TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 13
Previous part

Chapter: 2 
Verse: 3 
Halfvers: 1    āryāḥ \prayatā vaiśvadeve_ 'anna-saṃskartāraḥ \syuḥ /
Halfvers: 2    
bʰāṣāṃ kāsaṃ kṣavayum* ity abʰimukʰo_ 'annaṃ \varjayet / (K kṣavadʰum)
Halfvers: 3    
keśān aṅgaṃ vāsaś ca_ālabʰya_apa \upaspr̥śet /
Halfvers: 4    
ārya-adʰiṣṭʰitā\ śūdrāḥ saṃskartāraḥ syuḥ /
Halfvers: 5    
teṣāṃ sa eva_ācamana-kalpaḥ /
Halfvers: 6    
adʰikam ahar ahaḥ keśa-śmaśru-loma-nakʰa-vāpanam /
Halfvers: 7    
udaka-upasparśanaṃ ca saha vāsasā /
Halfvers: 8    
api _aṣṭamīṣv eva parvasu \vaperan* / (K vaparen)
Halfvers: 9    
parokṣam annaṃ \saṃskr̥tam agnāv \adʰiśritya_adbʰiḥ \prokṣet / tad deva-pavitram ity \ācakṣate /
Halfvers: 10    
\siddʰe_ 'anne \tiṣṭʰan bʰūtam iti svāmine \prabrūyāt /
Halfvers: 11    
tat \su-bʰūtaṃ virāḍ annaṃ tan \kṣāyi_iti prativacanaḥ /
Halfvers: 12    
gr̥hamedʰinor* yad \aśanīyasya homā balayaś ca svarga-puṣṭi-\saṃyuktāḥ / (K gr̥hamedʰino)
Halfvers: 13    
teṣāṃ mantrāṇām upayoge dvādaśa-aham adʰaḥ-śayyā brahma-caryaṃ kṣāra-lavaṇa-varjanaṃ ca /
Halfvers: 14    
uttamasya_eka-rātram upavāsaḥ /
Halfvers: 15    
balīnāṃ tasya tasya deśe saṃskāro hastena \parimr̥jya_ \avokṣya \nyupya paścāt pariṣecanam /
Halfvers: 16    
aupāsane pacane ṣaḍbʰir \ādyaiḥ pratimantraṃ hastena \juhuyāt /
Halfvers: 17    
ubʰayataḥ pariṣecanaṃ yatʰā purastāt /
Halfvers: 18    
evaṃ balīnāṃ deśe deśe \samavetānāṃ sakr̥t sakr̥d ante pariṣecanam /
Halfvers: 19    
\sati su-upasaṃsr̥ṣṭena\ \kāryāḥ /
Halfvers: 20    
apareṇa_agniṃ saptama-aṣṭamābʰyām udag-apavargam /
Halfvers: 21    
uda-dʰāna-saṃnidʰau navamena /
Halfvers: 22    
madʰye_ 'agārasya daśama-ekādaśābʰyāṃ prāg-apavargam /
Halfvers: 23    
uttara-pūrvadeśe*_ 'agārasya_uttaraiś caturbʰiḥ // (K uttara-pūrve deśe)

Verse: 4 
Halfvers: 1    
śayyā-deśe kāma-liṅgena /
Halfvers: 2    
dehalyām antarikṣa-liṅgena /
Halfvers: 3    
uttareṇa_apidʰānyām /
Halfvers: 4    
uttarair brahma-sadane /
Halfvers: 5    
dakṣiṇataḥ pitr̥-liṅgena prācīna-āvīty-avācīna-pāṇiḥ \kuryāt /
Halfvers: 6    
raudra uttaro yatʰā devatābʰyaḥ /
Halfvers: 7    
tayor nānā pariṣecanaṃ dʰarma-bʰedāt /
Halfvers: 8    
naktam eva_uttamena vaihāyasam /
Halfvers: 9    
ya etān avyagro yatʰā-upadeśaṃ \kurute nityaḥ svargaḥ puṣṭiś ca /
Halfvers: 10    
agraṃ ca \deyam /
Halfvers: 11    
atitʰīn eva_agre \bʰojayet /
Halfvers: 12    
bālān vr̥ddʰān roga-saṃbandʰān strīś ca_antarvatnīḥ /
Halfvers: 13    
kāle svāmināv annārtʰinaṃ na \pratyā-cakṣīyātām /
Halfvers: 14    
abʰāve bʰūmir udakaṃ tr̥ṇāni kalyāṇī vāg iti /* etāni vai sato_ 'agāre na \kṣīyante kadācana_iti / (K om. /)
Halfvers: 15    
evaṃ-vr̥ttāv ananta-lokau \bʰavataḥ /
Halfvers: 16    
brāhmaṇāya_anadʰīyāanāya_āsanam udakam annam iti \deyam /* na \pratyuttiṣṭʰet / (K om. /)
Halfvers: 17    
abʰivādanāya_eva_uttiṣṭʰed \abʰivādyaś cet /
Halfvers: 18    
rājanya-vaiśyau ca /
Halfvers: 19    
śūdram \abʰyāgataṃ karmaṇi \niyuñjyāt / atʰa_asmai \dadyāt / (= K 19+20)
Halfvers: 20    
dāsā rāja-kulād \āhr̥tya_atitʰivat_śūdram \pūjayeyuḥ / (= K 21)
Halfvers: 21    
nityam uttaraṃ vāsaḥ \kāryam / (= K 22)
Halfvers: 22    
api sūtram eva_\upavītārtʰe / (= K 23)
Halfvers: 23    
yatra \bʰujyate tat \samūhya \nirhr̥tya_\avokṣya taṃ deśam amatrebʰyo lepān \saṃkr̥ṣya_adbʰiḥ \saṃsr̥jya_uttarataḥ śucau deśe rudrāya \ninayet / evaṃ vāstu śivaṃ \bʰavati / (= K 24)
Halfvers: 24    
brāhmaṇa ācāryaḥ \smaryate tu / (= K 25)
Halfvers: 25    
āpadi brāhmaṇena rājanye vaiśye _adʰyayanam / (= K 26)
Halfvers: 26    
anugamanaṃ ca paścāt / (= K 27)
Halfvers: 27    
tata ūrdʰvaṃ brāhmaṇa eva_agre \gatau \syāt // (= K 28)

