TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 9
Previous part

Chapter: 9 
Verse: 24 
Halfvers: 1-3    kṣatriyaṃ \hatvā gavāṃ sahasraṃ vairayātana-artʰaṃ \dadyāt , śataṃ vaiśye , daśa śūdre /
Halfvers: 4    
r̥ṣabʰaś ca_atra_adʰikaḥ sarvatra prāyaścitta-artʰaḥ /
Halfvers: 5    
strīṣu ca_eteṣām evam /
Halfvers: 6-7    
pūrvayor varṇayor veda-adʰyāyaṃ \hatvā savana-gataṃ _\abʰiśastaḥ / brāhmaṇa-mātram ca /
Halfvers: 8-9    
garbʰaṃ ca tasya_\avijñātam / ātreyīṃ ca striyam /
Halfvers: 10    
tasya nirveṣaḥ /
Halfvers: 11    
araṇye kuṭiṃ \kr̥tvā \vāg-yataḥ śavaśira-dʰvajo_ 'ardʰaśāṇī-pakṣam adʰonābʰy-uparijānu_ āccʰādya /
Halfvers: 12    
tasya pantʰā antarā vartmanī /
Halfvers: 13    
\dr̥ṣṭvā ca_anyam \utkrāmet /
Halfvers: 14    
kʰaṇḍena lohitakena śarāveṇa grāme \pratiṣṭʰeta /
Halfvers: 15    
ko_ '\abʰiśastāya bʰikṣām iti sapta-agārāṇi* \caret / (K ---agāraṃ and ---agārāṇi in variant)
Halfvers: 16    
vr̥ttiḥ /
Halfvers: 17    
\alabdʰā*_upavāsaḥ / (K alabdʰvā_)
Halfvers: 18    
gāś ca \rakṣet /
Halfvers: 19    
tāsāṃ niṣkramaṇa-praveśane dvitīyo grāme_ 'artʰaḥ /
Halfvers: 20    
dvādaśa varṣāṇi \caritvā siddʰaḥ sadbʰiḥ saṃprayogaḥ /
Halfvers: 21    
āji-patʰe kuṭim \kr̥tvā brāhmaṇa-gavya-\upajigīṣaṃāṇo \vaset triḥ pratirāddʰo_ '\apajitya \muktaḥ /
Halfvers: 22    
āśvamedʰikaṃ _avabʰr̥tʰam \avetya \mucyate /
Halfvers: 23    
dʰarma-artʰa-\saṃnipāte_ 'artʰa-grāhiṇa etad eva /
Halfvers: 24    
guruṃ \hatvā śrotriyaṃ \karma-samāptam etena_eva vidʰinā_uttamād uccʰvāsāc \caret /
Halfvers: 25    
na_asya_asmiṃl loke pratyāpattir \vidyate kalmaṣaṃ tu \nirhaṇyate /

Verse: 25 
Halfvers: 1    
gurutalpa-gāmī sa-vr̥ṣaṇaṃ śiśnaṃ \parivāsya_añjalāv \ādʰāya dakṣiṇāṃ diśam anāvr̥ttiṃ \vrajet /
Halfvers: 2    
\jvalitāṃ sūrmiṃ \pariṣvajya \samāpnuyāt /
Halfvers: 3    
surā-āpo_ 'agni-sparśā surāṃ \pibet /
Halfvers: 4    
stenaḥ prakīrṇa-keśo_ 'aṃse musalam \ādāya* rājānaṃ \gatvā karma_\ācakṣīta / tena_enaṃ hanyād vadʰe mokṣaḥ / (K ādʰāya)
Halfvers: 5    
\anujñāte_ 'anujñātāram enaḥ /* (K adds apr̥śati)
Halfvers: 6    
agniṃ \praviśet tīkṣṇaṃ tapa \āyaccʰet / (= K 6, 7)
Halfvers: 7    
\bʰakta-apacayena _ātmānaṃ \samāpnuyāt / (= K 8)
Halfvers: 8    
kr̥ccʰra-saṃvatsaraṃ \caret / (= K 9)
Halfvers: 9-10    
atʰa_apy \udāharanti *1/ steyaṃ \kr̥tvā surāṃ \pītvā guru-dāraṃ ca \gatvā brahmahatyām \akr̥tvā*2 caturtʰa-kālā \mita-bʰojanāḥ \syur apo_ '\abʰyaveyuḥ savana-anukalpam / stʰāna-āsanābʰyāṃ \viharanta ete tribʰir varṣair apa pāpaṃ \nundate {nudante}*3 / (= K 10, 11 1: steyaṃ ---, 2: inserts /, 3: nundante)
Halfvers: 11    
pratʰamaṃ varṇaṃ \parihāpya pratʰamaṃ varṇaṃ \hatvā saṃgrāmaṃ \gatvā_\avatiṣṭʰeta / tatra_enaṃ \hanyuḥ / (= K 12)
Halfvers: 12    
api lomāni tvacaṃ māṃsam iti \hāvayitvā_agniṃ \praviśet / (= K 13)
Halfvers: 13    
vāyasa-pracalāka-barhiṇa-cakravāka-haṃsa-bʰāsa-maṇḍūka-nakulaḍeri ka-aśvahiṃsāyāṃ śūdravat prāyaścittam // (= K 14)

