TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 7
Previous part

Chapter: 7 
Verse: 20 
Halfvers: 1    na_imaṃ laukikam artʰaṃ \puraskr̥tya dʰarmāṃś \caret /
Halfvers: 2    
niṣpʰalā hy abʰyudaye \bʰavanti /
Halfvers: 3    
tad yatʰā_amre pʰala-artʰe \nirmite* cʰāyā gandʰa ity \anūtpadyete / evaṃ dʰarmaṃ \caryamāṇam artʰā \anūtpadyante / (K nimitte)
Halfvers: 4    
na_u ced \anūtpadyante na dʰarma-hānir \bʰavati /
Halfvers: 5    
anasūyur duṣpralambʰaḥ \syāt kuhaka-śaṭʰa-nāstika-bālavādeṣu /
Halfvers: 6    
na dʰarma-adʰarmau \carata āvaṃ sva iti / na deva-gandʰarvā na pitara ity \ācakṣate_ 'ayaṃ dʰarmo_ 'ayam adʰarma iti /
Halfvers: 7    
yat*1 tv āryāḥ \kriyamāṇaṃ \praśaṃsanti sa dʰarmo yad*2 \garhante so_ 'adʰarmaḥ / (K 1: yaṃ, 2: yaṃ)
Halfvers: 8    
sarvajanapadeṣv ekānta-samāhitam āryāṇām \vr̥ttaṃ samyag-\vinītānāṃ vr̥ddʰānām ātmavatām alolupānām adāmbʰikānāṃ vr̥tta-sādr̥śyaṃ \bʰajeta /
Halfvers: 9    
evam ubʰau lokāv \abʰijayati /
Halfvers: 10    
\avihitā brāhmaṇasya vaṇijyā /
Halfvers: 11    
āpadi \vyavahareta paṇyānām apaṇyāni \vyudasyan /
Halfvers: 12    
manuṣyān rasān rāgān gandʰān annaṃ carma gavāṃ vaśāṃ śleṣma-udake tokmakiṇve pippali-marīce dʰānyaṃ māṃsam āyudʰaṃ \sukr̥ta-āśāṃ ca /
Halfvers: 13    
tila-taṇḍulāṃs tv eva dʰānyasya viśeṣeṇa na \vikrīṇīyāt /
Halfvers: 14    
\avihitaś ca_eteṣāṃ mitʰo vinimayaḥ /
Halfvers: 15    
annena ca_annasya manuṣyāṇāṃ ca manusyai rasānāṃ ca rasair gandʰānāṃ ca gandʰair vidyayā ca vidyānām /
Halfvers: 16    
\akrīta-paṇyair \vyavahareta /

Verse: 21 
Halfvers: 1    
muñja-balbajair mūla-pʰalaiḥ /
Halfvers: 2    
tr̥ṇa-kāṣṭʰair \a-vikr̥taiḥ /
Halfvers: 3    
na_atyantam \anvavasyet /
Halfvers: 4    
vr̥ttiṃ \prāpya \viramet /
Halfvers: 5    
na \patitaiḥ \saṃvyavahāro \vidyate /
Halfvers: 6    
tatʰā_apapātraiḥ /
Halfvers: 7    
atʰa \patanīyāni /
Halfvers: 8    
steyam ābʰiśastyaṃ puruṣa-vadʰo brahma-ujjʰaṃ garbʰa-śātanam mātuḥ pitur iti yoni-saṃbandʰe saha_apatye strī-gamanaṃ surā-pānam asaṃyoga-saṃyogaḥ /
Halfvers: 9    
gurvī-sakʰiṃ guru-sakʰiṃ ca \gatvā_anyāṃś ca para-talpān /
Halfvers: 10    
na_aguru-talpe \patati_ity eke /
Halfvers: 11    
adʰarmāṇāṃ tu satatam ācāraḥ /
Halfvers: 12    
atʰa_aśuci-karāṇi /
Halfvers: 13    
śūdra-gamanam ārya-strīṇām /
Halfvers: 14    
\pratiṣiddʰānāṃ māṃsa-bʰakṣaṇam /
Halfvers: 15    
śuno manuṣyasya ca kukkuṭa-sūkarāṇāṃ grāmyāṇāṃ kravyādasām /
Halfvers: 16    
manuṣyāṇāṃ mūtra-purīṣa-prāśanam /
Halfvers: 17    
śūdra-uccʰiṣṭam apapātra-āgamanaṃ*1 ca-āryāṇām*2 / (K 1: ---gamanaṃ, 2: ca āryāṇām)
Halfvers: 18    
etāny api \patanīyāni_ity eke /
Halfvers: 19    
ato_ 'anyāni doṣavanty aśuci-karāṇi \bʰavanti /
Halfvers: 20    
doṣaṃ \buddʰvā na pūrvaḥ parebʰyaḥ \patitasya samākʰyāne \syād \varjayet tv enaṃ dʰarmeṣu /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.