanti {@bʰū} kecit karma-pʰala-śeṣeṇa punaḥ-saṃbʰave , yatʰā śvetaketuḥ /
Halfvers: 7    
yat kiṃ ca \samāhito {sam-ā@dʰā} brahma py {apy} ācāryād \upayuṅkte {upa@yuj} brahmavad eva tasmin pʰalaṃ \bʰavati {@bʰū} /
Halfvers: 8    
atʰa_u yat kiñ ca manasā vācā cakṣuṣā \saṅkalpan {sam@kl̥p}* \dʰyāyaty {@dʰyai} \āha {@ah}_ \abʰivipaśyati {abʰi-vi@paś} tatʰā_eva tad \bʰavati_ity {@bʰū} \upadiśanti {upa@diś} / (K saṅkalpayan)
Halfvers: 9    
\guru-prasādanīyāni {pra@sad} karmāṇi svastyayanam adʰyayana-saṃvr̥ttir iti /
Halfvers: 10    
ato_ 'anyāni \nivartante {ni@vr̥t} brahmacāriṇaḥ karmāṇi /
Halfvers: 11    
svādʰyāya-dʰr̥g dʰarma-rucis tapsvy r̥jur* mr̥duḥ \sidʰyati {@sidʰ} brahmacārī / (K ajur)
Halfvers: 12    
sadā mahāntam apara-rātram \uttʰāya {ut@stʰā} guros \tiṣṭʰan {@stʰā} prātar-abʰivādam* \abʰivādayīta {abʰi@vad}_asāv ahaṃ bʰo iti / (K abʰivādanam)
Halfvers: 13    
samāna-grāme ca \vasatām {@vas, pp} anyeṣām api vr̥ddʰatarāṇāṃ prāk prātar-āśāt /
Halfvers: 14    
\proṣya {pra@vas} ca samāgame /
Halfvers: 15    
svargam āyuś ca_\īpsan {@āp, des-} /
Halfvers: 16    
dakṣiṇam bāhuṃ śrotra-samaṃ \prasārya {pra@sr̥} brāhmaṇo_ '\abʰivādayīta {abʰi@vad}_uraḥ-samaṃ rājanyo madʰya-samaṃ vaiśyo nīcaiḥ śūdraḥ prañjalim /
Halfvers: 17    
plāvanaṃ ca nāmno_ 'abʰivādana-pratyabʰivādane ca pūrveṣāṃ varṇānām /
Halfvers: 18    
\udite {ut@i} tv āditya ācāryeṇa \sametya {sam@i}_ upasaṅgrahaṇam /
Halfvers: 19    
sadā_eva_abʰivādanam /
Halfvers: 20    
\upasaṃgrāhya {upa-sam@grah} ācārya ity eke /
Halfvers: 21    
dakṣiṇena pāṇinā daksiṇaṃ pādam adʰastād abʰy \adʰimr̥śya {abʰi@mr̥ś} sa-kuṣṭʰikam \upasaṃgr̥hṇīyāt {upa-sam@grah} /
Halfvers: 22    
ubʰābʰyām eva_ubʰāv \abʰipīḍayata {abʰi@pīḍ} \upasaṃgrāhyāv {upa-sam@grah} ity eke /
Halfvers: 23    
sarva-ahṇaṃ \su-yukto {@yuj}_ 'adʰyayanād anantaro_ 'adʰyāye /
Halfvers: 24    
tatʰā guru-karmasu /
Halfvers: 25    
manasā ca_anadʰyāye /
Halfvers: 26    
\āhūta-adʰyāyī {ā@hve} ca \syāt {@as} /

Verse: 6 
Halfvers: 1    
sadā niśāyāṃ guruṃ \saṃveśayet {sam@viś} tasya pādau \prakṣālya {pra@kṣal} \saṃvāhya {sam@vah} /
Halfvers: 2    
\anujñātaḥ {anu@jñā} \saṃviśet {sam@viś} /
Halfvers: 3    
na ca_enam \abʰiprasārayīta {abʰi-pra@sr̥} /
Halfvers: 4    
na kʰaṭvāyāṃ sato_ 'abʰiprasāraṇam \asti {@as}_ity eke /
Halfvers: 5    
na ca_asya sakāśe \saṃviṣṭo {sam@viś} \bʰāṣet {@bʰāṣ} /
Halfvers: 6-7    
