TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 11
Previous part

Chapter: 11 
Verse: 30 
Halfvers: 1    vidyayā \snāti_ity eke /
Halfvers: 2    
tatʰā vratena_aṣṭācatvāriṃśat parīmāṇena /
Halfvers: 3    
vidyā-vratena ca_ity eke /
Halfvers: 4    
teṣu sarveṣu snātakavad-vr̥ttiḥ /
Halfvers: 5    
samādʰi-viśeṣāt_śruti-viśeṣāt_ca pūjāyāṃ pʰala-viśeṣaḥ /
Halfvers: 6    
atʰa snātaka-vratāni /
Halfvers: 7    
pūrveṇa grāmān niṣkramaṇa-praveśanāni \śīlayed uttareṇa /
Halfvers: 8    
saṃdʰyoś ca bahir-grāmād āsanaṃ vāg-yataś ca /
Halfvers: 9    
vipratiṣedʰe śruti-lakṣaṇaṃ balīyaḥ /
Halfvers: 10    
sarvān rāgān vāsasi \varjayet /
Halfvers: 11    
kr̥ṣṇaṃ ca svābʰāvikam /
Halfvers: 12    
anūdbʰāsi vāso \vasīta /
Halfvers: 13    
apratikr̥ṣṭaṃ ca śakti-viṣaye /
Halfvers: 14    
divā ca śirasaḥ prāvaraṇaṃ \varjayen mūtra-purīṣayoḥ karma \parihāpya /
Halfvers: 15    
śiras tu \prāvr̥tya mūtra-purīṣe \kuryād bʰūmyāṃ kiṃcid \antardʰāya /
Halfvers: 16    
cʰāyāyām mūtra-purīṣayoḥ karma \varjayet /
Halfvers: 17    
svāṃ tu cʰāyām \avamehet /
Halfvers: 18    
na sa-upānah_mūtra-purīṣe \kuryāt \kr̥ṣṭe patʰy apsu ca / (= K18+19+20+21)
Halfvers: 19    
tatʰā ṣṭʰevana-maitʰunayoḥ karma_apsu \varjayet / (= K 22)
Halfvers: 20    
agnim ādityam apo brāhmaṇaṃ devatāś ca_ abʰimukʰo mūtra-purīṣayoḥ karma \varjayet / (= K 23)
Halfvers: 21    
aśmānaṃ loṣṭʰam ārdrāan oṣadʰi-vanaspatīn ūrdʰvān \āccʰidya mūtra-purīṣayoḥ śundʰane \varjayet / (= K 24)
Halfvers: 22    
agnim*1 apo brāhmaṇaṃ devatā*2 dvāraṃ*2 pratīvātam ca śakti-viṣaye na_\abʰiprasārayīta / (= K 25, K 1: inserts ādityam, 2: devatādvāraṃ)
Halfvers: 23    
atʰa_apy \udāharanti /

Verse: 31 
Halfvers: 1    
{ś} prāṅ-mukʰo_ 'annāni \bʰuñjīta* \uccared dakṣiṇā-mukʰaḥ / udaṅ-mukʰaḥ_ mūtraṃ \kuryāt pratyak-pādāvanejanam iti // (K bʰuñjīttocared)
Halfvers: 2    
ārāc ca_āvasatʰān mūtra-purīṣe \kuryād dakṣiṇāṃ diśaṃ dakṣiṇā-parāṃ /
Halfvers: 3    
astam-ite ca bahir grāmād ārād āvasatʰād mūtra-purīṣayoḥ karma \varjayet /
Halfvers: 4    
devatā-abʰidʰānaṃ ca_aprayataḥ /
Halfvers: 5    
puruṣam ca_ubʰayor devatānāṃ rājñaś ca /
Halfvers: 6    
brāhmaṇasya gor iti pada-upasparśanaṃ \varjayet /
Halfvers: 7    
hastena ca_akāraṇāt /
Halfvers: 8    
gor dakṣiṇānāṃ kumāryāś ca parīvādān \varjayet /
Halfvers: 9    
str̥hatīṃ* ca gāṃ na_\ācakṣīta / (K spr̥hatīṃ)
Halfvers: 10    
\saṃsr̥ṣṭāṃ ca vatsena_animitte /
Halfvers: 11    
na_adʰenum adʰenur iti \brūyāt /dʰenu-bʰavyā_ity eva \brūyāt /
Halfvers: 12    
na bʰadram bʰadram iti \brūyāt / puṇyaṃ praśāstam ity eva \brūyāt / (= K 13+14)
Halfvers: 13    
vatsa-tantīṃ ca na_upari \gaccʰet / (= K 15)
Halfvers: 14    
pleṅkʰāv antareṇa ca na_\atīyāt / (= K 16)
Halfvers: 15    
na_asau me sapatna iti \brūyāt / yady asau me sapatna iti brūyād \dviṣantaṃ bʰrātr̥vyaṃ \janayet / (= K 17)
Halfvers: 16    
na_indra-dʰanur iti parasmai \prabrūyāt / (= K 18)
Halfvers: 17    
na \patataḥ \saṃcakṣītaḥ* /(= K 19, saṃcakṣīta)
Halfvers: 18    
\udyantam astaṃ yantaṃ* ca_ādityaṃ darśane \varjayet / (= K 20, yas taṃ)
Halfvers: 19    
divā_ādityaḥ sattvāni*1 \gopāyati naktaṃ candramās*2 tasmād amāvāsyāyāṃ niśāyāṃ \svādʰīya ātmano guptim \iccʰet \prāyatya brahmacaryakāle caryayā ca / (= K 21, 1: satvāni, 2: inserts /)
Halfvers: 20    
saha hy etāṃ rātriṃ sūryā-candramasau \vasataḥ / (= K 22)
Halfvers: 21    
na kusr̥tyā grāmaṃ \praviśet / yadi \praviśen namo rudrāya vāstoṣpataya ity etām r̥caṃ \japed anyāṃ raudrīm // (= K 23)
Halfvers: 22    
na_abrāhmaṇāya_uccʰiṣṭaṃ \prayaccʰet / yadi \prayaccʰed dantān skuptvā tasminn \avadʰāya \prayaccʰet // (= K 25+26)
Halfvers: 23    
krodʰādīṃś ca bʰūta-dāhīyān doṣān \varjayet // (= K 27)

