TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 6
Chapter: 6
Verse: 18
Halfvers: 1
madʰv
āmaṃ
mārgaṃ
māṃsaṃ
bʰūmir
mūla-pʰalāni
rakṣā
gavyūtir
niveśanaṃ
yugya-gʰāsaś
ca
_ugrataḥ
\pratigr̥hyāṇi
/
Halfvers: 2
etāny
api
na
_anantevāsy-\āhr̥tāni
_iti
hārītaḥ
/
Halfvers: 3
āmaṃ
vā
\gr̥hṇīran
/
Halfvers: 4
\kr̥ta-annasya
vā
vi-rasasya
/
Halfvers: 5
na
su-bʰikṣāḥ
\syuḥ
/
Halfvers: 6
svayam
apy
\avr̥ttau
suvarṇaṃ
\dattvā
paśuṃ
vā
\bʰuñjīta
/
Halfvers: 7
na
_atyantam
\anvavasyet
/
Halfvers: 8
vr̥ttiṃ
\prāpya
\viramet
/
Halfvers: 9
trayāṇāṃ
varṇānāṃ
kṣatriya-prabʰr̥tīnāṃ
\samāvr̥ttena
na
\bʰoktavyam
/
Halfvers: 10
prakr̥tyā
brāhmaṇasya
\bʰoktavyaṃ*
kāraṇād*
\abʰojyam
/ (
K
bʰokravyam
akāraṇād)
Halfvers: 11
yatra
_aprāyaścittaṃ
karma
_\āsevate
prāyaścittavati
/
Halfvers: 12
\carita-nirveṣasya
\bʰoktavyam
/
Halfvers: 13
sarva-varṇānāṃ
svadʰarme
\vartamānānāṃ
\bʰoktavyaṃ
śūdra-varjam
ity
eke
/
Halfvers: 14
tasya
_api
\dʰarma-upanatasya
/
Halfvers: 15
suvarṇam
\datvā
paśuṃ
vā
\bʰuñjīta
na
_atyantam
\anvavasyed
vr̥ttiṃ
\prāpya
\viramet
/
Halfvers: 16
saṅgʰa-annam
\abʰojyam
/
Halfvers: 17
\parikruṣṭaṃ
ca
/
Halfvers: 18
sarveṣāṃ
ca
śilpa-ājīvānām
/
Halfvers: 19
ye
ca
śastram
\ājīvanti
/
Halfvers: 20
ye
ca
_ādʰim
/
Halfvers: 21
bʰiṣak
/
Halfvers: 22
vārdʰuṣikaḥ
/
Halfvers: 23
\dīkṣito
_
'\akrīta-rājakaḥ
/
Halfvers: 24
agnīṣomīya-saṃstʰāyām
eva
/
Halfvers: 25
\hutāyāṃ
vā*
vapāyāṃ
\dīkṣitasya
\bʰoktavyam
/ (
K
om
.
vā)
Halfvers: 26
yajña-artʰe
vā
\nirdiṣṭe
śeṣād
\bʰuñjīrann
iti
hi
brāhmaṇam
/
Halfvers: 27
klībaḥ
/
Halfvers: 28
rājñāṃ
praiṣa-karaḥ
/
Halfvers: 29
ahaviryājī
/
Halfvers: 30
cārī
/
Halfvers: 31
avidʰinā
ca
\pravrajitaḥ
/
Halfvers: 32
yaś
ca
_agnīn
\apāsyati
/
Halfvers: 33
yaś
ca
sarvān
\varjayate
sarvānnī
ca
śrotriyo
nirākr̥tir
vr̥ṣalī-patiḥ
/
Verse: 19
Halfvers: 1
\matta
\unmatto
\baddʰo
_
'aṇikaḥ
\pratyupaviṣṭo
yaś
ca
\pratyupaveśayate
tāvantaṃ
kālam
/
Halfvers: 2
ka
\aśya-annaḥ*
/ (
K
āśya-
--)
Halfvers: 3
ya
\īpsed
iti
kaṇvaḥ
/
Halfvers: 4
puṇya
iti
kautsaḥ
/
Halfvers: 5
yaḥ
kaś
cid
\dadyād
iti
vārṣyāyaṇiḥ
/
Halfvers: 6
yadi
ha*
rajaḥ
stʰāvaraṃ
puruṣe
\bʰoktavyam
atʰa
cet
_calaṃ
dānena
nirdoṣo
\bʰavati
/ (
K
hi)
Halfvers: 7
\śuddʰā
bʰikṣā
\bʰoktavyā
_eka-kuṇikau
kāṇva-kutsau
tatʰā
puṣkarasādiḥ
/
Halfvers: 8
sarvatopetaṃ
vārṣyāyaṇīyam
/ {
sarvata
upetam
double
sandʰi
?}
Halfvers: 9
puṇyasya
_\īpsato
\bʰoktavyam
/
Halfvers: 10
puṇyasya
_apy
\anīpsato
na
\bʰoktavyam
/
Halfvers: 11
yataḥ
kutaś
ca
_\abʰyudyataṃ
\bʰoktavyam
/
Halfvers: 12
na
_ananiyoga-pūrvam
iti
hārītaḥ
/
Halfvers: 13
atʰa
purāṇe
ślokāv
\udāharanti
/
ʽ
{
ś
}
\udyatām
\āhr̥tāṃ
bʰikṣāṃ
purastād
\apraveditām
/
\bʰojyāṃ
\mene
prajāpatir
api
\duṣkr̥ta-kāriṇaḥ
// {
ś
}
na
tasya
pitaro
_
'aśnanti
daśa
varṣāṇi
pañca
ca
/
na
ca
\havyaṃ
\vahaty
agnir
yas
tām
abʰy
\adʰimanyata
iti
//
Halfvers: 14
{
ś
}
cikitsakasya
mr̥gayoḥ
śalya-\kr̥ntasya
pāśinaḥ
/
kulaṭāyāḥ
ṣaṇḍʰakasya*
ca
teṣām
annam
\anādyam
// (
K
ṣaṇḍakasya
)
Halfvers: 15
atʰa
_apy
\udāharanti
/ {
ś
}
annāde
bʰrūṇahā
\mārṣṭi
anenā
\abʰiśaṃsati
/
stenaḥ
\pramukto
rājani
\yācann
anr̥ta-saṃkara
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.