TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 9
Chapter: 9
Verse: 24
Halfvers: 1-3
kṣatriyaṃ
\hatvā
gavāṃ
sahasraṃ
vairayātana-artʰaṃ
\dadyāt
,
śataṃ
vaiśye
,
daśa
śūdre
/
Halfvers: 4
r̥ṣabʰaś
ca
_atra
_adʰikaḥ
sarvatra
prāyaścitta-artʰaḥ
/
Halfvers: 5
strīṣu
ca
_eteṣām
evam
/
Halfvers: 6-7
pūrvayor
varṇayor
veda-adʰyāyaṃ
\hatvā
savana-gataṃ
vā
_\abʰiśastaḥ
/
brāhmaṇa-mātram
ca
/
Halfvers: 8-9
garbʰaṃ
ca
tasya
_\avijñātam
/
ātreyīṃ
ca
striyam
/
Halfvers: 10
tasya
nirveṣaḥ
/
Halfvers: 11
araṇye
kuṭiṃ
\kr̥tvā
\vāg-yataḥ
śavaśira-dʰvajo
_
'ardʰaśāṇī-pakṣam
adʰonābʰy-uparijānu
_
āccʰādya
/
Halfvers: 12
tasya
pantʰā
antarā
vartmanī
/
Halfvers: 13
\dr̥ṣṭvā
ca
_anyam
\utkrāmet
/
Halfvers: 14
kʰaṇḍena
lohitakena
śarāveṇa
grāme
\pratiṣṭʰeta
/
Halfvers: 15
ko
_
'\abʰiśastāya
bʰikṣām
iti
sapta-agārāṇi*
\caret
/ (
K
---agāraṃ
and
---agārāṇi
in
variant)
Halfvers: 16
sā
vr̥ttiḥ
/
Halfvers: 17
\alabdʰā*
_upavāsaḥ
/ (
K
alabdʰvā
_)
Halfvers: 18
gāś
ca
\rakṣet
/
Halfvers: 19
tāsāṃ
niṣkramaṇa-praveśane
dvitīyo
grāme
_
'artʰaḥ
/
Halfvers: 20
dvādaśa
varṣāṇi
\caritvā
siddʰaḥ
sadbʰiḥ
saṃprayogaḥ
/
Halfvers: 21
āji-patʰe
vā
kuṭim
\kr̥tvā
brāhmaṇa-gavya-\upajigīṣaṃāṇo
\vaset
triḥ
pratirāddʰo
_
'\apajitya
vā
\muktaḥ
/
Halfvers: 22
āśvamedʰikaṃ
vā
_avabʰr̥tʰam
\avetya
\mucyate
/
Halfvers: 23
dʰarma-artʰa-\saṃnipāte
_
'artʰa-grāhiṇa
etad
eva
/
Halfvers: 24
guruṃ
\hatvā
śrotriyaṃ
vā
\karma-samāptam
etena
_eva
vidʰinā
_uttamād
uccʰvāsāc
\caret
/
Halfvers: 25
na
_asya
_asmiṃl
loke
pratyāpattir
\vidyate
kalmaṣaṃ
tu
\nirhaṇyate
/
Verse: 25
Halfvers: 1
gurutalpa-gāmī
sa-vr̥ṣaṇaṃ
śiśnaṃ
\parivāsya
_añjalāv
\ādʰāya
dakṣiṇāṃ
diśam
anāvr̥ttiṃ
\vrajet
/
Halfvers: 2
\jvalitāṃ
vā
sūrmiṃ
\pariṣvajya
\samāpnuyāt
/
Halfvers: 3
surā-āpo
_
'agni-sparśā
surāṃ
\pibet
/
Halfvers: 4
stenaḥ
prakīrṇa-keśo
_
'aṃse
musalam
\ādāya*
rājānaṃ
\gatvā
karma
_\ācakṣīta
/
tena
_enaṃ
hanyād
vadʰe
mokṣaḥ
/ (
K
ādʰāya)
Halfvers: 5
\anujñāte
_
'anujñātāram
enaḥ
/* (
K
adds
apr̥śati)
Halfvers: 6
agniṃ
vā
\praviśet
tīkṣṇaṃ
vā
tapa
\āyaccʰet
/ (
=
K
6, 7)
Halfvers: 7
\bʰakta-apacayena
vā
_ātmānaṃ
\samāpnuyāt
/ (
=
K
8)
Halfvers: 8
kr̥ccʰra-saṃvatsaraṃ
vā
\caret
/ (
=
K
9)
Halfvers: 9-10
atʰa
_apy
\udāharanti
*1/
steyaṃ
\kr̥tvā
surāṃ
\pītvā
guru-dāraṃ
ca
\gatvā
brahmahatyām
\akr̥tvā*2
caturtʰa-kālā
\mita-bʰojanāḥ
\syur
apo
_
'\abʰyaveyuḥ
savana-anukalpam
/
stʰāna-āsanābʰyāṃ
\viharanta
ete
tribʰir
varṣair
apa
pāpaṃ
\nundate
{
nudante
}*3 / (
=
K
10, 11 1:
steyaṃ
---,
2:
inserts
/, 3:
nundante)
Halfvers: 11
pratʰamaṃ
varṇaṃ
\parihāpya
pratʰamaṃ
varṇaṃ
\hatvā
saṃgrāmaṃ
\gatvā
_\avatiṣṭʰeta
/
tatra
_enaṃ
\hanyuḥ
/ (
=
K
12)
Halfvers: 12
api
vā
lomāni
tvacaṃ
