TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 3
Previous part

Chapter: 3 
Verse: 9 
Halfvers: 1    śrāvaṇyāṃ paurṇamāsyām adʰyāyam \upākr̥tya {upa-ā@kr̥} māsaṃ pradoṣe na_\adʰīyīta {adʰi@i} /
Halfvers: 2    
taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ \viramet {vi@ram} /
Halfvers: 3    
ardʰapañcamāṃś caturo māsān ity eke /
Halfvers: 4    
nigameṣv adʰyayanaṃ \varjayet {@vr̥j} /
Halfvers: 5    
ānaḍuhena śakr̥t-piṇḍena_\upalipte {upa@lip}_ ' \adʰīyīta {adʰi@i} /
Halfvers: 6    
śmaśāne sarvataḥ śamyā-prāsāt /
Halfvers: 7    
grāmeṇa_\adʰyavasite {adʰi-ava@so} kṣetreṇa na_ anadʰyāyaḥ /
Halfvers: 8    
\jñāyamāne {@jñā} tu tasminn eva deśe na_\adʰīyīta {adʰi@i} /
Halfvers: 9    
śmaśānavac_śūdra-patitau /
Halfvers: 10    
samāna-agāra ity eke /
Halfvers: 11    
śūdrāyāṃ tu prekṣaṇa-pratiprekṣaṇayor eva_anadʰyāyaḥ /
Halfvers: 12    
tatʰā_anyasyāṃ striyāṃ \varṇa-vyatikrāntāyāṃ {vi-ati@kram} maitʰune /
Halfvers: 13    
brahma_\adʰyeṣyamāṇo {adʰi@i} malavad-vāsasā_\iccʰan {@iṣ} \saṃbʰāṣituṃ {sam@bʰāṣ} brāhmaṇena saṃbʰāṣya tayā saṃbʰāṣeta / saṃbʰāṣya tu brāhmaṇena_eva saṃbʰāṣya_\adʰīyīta {adʰi@i} / evaṃ tasyāḥ prajā-niḥśreyasam //
Halfvers: 14    
antaḥ-śavam /
Halfvers: 15    
antaś-cāṇḍālam /
Halfvers: 16    
\abʰinirhr̥tānāṃ {abʰi-nir@hr̥}* tu sīmny anadʰyāyaḥ / (K abʰinissr̥tānāṃ, in variant abʰinirhr̥tānāṃ)
Halfvers: 17    
saṃdarśane ca_araṇye /
Halfvers: 18    
tad ahar \āgateṣu {ā@gam} ca grāmaṃ bāhyeṣu /
Halfvers: 19    
api satsu /
Halfvers: 20    
saṃdʰāvanu-stanite rātrim /
Halfvers: 21    
svapna-paryāntaṃ vidyuti /
Halfvers: 22    
upavyuṣaṃ yāvatā kr̥ṣṇāṃ rohiṇīm iti śamyā-prāsād \vijānīyād {vi@jñā} etasmin kāle \vidyotamāne {vi@dyut} sa-pradoṣam ahar anadʰyāyaḥ /
Halfvers: 23    
dahre_ 'apararātre stanayitnunā /
Halfvers: 24    
ūrdʰvam ardʰarātrād ity eke /
Halfvers: 25    
gavāṃ ca_avarodʰe /
Halfvers: 26    
\vadʰyānāṃ {@vadʰ} ca yāvatā \hanyante {@han} /
Halfvers: 27    
\pr̥ṣṭʰa-ārūḍʰaḥ {ā@ruh} paśūnāṃ na_\adʰīyīta {adʰi@i} /
Halfvers: 28    
ahorātrāv amāvāsyāsu /

Verse: 10 
Halfvers: 1    
cāturmāsīṣu ca /
Halfvers: 2    
vairamaṇo guruṣv aṣṭākya aupākaraṇa iti try-ahāḥ /
Halfvers: 3    
tatʰā saṃbandʰeṣu jñātiṣu /
Halfvers: 4    
mātari pitary ācārya iti dvādaśa-ahāḥ /
Halfvers: 5    
teṣu ca_udaka-upasparśanaṃ tāvantaṃ kālam /
Halfvers: 6    
