TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 12
Part: 2
2
Chapter: 1
Verse: 1
Halfvers: 1
pāṇi-grahaṇād
adʰi
gr̥hamedʰinor
vratam
/
Halfvers: 2
kālayor
bʰojanam
/
Halfvers: 3
atr̥ptiś
ca
_annasya
/
Halfvers: 4
parvasu
ca
_ubʰayor
upavāsaḥ
/
Halfvers: 5
aupavastam
eva
kāla-antare
bʰojanam
/
Halfvers: 6
tr̥ptiś
ca
_annasya
/
Halfvers: 7
yac
ca
_enayoḥ
priyaṃ
\syāt
tad
etasminn
ahani
\bʰuñjīyātām
/
Halfvers: 8
adʰaś
ca
\śayīyātām
/
Halfvers: 9
maitʰuna-varjanaṃ
ca
/
Halfvers: 10
śvo-bʰūte*
stʰālīpākaḥ
/ (
K
śvo
bʰūte)
Halfvers: 11
tasya
_upacāraḥ
pārvaṇena
\vyākʰyātaḥ
/
Halfvers: 12
nityaṃ
loka
\upadiśanti
/
Halfvers: 13
yatra
kva
ca
_agnim
\upasamādʰāsyan
\syāt
tatra
prācīr
udīcīś
ca
tisras
tisro
lekʰā
\likʰitvā
_adbʰir
\avokṣya
_agnim
\upasamindʰyāt
/
Halfvers: 14
\utsicya
_etad
udakam
uttareṇa
pūrveṇa
vā
_anyad
\upadadʰyāt
/
Halfvers: 15
nityam
uda-dʰānāny
adbʰir
ariktāni
\syur
gr̥hamedʰinor
vratam
/
Halfvers: 16
ahany
asaṃveśanam
/
Halfvers: 17
r̥tau
ca
\saṃnipāto
dāreṇa
_anuvratam
/
Halfvers: 18
antarāle
_
'api
dāra
eva
/
Halfvers: 19
brāhmaṇa-vacanāc
ca
saṃveśanam
/
Halfvers: 20
strī-vāsasā
_eva
\saṃnipātaḥ
\syāt
/
Halfvers: 21
\yāvat-saṃnipātaṃ
ca
_eva
sahaśayyā*
/ (
K
saha
śayyā)
Halfvers: 22
tato
nānā
/
Halfvers: 23
udaka-upasparśanam
//
Verse: 2
Halfvers: 1
api
vā
lepān
\prakṣālya
_\ācamya
prokṣaṇam
aṅgānām
/
Halfvers: 2
sarva-varṇānāṃ
sva-dʰarma-anuṣṭʰāne
parama-parimitaṃ
sukʰam
/
Halfvers: 3
tataḥ
\parivr̥ttau
karma-pʰala-śeṣeṇa
jātiṃ
rūpaṃ
varṇaṃ
balaṃ
medʰāṃ
prajñāṃ
dravyāṇi
dʰarma-anuṣṭʰānam
iti
\pratipadyate
/
tat
_cakravad
ubʰayor
lokayoḥ
sukʰa
eva
\vartate
/
Halfvers: 4
yatʰā
_oṣadʰi-vanaspatīnāṃ
bījasya
kṣetra-karma-viśeṣe
pʰala-parivr̥ddʰir
evam
/
Halfvers: 5
etena
doṣa-pʰala-parivr̥ddʰir
\uktā
/
Halfvers: 6
steno
_
'\abʰiśasto
brāhmaṇo
rājanyo
vaiśyo
vā
parasmiṃl
loke
\parimite*
niraye
\vr̥tte
\jāyate
cāṇḍālo
brāhmaṇaḥ
paulkaso
rājanyo
vaiṇo
vaiśyaḥ
/ (
K
parimitaṃ)
Halfvers: 7
etena
_anye
doṣa-pʰalaiḥ
karmabʰiḥ
paridʰvaṃsā
doṣa-pʰalāsu
yoniṣu
\jāyante
varṇa-paridʰvaṃsāyām
/
Halfvers: 8
yatʰā
cāṇḍāla-upasparśane
saṃbʰāṣāyāṃ
darśane
ca
doṣas
tatra
prāyaścittam
/
Halfvers: 9
avagāhanam
apām
upasparśane
saṃbʰāṣāyāṃ
brāhmaṇa-saṃbʰāṣā
darśane
jyotiṣāṃ
darśanam
// (
=
K
9+10)
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.