Verse: 26 
Halfvers: 1    
dʰenv-anaḍuhoś ca_akāraṇāt /
Halfvers: 2    
dʰurya-vāha-\pravr̥ttau ca_itareṣāṃ prāṇinām /
Halfvers: 3    
\anākrośyam ākruśya_anr̥taṃ _\uktvā trirātram akṣīra-akṣāra-alavaṇa-bʰojanaṃ /
Halfvers: 4    
śūdrasya sapta-rātram abʰojanam /
Halfvers: 5    
strīṇāṃ ca_evam /
Halfvers: 6    
yeṣv ābʰiśastyaṃ teṣām ekāṅgaṃ \cʰittvā_ aprāṇa-hiṃsāyām /
Halfvers: 7    
anāryavapaiśuna\pratiṣiddʰāacāreṣv \abʰakṣya-abʰojya-apeyaprāśane śūdrāyāṃ ca retaḥ \siktvā_ayonau ca doṣavac ca karma-abʰisaṃdʰi-pūrvaṃ \kr̥tvā_anabʰisaṃdʰi-pūrvaṃ _ab-liṅgābʰir apa \upaspr̥śed vāruṇībʰir _anyair pavitrair* yatʰā karma-abʰyāsaḥ / (K pavitra-mantrair)
Halfvers: 8    
gardabʰena_\avakīrṇī nirr̥tiṃ pāka-yajñena \yajeta /
Halfvers: 9    
tasya śūdraḥ \prāśnīyāt /
Halfvers: 10    
\mitʰyāadʰītaprāyaścittam /
Halfvers: 11    
saṃvatsaram ācārya-hite \vartamāno vācaṃ \yaccʰet svādʰyāya eva_\utsr̥jamāno vācam ācārya ācārya-dāre bʰikṣā-carye ca /
Halfvers: 12    
evam anyeṣv api doṣavat sva-patanīyeṣu_uttarāṇi yāni \vakṣyāmaḥ /
Halfvers: 13    
kāma-manyubʰyāṃ \juhuyāt kāmo_ 'akārṣīn manyur \akārṣīd iti \japed /
Halfvers: 14    
parvaṇi tila-bʰakṣa \upoṣya śvo-bʰūta udakam \upaspr̥śya sāvitrīṃ prāṇāyāmaśaḥ sahasra-kr̥tva \āvartayed aprāṇāyāmaśo //

Verse: 27 
Halfvers: 1    
śrāvaṇyāṃ*1 paurṇamāsyāṃ tilabʰaksa \upoṣya śvobʰūte*2 mahā-nadam udakam \upaspr̥śya sāvitryā samit-sahasram \ādadʰyāj \japed / (K 1: inserts after śrāvaṇyāṃ, 2: śvo bʰūte)
Halfvers: 2    
iṣṭi-yajña-kratūn pavitra-artʰān \āharet /
Halfvers: 3    
\abʰojyaṃ \bʰuktvā naiṣpurīṣyam /
Halfvers: 4    
tat sapta-rātreṇa_\avāpyate /
Halfvers: 5    
hemanta-śiśirayor _ubʰayoḥ saṃdʰyor* udakam \upaspr̥śet / (K saṃdʰyor vā)
Halfvers: 6    
kr̥ccʰra-dvādaśa-rātraṃ \caret /
Halfvers: 7    
tryaham anakta-āśy adivā-āśī tatas tryahaṃ tryaham \ayācita-vratas tryahaṃ na_aśnāti kiṃcana_iti kr̥ccʰra-dvādaśa-rātrasya vidʰiḥ /
Halfvers: 8    
etam eva_\abʰyaset* saṃvatsaraṃ sa kr̥ccʰra-saṃvatsaraḥ / (K abʰyasyet)
Halfvers: 9    
atʰa_aparam*1 / bahūny apy \apatanīyāni \kr̥tvā tribʰir anaśnat*2 pārāyaṇaiḥ \kr̥ta-prāyaścitto \bʰavati / (K 1: _aparaṃ bahūny ---, 2: anaśnan)
Halfvers: 10    
{ś} anāryāṃ śayane \bibʰred* \dadad vr̥ddʰiṃ kaṣāyapaḥ / abrāhmaṇa iva \vanditvā tr̥ṇeṣv \āsīta pr̥ṣṭʰatap // (K bibʰtad)
Halfvers: 11    
{ś} yad eka-rātreṇa karoti pāpaṃ kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / caturtʰa-kāla udaka-abʰyavāyī tribʰir varṣais tad \apahanti pāpam //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.