\abʰibʰāṣitas {abʰi@bʰāṣ} tv \āsīnaḥ {@ās} \pratibrūyāt {prati@brū} , \anūttʰāya {anu-ut@stʰā} \tiṣṭʰantam {@stʰā} /
Halfvers: 8-9    
\gaccʰantam {@gam} \anugaccʰet {anu@gam} , \dʰāvantam {@dʰāv} \anudʰāvet {anu@dʰāv} /
Halfvers: 10    
na \sa-upānah-veṣṭitaśirā {@veṣṭ} \avahita-pāṇir {ava@dʰā} _\āsīdet {ā@sad} /
Halfvers: 11    
adʰvā_\āpannas {ā@pad} tu \karma-yukto {@yuj} _ \āsīdet {ā@sad} /
Halfvers: 12    
na ced \upasīdet {upa@sad} /
Halfvers: 13    
devam iva_ācāryam \upāsīta {upa@ās}_ \avikatʰayann {vi@katʰay} avimanā vācaṃ \śuśrūṣamāṇo {@śru, des-}_ ' asya /
Halfvers: 14    
\anupastʰa-kr̥taḥ {upastʰa@kr̥} /
Halfvers: 15-17    
\anuvāti {anu@vā}* \vītaḥ {vi@i}, \apratiṣṭabdʰaḥ {prati@stabʰ} pāṇinā , \anapaśrito {apa@śri}_ 'anyatra / (K anuvāti vāte)
Halfvers: 18    
yajñopavītī dvi-vastraḥ /
Halfvers: 19    
\adʰo-nivītas {ni@vye} tv eka-vastraḥ /
Halfvers: 20    
abʰimukʰo_ 'anabʰimukʰam /
Halfvers: 21    
anāsanno_ 'anatidūre* / (K anatidūre ca)
Halfvers: 22    
\yāvad-āsīno {@ās} bāhubʰyām \prāpnuyāt {pra@āp} /
Halfvers: 23    
aprati-vātam /
Halfvers: 24-25    
eka-adʰyāyī dakṣiṇaṃ bāhuṃ praty \upasīdet {upa@sad} , yatʰā-avakāśaṃ bahavaḥ /
Halfvers: 26    
\tiṣṭʰati {@stʰā} ca na_\āsīta {@ās}_ \anāsana-yoga-vihite {vi@dʰā} /
Halfvers: 27    
\āsīne {@ās} ca na \saṃviśet {sam@viś} /
Halfvers: 28    
\ceṣṭati {@ceṣṭ} ca \cikīrṣan {@kr̥, des-}_tac-cʰakti-viṣaye /
Halfvers: 29    
na ca_asya sakāśe_ 'anvak-stʰāninam* \upasaṃgr̥hṇīyāt {upa-sam@grah} / (K ---stʰānina)
Halfvers: 30    
gotreṇa \kīrtayet {@kīrtay} /
Halfvers: 31    
na ca_enaṃ praty \uttiṣṭʰed {ut@stʰā} \anūttiṣṭʰed {anu-ut@stʰā}* / (K anuttiṣṭʰed)
Halfvers: 32    
api cet tasya guruḥ \syāt {@as} / (31+32 = K 31)
Halfvers: 33    
deśāt tv āsanāc ca \saṃsarpet {sam@sr̥p} / (= K 32)
Halfvers: 34    
nāmnā tad-antevāsinaṃ gurum apy ātmana ity eke / (= K 33)
Halfvers: 35    
yasmiṃs tv anācāryasaṃbandʰād gauravaṃ vr̥ttis tasminn anvak-stʰānīye_ 'apy ācāryasya / (= K 34)
Halfvers: 36-37    
\bʰuktvā {@bʰuj} ca_asya sakāśe na_ \anūttʰāya {anu-ut@stʰā}_uccʰiṣṭaṃ \prayaccʰet {pra@yam} , \ācāmed {ā@cam} / (= K 35_36)
Halfvers: 38    
kiṃ \karavāṇi {@kr̥}_ity āmantrya (uttiṣṭʰet tūṣṇīṃ 1-2-7-1) / (= K 37)

Verse: 7 
Halfvers: 1    
\uttiṣṭʰet {ut@stʰā} tūṣṇīṃ /
Halfvers: 2    
na_\apaparyāvarteta {apa-pari-ā@vr̥t} guroḥ \pradakṣiṇīkr̥tya {pradakṣiṇī@kr̥}_\apeyāt {apa@i} /
Halfvers: 3    
na \prekṣeta {pra@īkṣ} nagnāṃ striyam /