anubʰāvināṃ ca parivāpanam /
Halfvers: 7    
na \samāvr̥ttā {sam-ā@vr̥t} \vaperann {@vap} anyatra vihārād ity eke /
Halfvers: 8    
atʰa_api brāhmaṇam, rikto eṣo_ '\anapihito {api@dʰā} yan muṇḍas tasya_etad apidʰānaṃ yac_śikʰā_iti /
Halfvers: 9    
satreṣu tu vacanād vapanaṃ śikʰāyāḥ /
Halfvers: 10    
ācārye trīn ahorātrān ity eke /
Halfvers: 11    
śrotriya-saṃstʰāyām aparisaṃvatsarāyām ekām /
Halfvers: 12    
sa-brahmacāriṇi_ity eke /
Halfvers: 13    
śrotriya-abʰyāgame_ '\adʰijigāṃsamāno {adʰi@gam, des-}_ ' \adʰīyāno {adʰi@i} _/\anujñāpya {anu@jñā}_\adʰīyīta /
Halfvers: 14    
\adʰyāpayed {adʰi@i} /
Halfvers: 15    
guru-saṃnidʰau ca_\adʰīhi {adʰi@i} bʰo ity \uktvā {@vac}_ \adʰīyīta /
Halfvers: 16    
\adʰyāpayed {adʰi@i} /
Halfvers: 17    
ubʰayata upasaṃgrahaṇam \adʰijigāṃsamānasya {adʰi@gam, des-}_\adʰītya {adʰi@i} ca /
Halfvers: 18    
\adʰīyāneṣu {adʰi@i} yatra_anyo \vyaveyād {vi-ava@i} etam eva śabdam utsr̥jya_\adʰīyīta {ut@sr̥j} /
Halfvers: 19    
śva-gardabʰa-nādāḥ salāvr̥ky-ekasr̥ka-ulūka-śabdāḥ sarve vāditra-śabdā rodana-gīta-sāma-śabdāś ca /
Halfvers: 20    
śākʰāntare ca sāmnām anadʰyāyaḥ /
Halfvers: 21    
sarveṣu ca śabda-karmasu yatra \saṃsr̥jyeran {sam@srj} /
Halfvers: 22    
\cʰardayitvā {@cʰard} svapna-antam /
Halfvers: 23    
sarpir \prāśya {pra@aś} /
Halfvers: 24    
pūtī-gandʰaḥ* / (K pūti---)
Halfvers: 25    
śuktaṃ ca_\ātma-saṃyuktam {sam@yuj} /
Halfvers: 26    
pradoṣe ca \bʰuktvā {@bʰuj}* / (K adds na_adʰīyīta)
Halfvers: 27    
prodakayoś ca pāṇyoḥ /
Halfvers: 28    
\preta-saṃkl̥ptaṃ {sam@kl̥p} ca_annaṃ \bʰuktvā {@bʰuj} sa-pradoṣam ahar anadʰyāyaḥ /
Halfvers: 29    
ā ca vipākāt /
Halfvers: 30    
aśrāddʰena tu \paryavadadʰyāt {pari-ava@dʰā} /

Verse: 11 
Halfvers: 1    
kāṇḍa-upākaraṇe ca_amātr̥kasya /
Halfvers: 2    
kāṇḍasamāpane ca_apitr̥kasya /
Halfvers: 3    
manuṣya-prakr̥tīnāṃ ca devānāṃ yajñe \bʰuktvā {@bʰuj}_ ity eke //
Halfvers: 4    
\paryuṣitais {pari@vas} taṇḍulair āma-māṃsena ca na_ anadʰyāyāḥ* / (K anadʰyāyaḥ)
Halfvers: 5    
tatʰā_oṣadʰi-vanaspati-mūla-pʰalaiḥ /
Halfvers: 6    
yat kāṇḍam \upākurvīta {upa-ā@kr̥} yasya ca_anuvākyaṃ \kurvīta {@kr̥} na tat tad ahar \adʰīyīta {adʰi@i} /
Halfvers: 7    
upākaraṇa-samāpanayoś ca pārāyaṇasya tāṃ vidyām /
Halfvers: 8    
vāyur gʰoṣavān bʰūmau tr̥ṇa saṃvāho \varṣati {@vr̥ṣ} yatra dʰārāḥ \pravahet /
