TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 10
Chapter: 10
Verse: 28
Halfvers: 1
yatʰā
katʰā
ca
para-parigraham
\abʰimanyate
steno
ha
\bʰavati
_iti
kautsa-hārītau
tatʰā
kaṇva-puṣkarasādī
/
Halfvers: 2
\santy
apavādāḥ
parigraheṣv
iti
vārṣyāyaṇiḥ
/
Halfvers: 3
śamyoṣā
yugya-gʰāso
na
svāminaḥ
\pratiṣedʰayanti
/
Halfvers: 4
ativyapahāro
\vyr̥ddʰo
\bʰavati
/
Halfvers: 5
sarvatra
_anumati-pūrvam
iti
hārītaḥ
/
Halfvers: 6
na
patitam
ācāryaṃ
jñātiṃ
vā
darśanārtʰo
\gaccʰet
/
Halfvers: 7
na
ca
_asmād
bʰogān
\upayuñjīta
/
Halfvers: 8
yadr̥ccʰā\saṃnipāta
\upasaṃgr̥hya
tūṣṇīṃ
\vyativrajet
/
Halfvers: 9
mātā
putratvasya
bʰūyāṃsi
karmāṇy
\ārabʰate
tasyāṃ
śuśrūṣā
nityā
\patitāyām
api
/
Halfvers: 10
na
tu
dʰarma-saṃnipātaḥ*\
\syāt
/ (
K
sannivāpaḥ)
Halfvers: 11
adʰarma-āhr̥tān\
bʰogān
\anujñāya
na
vayaṃ
ca
_
adʰarmaś
ca
_ity
\abʰivyāhr̥tya
_adʰo-nābʰi*1
_upari-jānu
_ācʰādya*2
tri-ṣavaṇam
udakam
\upaspr̥śann
akṣīra-akṣāra-alavaṇaṃ*3
\bʰuñjāno
dvādaśa
varṣāṇi
nāgāraṃ*4
\praviśet
/ (
K
1:
--
_adʰo
na
_abʰi
--_,
2:
jānu
_āccʰādyaḥ
,
3:
---kṣāralavaṇaṃ
,
4:
na
_āgāraṃ)
Halfvers: 12
tataḥ
siddʰiḥ
/
Halfvers: 13
atʰa
saṃprayogaḥ
\syād
āryaiḥ
/
Halfvers: 14
etad
eva
_anyeṣām
api
\patanīyānām
/
Halfvers: 15
guru-talpa-gāmī
tu
suṣirāṃ
sūrmiṃ
\praviśya
_ubʰayata
\ādīpya
_abʰidahed
ātmānam
/
Halfvers: 16
mitʰyā
_etad
iti
hārītaḥ
/
Halfvers: 17
yo
hy
ātmānaṃ
paraṃ
vā
_abʰimanyate
_
'abʰiśasta
eva
sa
\bʰavati
/
Halfvers: 18
etena
_eva
vidʰinā
_uttamād
uccʰvāsāc*1
\caret
/
na
_
asya
_asmiṃl
loke
pratyāpattir
\vidyate
/
kalmaṣaṃ*2
tu
\nirhaṇyate
/ (
K
1:
ujcʰāsāc
?,
2:
kalpaṣaṃ)
Halfvers: 19
dāra-vyatikramī
kʰara-ajinaṃ
bahir-loma
\paridʰāya
dāra-vyatikramiṇe
bʰikṣām
iti
sapta-agārāṇi
\caret
/
sā
vr̥ttiḥ
ṣaṇ-māsān
/
Halfvers: 20
striyās
tu
bʰartr̥-vyatikrame*1
kr̥ccʰra-dvādaśa-rātrābʰyāsas*2
tāvantaṃ
kālam
/ (
K
1:
bʰartu
---,
2:
kr̥ccʰa-
-)
Halfvers: 21
atʰa
bʰrūṇahā
śva-ajinaṃ
kʰara-ajinaṃ
vā
bahir-loma
\paridʰāya
puruṣa-śiraḥ