Verse: 5 
Halfvers: 1    
sarva-vidyānām apy upaniṣadām \upākr̥tya_anadʰyayanaṃ tad ahaḥ /
Halfvers: 2    
\adʰītya ca_avikramaṇaṃ sadyaḥ /
Halfvers: 3    
yadi \tvareta guroḥ samīkṣāyāṃ svādʰyāyam \adʰītya kāmaṃ gaccʰet /* evam ubʰayoḥ śivaṃ \bʰavati // (K om. /)
Halfvers: 4    
\samāvr̥ttaṃ ced ācāryo_ '\abʰyāgaccʰet tam abʰimukʰo_ '\abʰyāgamya tasya_\upasaṃgr̥hya na \bībʰatsamāna udakam \upaspr̥śet \puraskr̥tya_\upastʰāpya yatʰā-upadeśaṃ \pūjayet /
Halfvers: 5    
āsane śayane \bʰakṣye \bʰojye vāsasi \saṃnihite nihīnatara-vr̥ttiḥ \syāt /
Halfvers: 6    
\tiṣṭʰan savyena pāṇinā_\anugr̥hya_ācāryam \ācamayet /
Halfvers: 7    
anyaṃ \samudetam /
Halfvers: 8    
stʰāna-āsana-caṅkramaṇa-smiteṣv \anucikīrṣan /
Halfvers: 9    
\saṃnihite mūtrā-purīṣa-vāta-karma_uccair bʰāṣā-hāsa-ṣṭʰevana*-danta-skavana-niḥśr̥ṅkʰaṇa-bʰrukṣepaṇa-tālana- niṣṭʰyāni_iti / (K ---ṣṭʰīvana--)
Halfvers: 10    
dāre prajāyāṃ ca_upasparśana-bʰāṣā visrambʰa-pūrvāḥ \parivarjayet /
Halfvers: 11    
vākyena vākyasya \pratīgʰātam ācāryasya \varjayet /
Halfvers: 12    
śreyasāṃ ca / (11+ 12 = K 11)
Halfvers: 13    
sarva-bʰūta-parīvāda-ākrośāṃś ca / (= K 12)
Halfvers: 14    
vidyayā ca vidyānām / (= K 13)
Halfvers: 15    
yayā vidyayā na \viroceta punar ācāryam \upetya niyamena \sādʰayet / (= K 14)
Halfvers: 16    
upākaraṇād ā_utsarjanād*1 adʰyāpayitur niyamaḥ /*2 loma-saṃharaṇaṃ māṃsaṃ śrāddʰaṃ maitʰunam iti ca \varjayet / (= K 15, 1: upākaraṇādyā_utsarjanād, 2: om- /)
Halfvers: 17    
r̥tve jāyām / (= K 16)
Halfvers: 18    
yatʰā-āgamaṃ śiṣyebʰyo vidyā-saṃpradāne niyameṣu ca \yuktaḥ \syāt /* evaṃ \vartamānaḥ pūrva-aparān saṃbandʰān ātmānaṃ ca kṣeme \yunakti / (= K 17, om. /)
Halfvers: 19    
manasā vācā prāṇena cakṣuṣā śrotreṇa tvak-śiśna-udara-ārambʰanaṇa-anāsrāvān \parivr̥ñjāno_ 'amr̥tatvāya \kalpate // (= K 18)

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.