Halfvers: 4    
oṣadʰi-vanaspatīnām \āccʰidya {ā@cʰid} na_ \upajigʰret {upa@gʰrā} /
Halfvers: 5    
upānahau cʰatraṃ yānam iti ca \varjayet {@vr̥j} /
Halfvers: 6    
na \smayeta {@smi}* /
Halfvers: 7    
yadi \smayeta {@smi}_\apigr̥hya {api@grah} \smayeta {@smi}_iti hi brāhmaṇam /
Halfvers: 8    
na_\upajigʰret {upa@gʰrā} striyaṃ mukʰena /
Halfvers: 9    
na hr̥dayena prārtʰayet {pra@artʰ} /
Halfvers: 10    
na_akāraṇād \upaspr̥śet {upa@spr̥ś} /
Halfvers: 11    
rajasvalo rakta-dan satya-vādī \syād {@as} iti hi brāhmaṇam /
Halfvers: 12    
yāṃ vidyāṃ \kurute {@kr̥} gurau te_ 'apy asya_ācāryā ye tasyāṃ guror vaṃśyāḥ /
Halfvers: 13    
yān anyān \paśyato {@paś}_ 'asya_ \upasaṃgr̥hṇīyāt {upa-sam@grah} tadā tv ete_ upasaṃgrāhyāḥ /
Halfvers: 14    
guru-samavāye bʰikṣāyām \utpannāyāṃ {ut@pad} yam \anubaddʰas {anu@bandʰ} tad-adʰīnā bʰikṣā /
Halfvers: 15-17    
\samāvr̥tto {sam-ā@vr̥t} mātre \dadyāt {@dā} , mātā bʰartāraṃ \gamayet {@gam} , bʰartā gurum /
Halfvers: 18    
dʰarmakr̥tyeṣu _\upayojayet {upa@yuj} /
Halfvers: 19    
\kr̥tvā {@kr̥} vidyāṃ yāvatīṃ \śaknuyād {@śak} veda-dakṣiṇām \āhared {ā@hr̥} dʰarmato yatʰā-śakti /
Halfvers: 20    
viṣama-gate tv ācārya ugrataḥ śūdrato _\āharet {ā@hr̥}
Halfvers: 21    
sarvadā śūdrata ugrato _ācārya-artʰasya_āharaṇaṃ dʰārmyam* ity eke / (K dʰarmyam)
Halfvers: 22    
\datvā {@dā} ca na_\anukatʰayet {anu@katʰay} /
Halfvers: 23    
\kr̥tvā {@kr̥} ca na_\anusmaret {anu@smr̥} /
Halfvers: 24    
ātma-praśaṃsāṃ para-garhām iti ca \varjayet {@vr̥j} /
Halfvers: 25    
\preṣitas {pra@iṣ} tad* eva \pratipadyeta {prati@pad} / (K tadā)
Halfvers: 26    
śāstuś ca_anāgamād vr̥ttir anyatra /
Halfvers: 27    
anyatra_upasaṃgrahaṇād uccʰiṣṭa-aśanāc ca_ācāryavad ācārya-dāre vr̥ttiḥ /
Halfvers: 28    
tatʰā \samādiṣṭe {sam-ā@diś}_ '\adʰyāpayati {adʰi@i} /
Halfvers: 29    
vr̥ddʰatare ca sa-brahmacāriṇi /
Halfvers: 30    
uccʰiṣṭa-aśana-varjam ācāryavad ācāryaputre vr̥ttiḥ /
Halfvers: 31    
\samāvr̥ttasya {sam-ā@vr̥t}_apy etad eva sāmayācārikam {f. samaya-ācāra} eteṣu /

Verse: 8 
Halfvers: 1    
yatʰā brahmacāriṇo vr̥ttam /
Halfvers: 2    
\mālya-ālipta-mukʰa {ā@lip} \upalipta-keśa-śmaśrur {upa@lip} \akto {@añj}_ '\abʰyakto {abʰi@añj} veṣṭity-upaveṣṭitī kāñcuky upānahī pādukī /
Halfvers: 3    
udācāreṣu ca_asya_etāni na \kuryāt {@kr̥} \kārayed /
Halfvers: 4    
svairi-karmasu ca /
Halfvers: 5    
yatʰā danta-prakṣālana-utsādana-avalekʰanāni_iti /