Halfvers: 9    
grāma-āraṇyayoś ca sandʰau /
Halfvers: 10    
mahāpatʰe ca /
Halfvers: 11    
\viproṣya {vi-pra@uṣ} ca samadʰyayanaṃ tad ahaḥ / (9+10+11 = K 9)
Halfvers: 12    
svairi-karmasu ca / (= K 10)
Halfvers: 13    
yatʰā pāda*1-prakṣālana-utsādanā-anulepanāṇi*2_iti / (= K 11, 1: hasta, 2: anulekʰaṇāni)
Halfvers: 14    
tāvantaṃ kālaṃ na_\adʰīyīta {adʰi@i}_ \adʰyāpayed {adʰi@āp} / (= K 12)
Halfvers: 15    
sandʰyoḥ / (= K 13)
Halfvers: 16    
tatʰā vr̥kṣam \ārūḍʰaḥ {ā@ruh} /
Halfvers: 17    
apsu ca_\avagāḍʰaḥ {ava@gāh} /
Halfvers: 18    
naktaṃ ca_\apāvr̥te {apa-ā@vr̥} / (16+17+18 = K 14 tatʰā vr̥kṣam ārūḍʰo_ 'apsu ca_avagāḍʰo naktaṃ ca_apāvr̥te)
Halfvers: 19    
divā ca_\apihite / (= K 15, pihite instead of apihite)
Halfvers: 20    
\avihitam anuvāka-adʰyayanam āṣāḍʰa-vāsantikayoḥ / (= K 16)
Halfvers: 21    
nitya-praśnasya ca_avidʰinā / (= K 17)
Halfvers: 22    
tasya vidʰiḥ / (= K 18)
Halfvers: 23    
\akr̥ta-prātarāśa udaka-antaṃ \gatvā \prayataḥ śucau deśe_ '\adʰīyīta yatʰā-adʰyāyam \utsr̥jan vācā / (= K 19)
Halfvers: 24    
manasā ca_anadʰyāye / (= K 20)
Halfvers: 25    
vidyuti ca_abʰyagrāyāṃ stanayitnāv aprāyatye preta-anne nīhāre ca mānasaṃ \paricakṣate / (= K 21)
Halfvers: 26    
śrāddʰa-bʰojana eva_eke / (= K 22)
Halfvers: 27    
vidyut-stanayitnur vr̥ṣṭiś ca_apartau yatra \saṃnipateyus try-aham anadʰyāyaḥ / (= K 23)
Halfvers: 28    
yāvad bʰūmir vyudakā_ity eke / (= K 24)
Halfvers: 29    
ekena dvābʰyāṃ _eteṣām ā-kālam / (= K 25)
Halfvers: 30    
sūryā-candramasor grahaṇe bʰūmi-cale_ 'apasvāna ulkāyām agny-utpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ā-kālam / (= K 26)
Halfvers: 31    
abʰraṃ ca_apartau sūryā-candramasoḥ pariveṣa indradʰanuḥ pratisūrya-matsyaś ca vāte pūtī-gandʰe*1 nīhāre ca sarveṣv eteṣu tāvantaṃ*2 kālam / (= K 27, 1: pūti---, 2: tāvat)
Halfvers: 32    
muhūrtaṃ \virate vāte / (= K 28)
Halfvers: 33    
salāvr̥kyām ekasr̥ka iti svapna-paryāntam / (= K 29, ---paryantam instead of ---paryāntam)
Halfvers: 34    
naktaṃ ca_araṇye_ 'anagnāv ahiraṇye / (= K 30)
Halfvers: 35    
\ananūktaṃ ca_apartau cʰandaso na_\adʰīyīta / (= K 31)
Halfvers: 36    
pradoṣe ca / (= K 32)
Halfvers: 37    
sārvakālikam \āmnātam / (= K 33)
Halfvers: 38    
\yatʰā-uktam anyad ataḥ pariṣatsu / (= K 34)

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.