TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 8
Chapter: 8
Verse: 22
Halfvers: 1
adʰyātmikān
yogān
\anutiṣṭʰen
nyāya-saṃhitān
anaiścārikān
/
Halfvers: 2
ātma-lābʰān
na
paraṃ
\vidyate
/
Halfvers: 3
tatra
_ātma-lābʰīyān
_ślokān
\udāhariṣyāmaḥ
/
Halfvers: 4
{
ś
}?
pūḥ
prāṇinaḥ
sarva
eva
guhā-śayasya
/
\ahanyamānasya
vikalmaṣasya
/
acalaṃ
cala-niketaṃ
ye
_
'anutiṣṭʰanti
te
_
'amr̥tāḥ
/
Halfvers: 5
{
ś
}
yad
idam
id
iha
_id
iha
loke
viṣayam
\ucyate
/
\vidʰūya
kavir
etad
\anutiṣṭʰed
guhā-śayam
/
Halfvers: 6
ātmann
eva
_aham
alabdʰvā
_etad
dʰitaṃ
sevasva
na
_ahitam
/ {
ś
}
atʰa
_anyeṣu
\pratīccʰāmi
sādʰuṣṭʰānam
anapekṣayā
/
mahāntaṃ
tejasas
_
kāyaṃ
sarvatra
\nihitaṃ
prabʰum
/
Halfvers: 7
{
ś
}?
sarva-bʰūteṣu
yo
nityo
vipaścid
amr̥to
dʰruvaḥ
/
anaṅgo
_
'aśabdo
_
'aśarīro
_
'asparśaś
ca
mahān
_śuciḥ
/
sa
sarvaṃ
paramā
kāṣṭʰā
sa
vaiṣuvataṃ
{
f
.
viṣuvat
}
sa
vai
vaibʰājanaṃ
puram
/
Halfvers: 8
{
ś
}
taṃ
yo
_
'anutiṣṭʰet
sarvatra
prādʰvaṃ
ca
_asya
sadā
_
ācaret
/
durdarśaṃ
nipuṇaṃ
\yukto
yaḥ
\paśyet
sa
\modeta
viṣṭape
//
Verse: 23
Halfvers: 1
{
ś
}
ātman
\paśyan
sarva-bʰūtāni
na
\muhyec
\cintayan
kaviḥ
/
ātmānaṃ
ca
_eva
sarvatra
yaḥ
\paśyet
sa
vai
brahmā
nāka-pr̥ṣṭʰe
\virājati
//
Halfvers: 2
{
ś
}?
nipuṇo
_
'aṇīyān
bisorṇāyā
yaḥ
sarvam
\āvr̥tya
\tiṣṭʰati
/
varṣīyāṃś
ca
pr̥tʰivyā
dʰruvaḥ
sarvam
\ārabʰya
\tiṣṭʰati
/
sa
indriyair
jagato
_
'asya
jñānād
anyo
_
'ananyasya
\jñeyāt
parameṣṭʰī
vibʰājaḥ
/
tasmāt
kāyāḥ
\prabʰavanti
sarve
sa
mūlaṃ
śāśvatikaḥ
sa
nityaḥ
//
Halfvers: 3
{
ś
}?
doṣāṇāṃ
tu
\vinirgʰāto
yoga-mūla
iha
\jīvite
/
\nirhr̥tya
bʰūta-dāhīyān
kṣemaṃ
\gaccʰati
paṇḍitaḥ
//
Halfvers: 4
atʰa
bʰūta-dāhīyān
doṣān
\udāhariṣyāmaḥ
/
Halfvers: 5
krodʰo
harṣo
roṣo
lobʰo
moho
dambʰo
droho
mr̥ṣodyam
atyāśa-parīvāda-avasūyā
kāma-manyū
anātmyam
ayogas
teṣāṃ
yoga-mūlo
\nirgʰātaḥ
/
Halfvers: 6
akrodʰo
_
'aharṣo
_
'aroṣo
_
'alobʰo
_
'amoho
_
'adambʰo
_
'adrohaḥ
satya-vacanam
anatyāśo
_
'apaiśunam
anasūyā
saṃvibʰāgas
tyāga
ārjavaṃ
mārdavaṃ
śamo
damaḥ
sarva-bʰūtair
avirodʰo
yoga
āryam
ānr̥śaṃsaṃ
tuṣṭir
iti
sarva-āśramāṇāṃ
samaya-padāni
tāny
\anutiṣṭʰan
vidʰinā
sārvagāmī
\bʰavati
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.