māṃsam
iti
\hāvayitvā
_agniṃ
\praviśet
/ (
=
K
13)
Halfvers: 13
vāyasa-pracalāka-barhiṇa-cakravāka-haṃsa-bʰāsa-maṇḍūka-nakulaḍeri
ka-aśvahiṃsāyāṃ
śūdravat
prāyaścittam
// (
=
K
14)
Verse: 26
Halfvers: 1
dʰenv-anaḍuhoś
ca
_akāraṇāt
/
Halfvers: 2
dʰurya-vāha-\pravr̥ttau
ca
_itareṣāṃ
prāṇinām
/
Halfvers: 3
\anākrośyam
ākruśya
_anr̥taṃ
vā
_\uktvā
trirātram
akṣīra-akṣāra-alavaṇa-bʰojanaṃ
/
Halfvers: 4
śūdrasya
sapta-rātram
abʰojanam
/
Halfvers: 5
strīṇāṃ
ca
_evam
/
Halfvers: 6
yeṣv
ābʰiśastyaṃ
teṣām
ekāṅgaṃ
\cʰittvā
_
aprāṇa-hiṃsāyām
/
Halfvers: 7
anāryavapaiśuna\pratiṣiddʰāacāreṣv
\abʰakṣya-abʰojya-apeyaprāśane
śūdrāyāṃ
ca
retaḥ
\siktvā
_ayonau
ca
doṣavac
ca
karma-abʰisaṃdʰi-pūrvaṃ
\kr̥tvā
_anabʰisaṃdʰi-pūrvaṃ
vā
_ab-liṅgābʰir
apa
\upaspr̥śed
vāruṇībʰir
vā
_anyair
vā
pavitrair*
yatʰā
karma-abʰyāsaḥ
/ (
K
pavitra-mantrair)
Halfvers: 8
gardabʰena
_\avakīrṇī
nirr̥tiṃ
pāka-yajñena
\yajeta
/
Halfvers: 9
tasya
śūdraḥ
\prāśnīyāt
/
Halfvers: 10
\mitʰyāadʰītaprāyaścittam
/
Halfvers: 11
saṃvatsaram
ācārya-hite
\vartamāno
vācaṃ
\yaccʰet
svādʰyāya
eva
_\utsr̥jamāno
vācam
ācārya
ācārya-dāre
bʰikṣā-carye
ca
/
Halfvers: 12
evam
anyeṣv
api
doṣavat
sva-patanīyeṣu
_uttarāṇi
yāni
\vakṣyāmaḥ
/
Halfvers: 13
kāma-manyubʰyāṃ
vā
\juhuyāt
kāmo
_
'akārṣīn
manyur
\akārṣīd
iti
\japed
vā
/
Halfvers: 14
parvaṇi
vā
tila-bʰakṣa
\upoṣya
vā
śvo-bʰūta
udakam
\upaspr̥śya
sāvitrīṃ
prāṇāyāmaśaḥ
sahasra-kr̥tva
\āvartayed
aprāṇāyāmaśo
vā
//
Verse: 27
Halfvers: 1
śrāvaṇyāṃ*1
paurṇamāsyāṃ
tilabʰaksa
\upoṣya
vā
śvobʰūte*2
mahā-nadam
udakam
\upaspr̥śya
sāvitryā
samit-sahasram
\ādadʰyāj
\japed
vā
/ (
K
1:
inserts
vā
after
śrāvaṇyāṃ
,
2:
śvo
bʰūte)
Halfvers: 2
iṣṭi-yajña-kratūn
vā
pavitra-artʰān
\āharet
/
Halfvers: 3
\abʰojyaṃ
\bʰuktvā
naiṣpurīṣyam
/
Halfvers: 4
tat
sapta-rātreṇa
_\avāpyate
/
Halfvers: 5
hemanta-śiśirayor
vā
_ubʰayoḥ
saṃdʰyor*
udakam
\upaspr̥śet
/ (
K
saṃdʰyor
vā)
Halfvers: 6
kr̥ccʰra-dvādaśa-rātraṃ
vā
\caret
/
Halfvers: 7
tryaham
anakta-āśy
adivā-āśī
tatas
tryahaṃ
tryaham
\ayācita-vratas
tryahaṃ
na
_aśnāti
kiṃcana
_iti
kr̥ccʰra-dvādaśa-rātrasya
vidʰiḥ
/
Halfvers: 8
etam
eva
_\abʰyaset*
saṃvatsaraṃ
sa
kr̥ccʰra-saṃvatsaraḥ
/ (
K
abʰyasyet)
Halfvers: 9
atʰa
_aparam*1
/
bahūny
apy
\apatanīyāni
\kr̥tvā
tribʰir
anaśnat*2
pārāyaṇaiḥ
\kr̥ta-prāyaścitto
\bʰavati
/ (
K
1:
_aparaṃ
bahūny
---,
2:
anaśnan)
Halfvers: 10
{
ś
}
anāryāṃ
śayane
\bibʰred*
\dadad
vr̥ddʰiṃ
kaṣāyapaḥ
/
abrāhmaṇa
iva
\vanditvā
tr̥ṇeṣv
\āsīta
pr̥ṣṭʰatap
// (
K
bibʰtad)
Halfvers: 11
{
ś
}
yad
eka-rātreṇa
karoti
pāpaṃ
kr̥ṣṇaṃ
varṇaṃ
brāhmaṇaḥ
sevamānaḥ
/
caturtʰa-kāla
udaka-abʰyavāyī
tribʰir
varṣais
tad
\apahanti
pāpam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.