TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 8
Previous part

Chapter: 8 
Verse: 22 
Halfvers: 1    adʰyātmikān yogān \anutiṣṭʰen nyāya-saṃhitān anaiścārikān /
Halfvers: 2    
ātma-lābʰān na paraṃ \vidyate /
Halfvers: 3    
tatra_ātma-lābʰīyān_ślokān \udāhariṣyāmaḥ /
Halfvers: 4    
{ś}? pūḥ prāṇinaḥ sarva eva guhā-śayasya / \ahanyamānasya vikalmaṣasya / acalaṃ cala-niketaṃ ye_ 'anutiṣṭʰanti te_ 'amr̥tāḥ /
Halfvers: 5    
{ś} yad idam id iha_id iha loke viṣayam \ucyate / \vidʰūya kavir etad \anutiṣṭʰed guhā-śayam /
Halfvers: 6    
ātmann eva_aham alabdʰvā_etad dʰitaṃ sevasva na_ahitam / {ś} atʰa_anyeṣu \pratīccʰāmi sādʰuṣṭʰānam anapekṣayā / mahāntaṃ tejasas_ kāyaṃ sarvatra \nihitaṃ prabʰum /
Halfvers: 7    
{ś}? sarva-bʰūteṣu yo nityo vipaścid amr̥to dʰruvaḥ / anaṅgo_ 'aśabdo_ 'aśarīro_ 'asparśaś ca mahān_śuciḥ / sa sarvaṃ paramā kāṣṭʰā sa vaiṣuvataṃ {f. viṣuvat} sa vai vaibʰājanaṃ puram /
Halfvers: 8    
{ś} taṃ yo_ 'anutiṣṭʰet sarvatra prādʰvaṃ ca_asya sadā_ ācaret / durdarśaṃ nipuṇaṃ \yukto yaḥ \paśyet sa \modeta viṣṭape //

Verse: 23 
Halfvers: 1    
{ś} ātman \paśyan sarva-bʰūtāni na \muhyec \cintayan kaviḥ / ātmānaṃ ca_eva sarvatra yaḥ \paśyet sa vai brahmā nāka-pr̥ṣṭʰe \virājati //
Halfvers: 2    
{ś}? nipuṇo_ 'aṇīyān bisorṇāyā yaḥ sarvam \āvr̥tya \tiṣṭʰati / varṣīyāṃś ca pr̥tʰivyā dʰruvaḥ sarvam \ārabʰya \tiṣṭʰati / sa indriyair jagato_ 'asya jñānād anyo_ 'ananyasya \jñeyāt parameṣṭʰī vibʰājaḥ / tasmāt kāyāḥ \prabʰavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
Halfvers: 3    
{ś}? doṣāṇāṃ tu \vinirgʰāto yoga-mūla iha \jīvite / \nirhr̥tya bʰūta-dāhīyān kṣemaṃ \gaccʰati paṇḍitaḥ //
Halfvers: 4    
atʰa bʰūta-dāhīyān doṣān \udāhariṣyāmaḥ /
Halfvers: 5    
krodʰo harṣo roṣo lobʰo moho dambʰo droho mr̥ṣodyam atyāśa-parīvāda-avasūyā kāma-manyū anātmyam ayogas teṣāṃ yoga-mūlo \nirgʰātaḥ /
Halfvers: 6    
akrodʰo_ 'aharṣo_ 'aroṣo_ 'alobʰo_ 'amoho_ 'adambʰo_ 'adrohaḥ satya-vacanam anatyāśo_ 'apaiśunam anasūyā saṃvibʰāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarva-bʰūtair avirodʰo yoga āryam ānr̥śaṃsaṃ tuṣṭir iti sarva-āśramāṇāṃ samaya-padāni tāny \anutiṣṭʰan vidʰinā sārvagāmī \bʰavati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.