Halfvers: 6    
tad-dravyāṇāṃ ca na \katʰayed {@katʰay} ātma-saṃyogena_ ācāryaḥ /
Halfvers: 7    
\snātas {@snā} tu kāle yatʰāvidʰy \abʰihr̥tam {abʰi@hr̥} \āhūto {ā@hve}_ '\abʰyeto {abʰi@i} na \pratisaṃhared {prati-sam@hr̥} ity eke /
Halfvers: 8-10    
uccaistarāṃ na_\āsīta {@ās} , tatʰā bahu-pāde , sarvataḥ \pratiṣṭʰite {prati@stʰā} /
Halfvers: 11    
śayyā-āsane ca_\ācarite {ā@car} na_\āviśet {ā@viś} /
Halfvers: 12    
yānam \ukto {@vac}_ 'adʰvany \anvārohet {anu-ā@ruh} /
Halfvers: 13    
sabʰā-nikaṣa-kaṭa-svastarāṃś ca /
Halfvers: 14    
na_anabʰibʰāṣito gurum \abʰibʰāṣeta {abʰi@bʰāṣ} priyād anyat /
Halfvers: 15    
vyupatoda-vyupajāva*-vyabʰihāsa-udāmantraṇa-nāmadʰeya-grahaṇa-pr eṣaṇāni_iti guror \varjayet {@vr̥j} / (K ---vyupajāpa---)
Halfvers: 16    
āpady artʰaṃ \jñāpayet {@jñā} /
Halfvers: 17    
saha \vasan {@vas} sāyaṃ prātar \anāhūto {ā@hve} guruṃ darśana-artʰo \gaccʰet {@gam} /
Halfvers: 18    
\viproṣya {vi-pra@vas} ca tad ahar eva \paśyet {@paś} /
Halfvers: 19-20    
ācārya-prācārya-saṃnipāte prācāryāya_ upasaṃgr̥hya_\upasaṃjigʰr̥kṣed {upa-sam@grah, des-} ācāryam , \pratiṣedʰed {prati@sidʰ} itaraḥ /
Halfvers: 21    
\lupyate {@lup} pūjā ca_asya sakāśe /
Halfvers: 22    
muhūṃś ca_ācārya-kulaṃ darśana-artʰo \gaccʰed {@gam} yatʰāśakty adʰihastyam \ādāya {ā@dā}_api danta-prakṣālanāni_iti / (K inserts 8.23 mātaraṃ pitaram ācaryam agnīṃś ca gr̥hāṇi ca rikta-pāṇir na_\upagacʰhed {upa@gam} rājānaṃ cen na śrutam iti /)
Halfvers: 23    
tasmin guror vr̥ttiḥ / (= K 24)
Halfvers: 24    
putram iva_enam \anukāṅkṣan {anu@kaṅkṣ} sarva-dʰarmeṣv \anapaccʰādayamānaḥ {apa@cʰad} \su-yukto {@yuj} vidyāṃ \grāhayet {@grah} / (= K 25)
Halfvers: 25    
na ca_enam adʰyayana-vigʰnena_ātma-artʰeṣu_ \uparundʰyād {upa@rudʰ} anāpatsu / (= K 26)
Halfvers: 26    
antevāsy-anantevāsī bʰavati \vinihita-ātmā {vi-ni@dʰā} gurāv-anaipuṇam \āpadyamānaḥ {ā@pad} / (= K 27)
Halfvers: 27    
ācāryo_ 'apy anācāryo \bʰavati {@bʰū} \śrutāt {@śru} \pariharamāṇaḥ {pari@hr̥} / (= K 28)
Halfvers: 28    
aparādʰeṣu ca_enaṃ* satatam \upālabʰeta {upa-ā@labʰ} / (= K 29) {*ed- cenaṃ ! }
Halfvers: 29    
abʰitrāsa upavāsa udaka-upasparśanam adarśanam iti daṇḍā yatʰāmātram ā nivr̥tteḥ / (= K 30)
Halfvers: 30    
\nivr̥ttaṃ {ni@vr̥t} \carita-brahmacaryam {@car} anyebʰyo dʰarmebʰyo_ 'anantaro \bʰava {@bʰū}_ity \atisr̥jet {ati@sr̥j} / (= K 31)

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.