TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 11
Chapter: 11
Verse: 30
Halfvers: 1
vidyayā
\snāti
_ity
eke
/
Halfvers: 2
tatʰā
vratena
_aṣṭācatvāriṃśat
parīmāṇena
/
Halfvers: 3
vidyā-vratena
ca
_ity
eke
/
Halfvers: 4
teṣu
sarveṣu
snātakavad-vr̥ttiḥ
/
Halfvers: 5
samādʰi-viśeṣāt
_śruti-viśeṣāt
_ca
pūjāyāṃ
pʰala-viśeṣaḥ
/
Halfvers: 6
atʰa
snātaka-vratāni
/
Halfvers: 7
pūrveṇa
grāmān
niṣkramaṇa-praveśanāni
\śīlayed
uttareṇa
vā
/
Halfvers: 8
saṃdʰyoś
ca
bahir-grāmād
āsanaṃ
vāg-yataś
ca
/
Halfvers: 9
vipratiṣedʰe
śruti-lakṣaṇaṃ
balīyaḥ
/
Halfvers: 10
sarvān
rāgān
vāsasi
\varjayet
/
Halfvers: 11
kr̥ṣṇaṃ
ca
svābʰāvikam
/
Halfvers: 12
anūdbʰāsi
vāso
\vasīta
/
Halfvers: 13
apratikr̥ṣṭaṃ
ca
śakti-viṣaye
/
Halfvers: 14
divā
ca
śirasaḥ
prāvaraṇaṃ
\varjayen
mūtra-purīṣayoḥ
karma
\parihāpya
/
Halfvers: 15
śiras
tu
\prāvr̥tya
mūtra-purīṣe
\kuryād
bʰūmyāṃ
kiṃcid
\antardʰāya
/
Halfvers: 16
cʰāyāyām
mūtra-purīṣayoḥ
karma
\varjayet
/
Halfvers: 17
svāṃ
tu
cʰāyām
\avamehet
/
Halfvers: 18
na
sa-upānah
_mūtra-purīṣe
\kuryāt
\kr̥ṣṭe
patʰy
apsu
ca
/ (
=
K18+19+20+21)
Halfvers: 19
tatʰā
ṣṭʰevana-maitʰunayoḥ
karma
_apsu
\varjayet
/ (
=
K
22)
Halfvers: 20
agnim
ādityam
apo
brāhmaṇaṃ
gā
devatāś
ca
_
abʰimukʰo
mūtra-purīṣayoḥ
karma
\varjayet
/ (
=
K
23)
Halfvers: 21
aśmānaṃ
loṣṭʰam
ārdrāan
oṣadʰi-vanaspatīn
ūrdʰvān
\āccʰidya
mūtra-purīṣayoḥ
śundʰane
\varjayet
/ (
=
K
24)
Halfvers: 22
agnim*1
apo
brāhmaṇaṃ
gā
devatā*2
dvāraṃ*2
pratīvātam
ca
śakti-viṣaye
na
_\abʰiprasārayīta
/ (
=
K
25,
K
1:
inserts
ādityam
,
2:
devatādvāraṃ)
Halfvers: 23
atʰa
_apy
\udāharanti
/
Verse: 31
Halfvers: 1
{
ś
}
prāṅ-mukʰo
_
'annāni
\bʰuñjīta*
\uccared
dakṣiṇā-mukʰaḥ
/
udaṅ-mukʰaḥ
_
mūtraṃ
\kuryāt
pratyak-pādāvanejanam
iti
// (
K
bʰuñjīttocared)
Halfvers: 2
ārāc
ca
_āvasatʰān
mūtra-purīṣe
\kuryād
dakṣiṇāṃ
diśaṃ
dakṣiṇā-parāṃ
vā
/
Halfvers: 3
astam-ite
ca
bahir
grāmād
ārād
āvasatʰād
vā
mūtra-purīṣayoḥ
karma
\varjayet
/
Halfvers: 4
devatā-abʰidʰānaṃ
ca
_aprayataḥ
/
Halfvers: 5
puruṣam
ca
_ubʰayor
devatānāṃ
rājñaś
ca
/
Halfvers: 6
brāhmaṇasya
gor
iti
pada-upasparśanaṃ
\varjayet
/
Halfvers: 7
hastena
ca
_akāraṇāt
/
Halfvers: 8
gor
dakṣiṇānāṃ
kumāryāś
ca
parīvādān
\varjayet
/
Halfvers: 9
str̥hatīṃ*
ca
gāṃ
na
_\ācakṣīta
/ (
K
spr̥hatīṃ)
Halfvers: 10
\saṃsr̥ṣṭāṃ
ca
vatsena
_animitte
/
Halfvers: 11
na
_adʰenum
adʰenur
iti
\brūyāt
/dʰenu-bʰavyā
_ity
eva
\brūyāt
/
Halfvers: 12
na
bʰadram
bʰadram
iti
\brūyāt
/
puṇyaṃ
praśāstam
ity
eva
\brūyāt
/ (
=
K
13+14)
Halfvers: 13
vatsa-tantīṃ
ca
na
_upari
\gaccʰet
/ (
=
K
15)
Halfvers: 14
pleṅkʰāv
antareṇa
ca
na
_\atīyāt
/ (
=
K
16)
Halfvers: 15
na
_asau
me
sapatna
iti
\brūyāt
/