Verse: 32 
Halfvers: 1    
pravacana-yukto varṣā-śaradaṃ maitʰunaṃ \varjayet /
Halfvers: 2    
\mitʰunī-bʰūya ca na tayā saha sarvāṃ rātriṃ \śayīta /
Halfvers: 3    
\śayānaś ca_adʰyāpanaṃ \varjayet /
Halfvers: 4    
na ca tasyāṃ śayyāyām \adʰyāpayed yasyāṃ \śayīta /
Halfvers: 5    
anāviḥsrag-anulepaṇaḥ \syāt /
Halfvers: 6    
sadā niśāyāṃ dāraṃ praty \alaṃkurvīta /
Halfvers: 7    
saśirā vamajjanam apsu \varjayet /
Halfvers: 8    
\astamite ca snānam /
Halfvers: 9    
pālāśam āsanaṃ pāduke danta-prakṣālanam iti ca \varjayet /
Halfvers: 10    
stutiṃ ca guroḥ samakṣaṃ yatʰā \su-snātam iti /
Halfvers: 11    
ā niśāyā jāgaraṇam /
Halfvers: 12    
anadʰyāyo niśāyām anyatra dʰarma-upadeśāt_ śiṣyebʰyaḥ /
Halfvers: 13    
manasā svayam /
Halfvers: 14    
ūrdʰvam ardʰa-rātrād adʰyāpanam /-
Halfvers: 15    
na_apara-rātram \uttʰāya_anadʰyāya iti \saṃviśet /
Halfvers: 16    
kāmam apaś \śayīta /
Halfvers: 17    
manasā _\adʰīyīta /
Halfvers: 18    
kṣudrān \kṣudrā-caritāṃś ca deśān na \seveta /
Halfvers: 19    
sabʰāḥ samājāṃś ca /
Halfvers: 20    
samājaṃ ced \gaccʰet \pradakṣiṇī-kr̥tya_\apeyāt /
Halfvers: 21    
nagara-praveśanāni ca \varjayet /
Halfvers: 22    
praśnaṃ ca na \vibrūyāt /
Halfvers: 23    
atʰa_apy \udāharanti /
Halfvers: 24    
{ś} mūlaṃ tūlaṃ \vr̥hati durvivaktuḥ prajāṃ paśūn āyatanaṃ \hinasti / dʰarma-prahrāda na kumālanāya \rudan ha mr̥tyur \vyuvāca praśnam iti //
Halfvers: 25    
gārdabʰaṃ yānam ārohaṇe viṣam ārohaṇa-avarohaṇāni ca \varjayet /
Halfvers: 26    
bāhubʰyāṃ ca nadītaram* / (K nadītaraṇam)
Halfvers: 27    
nāvāṃ* ca sāṃśayikīm / (K nāvaṃ)
Halfvers: 28    
tr̥ṇa-ccʰedana-loṣṭa-vimardanā*-ṣṭʰevanāni ca_akāraṇāt / (K vimardana)
Halfvers: 29    
yac ca_anyat \paricakṣate yac ca_anyat \paricakṣate //




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.