TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 6
Previous part

Chapter: 6 
Verse: 18 
Halfvers: 1    madʰv āmaṃ mārgaṃ māṃsaṃ bʰūmir mūla-pʰalāni rakṣā gavyūtir niveśanaṃ yugya-gʰāsaś ca_ugrataḥ \pratigr̥hyāṇi /
Halfvers: 2    
etāny api na_anantevāsy-\āhr̥tāni_iti hārītaḥ /
Halfvers: 3    
āmaṃ \gr̥hṇīran /
Halfvers: 4    
\kr̥ta-annasya vi-rasasya /
Halfvers: 5    
na su-bʰikṣāḥ \syuḥ /
Halfvers: 6    
svayam apy \avr̥ttau suvarṇaṃ \dattvā paśuṃ \bʰuñjīta /
Halfvers: 7    
na_atyantam \anvavasyet /
Halfvers: 8    
vr̥ttiṃ \prāpya \viramet /
Halfvers: 9    
trayāṇāṃ varṇānāṃ kṣatriya-prabʰr̥tīnāṃ \samāvr̥ttena na \bʰoktavyam /
Halfvers: 10    
prakr̥tyā brāhmaṇasya \bʰoktavyaṃ* kāraṇād* \abʰojyam / (K bʰokravyam akāraṇād)
Halfvers: 11    
yatra_aprāyaścittaṃ karma_\āsevate prāyaścittavati /
Halfvers: 12    
\carita-nirveṣasya \bʰoktavyam /
Halfvers: 13    
sarva-varṇānāṃ svadʰarme \vartamānānāṃ \bʰoktavyaṃ śūdra-varjam ity eke /
Halfvers: 14    
tasya_api \dʰarma-upanatasya /
Halfvers: 15    
suvarṇam \datvā paśuṃ \bʰuñjīta na_atyantam \anvavasyed vr̥ttiṃ \prāpya \viramet /
Halfvers: 16    
saṅgʰa-annam \abʰojyam /
Halfvers: 17    
\parikruṣṭaṃ ca /
Halfvers: 18    
sarveṣāṃ ca śilpa-ājīvānām /
Halfvers: 19    
ye ca śastram \ājīvanti /
Halfvers: 20    
ye ca_ādʰim /
Halfvers: 21    
bʰiṣak /
Halfvers: 22    
vārdʰuṣikaḥ /
Halfvers: 23    
\dīkṣito_ '\akrīta-rājakaḥ /
Halfvers: 24    
agnīṣomīya-saṃstʰāyām eva /
Halfvers: 25    
\hutāyāṃ vā* vapāyāṃ \dīkṣitasya \bʰoktavyam / (K om. vā)
Halfvers: 26    
yajña-artʰe \nirdiṣṭe śeṣād \bʰuñjīrann iti hi brāhmaṇam /
Halfvers: 27    
klībaḥ /
Halfvers: 28    
rājñāṃ praiṣa-karaḥ /
Halfvers: 29    
ahaviryājī /
Halfvers: 30    
cārī /
Halfvers: 31    
avidʰinā ca \pravrajitaḥ /
Halfvers: 32    
yaś ca_agnīn \apāsyati /
Halfvers: 33    
yaś ca sarvān \varjayate sarvānnī ca śrotriyo nirākr̥tir vr̥ṣalī-patiḥ /

Verse: 19 
Halfvers: 1    
\matta \unmatto \baddʰo_ 'aṇikaḥ \pratyupaviṣṭo yaś ca \pratyupaveśayate tāvantaṃ kālam /
Halfvers: 2    
ka \aśya-annaḥ* / (K āśya---)
Halfvers: 3    
ya \īpsed iti kaṇvaḥ /
Halfvers: 4    
puṇya iti kautsaḥ /
Halfvers: 5    
yaḥ kaś cid \dadyād iti vārṣyāyaṇiḥ /
Halfvers: 6    
yadi ha* rajaḥ stʰāvaraṃ puruṣe \bʰoktavyam atʰa cet_calaṃ dānena nirdoṣo \bʰavati / (K hi)
Halfvers: 7    
\śuddʰā bʰikṣā \bʰoktavyā_eka-kuṇikau kāṇva-kutsau tatʰā puṣkarasādiḥ /
Halfvers: 8    
sarvatopetaṃ vārṣyāyaṇīyam / {sarvata upetam double sandʰi?}
Halfvers: 9    
puṇyasya_\īpsato \bʰoktavyam /
Halfvers: 10    
puṇyasya_apy \anīpsato na \bʰoktavyam /
Halfvers: 11    
yataḥ kutaś ca_\abʰyudyataṃ \bʰoktavyam /
Halfvers: 12    
na_ananiyoga-pūrvam iti hārītaḥ /
Halfvers: 13    
atʰa purāṇe ślokāv \udāharanti / ʽ {ś} \udyatām \āhr̥tāṃ bʰikṣāṃ purastād \apraveditām / \bʰojyāṃ \mene prajāpatir api \duṣkr̥ta-kāriṇaḥ // {ś} na tasya pitaro_ 'aśnanti daśa varṣāṇi pañca ca / na ca \havyaṃ \vahaty agnir yas tām abʰy \adʰimanyata iti //
Halfvers: 14    
{ś} cikitsakasya mr̥gayoḥ śalya-\kr̥ntasya pāśinaḥ / kulaṭāyāḥ ṣaṇḍʰakasya* ca teṣām annam \anādyam // (K ṣaṇḍakasya )
Halfvers: 15    
atʰa_apy \udāharanti / {ś} annāde bʰrūṇahā \mārṣṭi anenā \abʰiśaṃsati / stenaḥ \pramukto rājani \yācann anr̥ta-saṃkara iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.