yady
asau
me
sapatna
iti
brūyād
\dviṣantaṃ
bʰrātr̥vyaṃ
\janayet
/ (
=
K
17)
Halfvers: 16
na
_indra-dʰanur
iti
parasmai
\prabrūyāt
/ (
=
K
18)
Halfvers: 17
na
\patataḥ
\saṃcakṣītaḥ*
/(
=
K
19,
saṃcakṣīta)
Halfvers: 18
\udyantam
astaṃ
yantaṃ*
ca
_ādityaṃ
darśane
\varjayet
/ (
=
K
20,
yas
taṃ)
Halfvers: 19
divā
_ādityaḥ
sattvāni*1
\gopāyati
naktaṃ
candramās*2
tasmād
amāvāsyāyāṃ
niśāyāṃ
\svādʰīya
ātmano
guptim
\iccʰet
\prāyatya
brahmacaryakāle
caryayā
ca
/ (
=
K
21, 1:
satvāni
,
2:
inserts
/)
Halfvers: 20
saha
hy
etāṃ
rātriṃ
sūryā-candramasau
\vasataḥ
/ (
=
K
22)
Halfvers: 21
na
kusr̥tyā
grāmaṃ
\praviśet
/
yadi
\praviśen
namo
rudrāya
vāstoṣpataya
ity
etām
r̥caṃ
\japed
anyāṃ
vā
raudrīm
// (
=
K
23)
Halfvers: 22
na
_abrāhmaṇāya
_uccʰiṣṭaṃ
\prayaccʰet
/
yadi
\prayaccʰed
dantān
skuptvā
tasminn
\avadʰāya
\prayaccʰet
// (
=
K
25+26)
Halfvers: 23
krodʰādīṃś
ca
bʰūta-dāhīyān
doṣān
\varjayet
// (
=
K
27)
Verse: 32
Halfvers: 1
pravacana-yukto
varṣā-śaradaṃ
maitʰunaṃ
\varjayet
/
Halfvers: 2
\mitʰunī-bʰūya
ca
na
tayā
saha
sarvāṃ
rātriṃ
\śayīta
/
Halfvers: 3
\śayānaś
ca
_adʰyāpanaṃ
\varjayet
/
Halfvers: 4
na
ca
tasyāṃ
śayyāyām
\adʰyāpayed
yasyāṃ
\śayīta
/
Halfvers: 5
anāviḥsrag-anulepaṇaḥ
\syāt
/
Halfvers: 6
sadā
niśāyāṃ
dāraṃ
praty
\alaṃkurvīta
/
Halfvers: 7
saśirā
vamajjanam
apsu
\varjayet
/
Halfvers: 8
\astamite
ca
snānam
/
Halfvers: 9
pālāśam
āsanaṃ
pāduke
danta-prakṣālanam
iti
ca
\varjayet
/
Halfvers: 10
stutiṃ
ca
guroḥ
samakṣaṃ
yatʰā
\su-snātam
iti
/
Halfvers: 11
ā
niśāyā
jāgaraṇam
/
Halfvers: 12
anadʰyāyo
niśāyām
anyatra
dʰarma-upadeśāt
_
śiṣyebʰyaḥ
/
Halfvers: 13
manasā
vā
svayam
/
Halfvers: 14
ūrdʰvam
ardʰa-rātrād
adʰyāpanam
/-
Halfvers: 15
na
_apara-rātram
\uttʰāya
_anadʰyāya
iti
\saṃviśet
/
Halfvers: 16
kāmam
apaś
\śayīta
/
Halfvers: 17
manasā
vā
_\adʰīyīta
/
Halfvers: 18
kṣudrān
\kṣudrā-caritāṃś
ca
deśān
na
\seveta
/
Halfvers: 19
sabʰāḥ
samājāṃś
ca
/
Halfvers: 20
samājaṃ
ced
\gaccʰet
\pradakṣiṇī-kr̥tya
_\apeyāt
/
Halfvers: 21
nagara-praveśanāni
ca
\varjayet
/
Halfvers: 22
praśnaṃ
ca
na
\vibrūyāt
/
Halfvers: 23
atʰa
_apy
\udāharanti
/
Halfvers: 24
{
ś
}
mūlaṃ
tūlaṃ
\vr̥hati
durvivaktuḥ
prajāṃ
paśūn
āyatanaṃ
\hinasti
/
dʰarma-prahrāda
na
kumālanāya
\rudan
ha
mr̥tyur
\vyuvāca
praśnam
iti
//
Halfvers: 25
gārdabʰaṃ
yānam
ārohaṇe
viṣam
ārohaṇa-avarohaṇāni
ca
\varjayet
/
Halfvers: 26
bāhubʰyāṃ
ca
nadītaram*
/ (
K
nadītaraṇam)
Halfvers: 27
nāvāṃ*
ca
sāṃśayikīm
/ (
K
nāvaṃ)
Halfvers: 28
tr̥ṇa-ccʰedana-loṣṭa-vimardanā*-ṣṭʰevanāni
ca
_akāraṇāt
/ (
K
vimardana)
Halfvers: 29
yac
ca
_anyat
\paricakṣate
yac
ca
_anyat
\paricakṣate
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.