TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 10
Previous part

Chapter: 10 
Verse: 28 
Halfvers: 1    yatʰā katʰā ca para-parigraham \abʰimanyate steno ha \bʰavati_iti kautsa-hārītau tatʰā kaṇva-puṣkarasādī /
Halfvers: 2    
\santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ /
Halfvers: 3    
śamyoṣā yugya-gʰāso na svāminaḥ \pratiṣedʰayanti /
Halfvers: 4    
ativyapahāro \vyr̥ddʰo \bʰavati /
Halfvers: 5    
sarvatra_anumati-pūrvam iti hārītaḥ /
Halfvers: 6    
na patitam ācāryaṃ jñātiṃ darśanārtʰo \gaccʰet /
Halfvers: 7    
na ca_asmād bʰogān \upayuñjīta /
Halfvers: 8    
yadr̥ccʰā\saṃnipāta \upasaṃgr̥hya tūṣṇīṃ \vyativrajet /
Halfvers: 9    
mātā putratvasya bʰūyāṃsi karmāṇy \ārabʰate tasyāṃ śuśrūṣā nityā \patitāyām api /
Halfvers: 10    
na tu dʰarma-saṃnipātaḥ*\ \syāt / (K sannivāpaḥ)
Halfvers: 11    
adʰarma-āhr̥tān\ bʰogān \anujñāya na vayaṃ ca_ adʰarmaś ca_ity \abʰivyāhr̥tya_adʰo-nābʰi*1_upari-jānu_ācʰādya*2 tri-ṣavaṇam udakam \upaspr̥śann akṣīra-akṣāra-alavaṇaṃ*3 \bʰuñjāno dvādaśa varṣāṇi nāgāraṃ*4 \praviśet / (K 1: --_adʰo na_abʰi--_, 2: jānu_āccʰādyaḥ, 3: ---kṣāralavaṇaṃ, 4: na_āgāraṃ)
Halfvers: 12    
tataḥ siddʰiḥ /
Halfvers: 13    
atʰa saṃprayogaḥ \syād āryaiḥ /
Halfvers: 14    
etad eva_anyeṣām api \patanīyānām /
Halfvers: 15    
guru-talpa-gāmī tu suṣirāṃ sūrmiṃ \praviśya_ubʰayata \ādīpya_abʰidahed ātmānam /
Halfvers: 16    
mitʰyā_etad iti hārītaḥ /
Halfvers: 17    
yo hy ātmānaṃ paraṃ _abʰimanyate_ 'abʰiśasta eva sa \bʰavati /
Halfvers: 18    
etena_eva vidʰinā_uttamād uccʰvāsāc*1 \caret / na_ asya_asmiṃl loke pratyāpattir \vidyate / kalmaṣaṃ*2 tu \nirhaṇyate / (K 1: ujcʰāsāc?, 2: kalpaṣaṃ)
Halfvers: 19    
dāra-vyatikramī kʰara-ajinaṃ bahir-loma \paridʰāya dāra-vyatikramiṇe bʰikṣām iti sapta-agārāṇi \caret / vr̥ttiḥ ṣaṇ-māsān /
Halfvers: 20    
striyās tu bʰartr̥-vyatikrame*1 kr̥ccʰra-dvādaśa-rātrābʰyāsas*2 tāvantaṃ kālam / (K 1: bʰartu---, 2: kr̥ccʰa--)
Halfvers: 21    
atʰa bʰrūṇahā śva-ajinaṃ kʰara-ajinaṃ bahir-loma \paridʰāya puruṣa-śiraḥ pratīpāna-artʰam \ādāya //

Verse: 29 
Halfvers: 1a    
kʰaṭva-aṅgam daṇḍa-artʰe karma-nāmadʰeyaṃ \prabruvāṇaś \caṅkramyeta ko bʰrūṇa-gʰne bʰikṣām iti / grāme prāṇa-vr̥ttiṃ \pratilabʰya śūnya-agāraṃ vr̥kṣa-mūlaṃ _ \abʰyupāśrayen na hi ma āryaiḥ* saṃprayogo \vidyate / (K āryaiḥ saha)
Halfvers: 1b    
etena_eva vidʰinā_uttamād uccʰvāsāc \caret / na_asya_ asmiṃl loke pratyāpattir \vidyate / kalmaṣaṃ tu \nirhaṇyate /
Halfvers: 2    
yaḥ \pramatto \hanti \prāptam doṣa-pʰalam /
Halfvers: 3    
saha saṃkalpena bʰūyaḥ /
Halfvers: 4    
evam anyeṣv api doṣavatsu karmasu /
Halfvers: 5    
tatʰā puṇya-kriyāsu /
Halfvers: 6    
parīkṣā-artʰo_ 'api brāhmaṇa āyudʰaṃ na_ādadīta /
Halfvers: 7    
yo hiṃsā-artʰam \abʰikrāntaṃ \hanti manyur eva manyuṃ \spr̥śati na tasmin doṣa iti purāṇe /
Halfvers: 8    
atʰa_\abʰiśastāḥ \samavasāya \careyur dʰārmyam iti \sāṃśitya_itaretara-yājakā itaretara-adʰyāpakā mitʰo \vivahamānāḥ* / (K vivāhamānāḥ)
Halfvers: 9    
putrān \saṃniṣpādya \brūyur vipra* \vrajatata*_asmad evaṃ hy asmatsv āryāḥ \saṃpratyapatsyata_iti / (K viprajata instead of vipra vrajatata_)
Halfvers: 10    
atʰa_api na sa-indriyaḥ \patati /
Halfvers: 11    
tad etena \veditavyam / aṅga-hīno hi* sa-aṅgaṃ \janayati / (K api)
Halfvers: 12    
mitʰyā_etad iti hārītaḥ /
Halfvers: 13    
dadʰi-dʰānī-sa-dʰarmā strī \bʰavati /
Halfvers: 14    
yo hi dadʰi-dʰānyām \aprayataṃ paya \ātacya* \mantʰati na tena dʰarma-kr̥tyaṃ \kriyate / evam aśuci śuklaṃ yan \nivartate na tena saha saṃprayogo \vidyate / (K ātañcya)
Halfvers: 15    
abʰīcārā-anuvyāhārāv aśuci-karāv \apatanīyau /
Halfvers: 16    
\patanīyāv iti hārītaḥ /
Halfvers: 17    
\patanīya-vr̥ttis tv aśuci-karāṇāṃ dvādaśa māsān dvādaśa-ardʰamāsān dvādaśa dvādaśa-ahān dvādaśa sapta-ahān dvādaśa try-ahān*1 dvādaśa-ahaṃ sapta-ahaṃ try-aham*2 eka-aham / (K 1: inserts dvādaśa dvahān between try-ahān and dvādaśa-ahaṃ, 2: inserts dvyaham)
Halfvers: 18    
ity aśuci-kara-nirveṣo yatʰā karma-abʰyāsaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.