TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 7
Chapter: 7
Verse: 20
Halfvers: 1
na
_imaṃ
laukikam
artʰaṃ
\puraskr̥tya
dʰarmāṃś
\caret
/
Halfvers: 2
niṣpʰalā
hy
abʰyudaye
\bʰavanti
/
Halfvers: 3
tad
yatʰā
_amre
pʰala-artʰe
\nirmite*
cʰāyā
gandʰa
ity
\anūtpadyete
/
evaṃ
dʰarmaṃ
\caryamāṇam
artʰā
\anūtpadyante
/ (
K
nimitte)
Halfvers: 4
na
_u
ced
\anūtpadyante
na
dʰarma-hānir
\bʰavati
/
Halfvers: 5
anasūyur
duṣpralambʰaḥ
\syāt
kuhaka-śaṭʰa-nāstika-bālavādeṣu
/
Halfvers: 6
na
dʰarma-adʰarmau
\carata
āvaṃ
sva
iti
/
na
deva-gandʰarvā
na
pitara
ity
\ācakṣate
_
'ayaṃ
dʰarmo
_
'ayam
adʰarma
iti
/
Halfvers: 7
yat*1
tv
āryāḥ
\kriyamāṇaṃ
\praśaṃsanti
sa
dʰarmo
yad*2
\garhante
so
_
'adʰarmaḥ
/ (
K
1:
yaṃ
,
2:
yaṃ)
Halfvers: 8
sarvajanapadeṣv
ekānta-samāhitam
āryāṇām
\vr̥ttaṃ
samyag-\vinītānāṃ
vr̥ddʰānām
ātmavatām
alolupānām
adāmbʰikānāṃ
vr̥tta-sādr̥śyaṃ
\bʰajeta
/
Halfvers: 9
evam
ubʰau
lokāv
\abʰijayati
/
Halfvers: 10
\avihitā
brāhmaṇasya
vaṇijyā
/
Halfvers: 11
āpadi
\vyavahareta
paṇyānām
apaṇyāni
\vyudasyan
/
Halfvers: 12
manuṣyān
rasān
rāgān
gandʰān
annaṃ
carma
gavāṃ
vaśāṃ
śleṣma-udake
tokmakiṇve
pippali-marīce
dʰānyaṃ
māṃsam
āyudʰaṃ
\sukr̥ta-āśāṃ
ca
/
Halfvers: 13
tila-taṇḍulāṃs
tv
eva
dʰānyasya
viśeṣeṇa
na
\vikrīṇīyāt
/
Halfvers: 14
\avihitaś
ca
_eteṣāṃ
mitʰo
vinimayaḥ
/
Halfvers: 15
annena
ca
_annasya
manuṣyāṇāṃ
ca
manusyai
rasānāṃ
ca
rasair
gandʰānāṃ
ca
gandʰair
vidyayā
ca
vidyānām
/
Halfvers: 16
\akrīta-paṇyair
\vyavahareta
/
Verse: 21
Halfvers: 1
muñja-balbajair
mūla-pʰalaiḥ
/
Halfvers: 2
tr̥ṇa-kāṣṭʰair
\a-vikr̥taiḥ
/
Halfvers: 3
na
_atyantam
\anvavasyet
/
Halfvers: 4
vr̥ttiṃ
\prāpya
\viramet
/
Halfvers: 5
na
\patitaiḥ
\saṃvyavahāro
\vidyate
/
Halfvers: 6
tatʰā
_apapātraiḥ
/
Halfvers: 7
atʰa
\patanīyāni
/
Halfvers: 8
steyam
ābʰiśastyaṃ
puruṣa-vadʰo
brahma-ujjʰaṃ
garbʰa-śātanam
mātuḥ
pitur
iti
yoni-saṃbandʰe
saha
_apatye
strī-gamanaṃ
surā-pānam
asaṃyoga-saṃyogaḥ
/
Halfvers: 9
gurvī-sakʰiṃ
guru-sakʰiṃ
ca
\gatvā
_anyāṃś
ca
para-talpān
/
Halfvers: 10
na
_aguru-talpe
\patati
_ity
eke
/
Halfvers: 11
adʰarmāṇāṃ
tu
satatam
ācāraḥ
/
Halfvers: 12
atʰa
_aśuci-karāṇi
/
Halfvers: 13
śūdra-gamanam
ārya-strīṇām
/
Halfvers: 14
\pratiṣiddʰānāṃ
māṃsa-bʰakṣaṇam
/
Halfvers: 15
śuno
manuṣyasya
ca
kukkuṭa-sūkarāṇāṃ
grāmyāṇāṃ
kravyādasām
/
Halfvers: 16
manuṣyāṇāṃ
mūtra-purīṣa-prāśanam
/
Halfvers: 17
śūdra-uccʰiṣṭam
apapātra-āgamanaṃ*1
ca-āryāṇām*2
/ (
K
1:
---gamanaṃ
,
2:
ca
āryāṇām)
Halfvers: 18
etāny
api
\patanīyāni
_ity
eke
/
Halfvers: 19
ato
_
'anyāni
doṣavanty
aśuci-karāṇi
\bʰavanti
/
Halfvers: 20
doṣaṃ
\buddʰvā
na
pūrvaḥ
parebʰyaḥ
\patitasya
samākʰyāne
\syād
\varjayet
tv
enaṃ
dʰarmeṣu
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.