pratīpāna-artʰam
\ādāya
//
Verse: 29
Halfvers: 1a
kʰaṭva-aṅgam
daṇḍa-artʰe
karma-nāmadʰeyaṃ
\prabruvāṇaś
\caṅkramyeta
ko
bʰrūṇa-gʰne
bʰikṣām
iti
/
grāme
prāṇa-vr̥ttiṃ
\pratilabʰya
śūnya-agāraṃ
vr̥kṣa-mūlaṃ
vā
_
\abʰyupāśrayen
na
hi
ma
āryaiḥ*
saṃprayogo
\vidyate
/ (
K
āryaiḥ
saha)
Halfvers: 1b
etena
_eva
vidʰinā
_uttamād
uccʰvāsāc
\caret
/
na
_asya
_
asmiṃl
loke
pratyāpattir
\vidyate
/
kalmaṣaṃ
tu
\nirhaṇyate
/
Halfvers: 2
yaḥ
\pramatto
\hanti
\prāptam
doṣa-pʰalam
/
Halfvers: 3
saha
saṃkalpena
bʰūyaḥ
/
Halfvers: 4
evam
anyeṣv
api
doṣavatsu
karmasu
/
Halfvers: 5
tatʰā
puṇya-kriyāsu
/
Halfvers: 6
parīkṣā-artʰo
_
'api
brāhmaṇa
āyudʰaṃ
na
_ādadīta
/
Halfvers: 7
yo
hiṃsā-artʰam
\abʰikrāntaṃ
\hanti
manyur
eva
manyuṃ
\spr̥śati
na
tasmin
doṣa
iti
purāṇe
/
Halfvers: 8
atʰa
_\abʰiśastāḥ
\samavasāya
\careyur
dʰārmyam
iti
\sāṃśitya
_itaretara-yājakā
itaretara-adʰyāpakā
mitʰo
\vivahamānāḥ*
/ (
K
vivāhamānāḥ)
Halfvers: 9
putrān
\saṃniṣpādya
\brūyur
vipra*
\vrajatata*
_asmad
evaṃ
hy
asmatsv
āryāḥ
\saṃpratyapatsyata
_iti
/ (
K
viprajata
instead
of
vipra
vrajatata
_)
Halfvers: 10
atʰa
_api
na
sa-indriyaḥ
\patati
/
Halfvers: 11
tad
etena
\veditavyam
/
aṅga-hīno
hi*
sa-aṅgaṃ
\janayati
/ (
K
api)
Halfvers: 12
mitʰyā
_etad
iti
hārītaḥ
/
Halfvers: 13
dadʰi-dʰānī-sa-dʰarmā
strī
\bʰavati
/
Halfvers: 14
yo
hi
dadʰi-dʰānyām
\aprayataṃ
paya
\ātacya*
\mantʰati
na
tena
dʰarma-kr̥tyaṃ
\kriyate
/
evam
aśuci
śuklaṃ
yan
\nivartate
na
tena
saha
saṃprayogo
\vidyate
/ (
K
ātañcya)
Halfvers: 15
abʰīcārā-anuvyāhārāv
aśuci-karāv
\apatanīyau
/
Halfvers: 16
\patanīyāv
iti
hārītaḥ
/
Halfvers: 17
\patanīya-vr̥ttis
tv
aśuci-karāṇāṃ
dvādaśa
māsān
dvādaśa-ardʰamāsān
dvādaśa
dvādaśa-ahān
dvādaśa
sapta-ahān
dvādaśa
try-ahān*1
dvādaśa-ahaṃ
sapta-ahaṃ
try-aham*2
eka-aham
/ (
K
1:
inserts
dvādaśa
dvahān
between
try-ahān
and
dvādaśa-ahaṃ
,
2:
inserts
dvyaham)
Halfvers: 18
ity
aśuci-kara-nirveṣo
yatʰā
karma-abʰyāsaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.