TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 13
Chapter: 2
Verse: 3
Halfvers: 1
āryāḥ
\prayatā
vaiśvadeve
_
'anna-saṃskartāraḥ
\syuḥ
/
Halfvers: 2
bʰāṣāṃ
kāsaṃ
kṣavayum*
ity
abʰimukʰo
_
'annaṃ
\varjayet
/ (
K
kṣavadʰum)
Halfvers: 3
keśān
aṅgaṃ
vāsaś
ca
_ālabʰya
_apa
\upaspr̥śet
/
Halfvers: 4
ārya-adʰiṣṭʰitā\
vā
śūdrāḥ
saṃskartāraḥ
syuḥ
/
Halfvers: 5
teṣāṃ
sa
eva
_ācamana-kalpaḥ
/
Halfvers: 6
adʰikam
ahar
ahaḥ
keśa-śmaśru-loma-nakʰa-vāpanam
/
Halfvers: 7
udaka-upasparśanaṃ
ca
saha
vāsasā
/
Halfvers: 8
api
vā
_aṣṭamīṣv
eva
parvasu
vā
\vaperan*
/ (
K
vaparen)
Halfvers: 9
parokṣam
annaṃ
\saṃskr̥tam
agnāv
\adʰiśritya
_adbʰiḥ
\prokṣet
/
tad
deva-pavitram
ity
\ācakṣate
/
Halfvers: 10
\siddʰe
_
'anne
\tiṣṭʰan
bʰūtam
iti
svāmine
\prabrūyāt
/
Halfvers: 11
tat
\su-bʰūtaṃ
virāḍ
annaṃ
tan
mā
\kṣāyi
_iti
prativacanaḥ
/
Halfvers: 12
gr̥hamedʰinor*
yad
\aśanīyasya
homā
balayaś
ca
svarga-puṣṭi-\saṃyuktāḥ
/ (
K
gr̥hamedʰino)
Halfvers: 13
teṣāṃ
mantrāṇām
upayoge
dvādaśa-aham
adʰaḥ-śayyā
brahma-caryaṃ
kṣāra-lavaṇa-varjanaṃ
ca
/
Halfvers: 14
uttamasya
_eka-rātram
upavāsaḥ
/
Halfvers: 15
balīnāṃ
tasya
tasya
deśe
saṃskāro
hastena
\parimr̥jya
_
\avokṣya
\nyupya
paścāt
pariṣecanam
/
Halfvers: 16
aupāsane
pacane
vā
ṣaḍbʰir
\ādyaiḥ
pratimantraṃ
hastena
\juhuyāt
/
Halfvers: 17
ubʰayataḥ
pariṣecanaṃ
yatʰā
purastāt
/
Halfvers: 18
evaṃ
balīnāṃ
deśe
deśe
\samavetānāṃ
sakr̥t
sakr̥d
ante
pariṣecanam
/
Halfvers: 19
\sati
su-upasaṃsr̥ṣṭena\
\kāryāḥ
/
Halfvers: 20
apareṇa
_agniṃ
saptama-aṣṭamābʰyām
udag-apavargam
/
Halfvers: 21
uda-dʰāna-saṃnidʰau
navamena
/
Halfvers: 22
madʰye
_
'agārasya
daśama-ekādaśābʰyāṃ
prāg-apavargam
/
Halfvers: 23
uttara-pūrvadeśe*
_
'agārasya
_uttaraiś
caturbʰiḥ
// (
K
uttara-pūrve
deśe)
Verse: 4
Halfvers: 1
śayyā-deśe
kāma-liṅgena
/
Halfvers: 2
dehalyām
antarikṣa-liṅgena
/
Halfvers: 3
uttareṇa
_apidʰānyām
/
Halfvers: 4
uttarair
brahma-sadane
/
Halfvers: 5
dakṣiṇataḥ
pitr̥-liṅgena
prācīna-āvīty-avācīna-pāṇiḥ
\kuryāt
/
Halfvers: 6
raudra
uttaro
yatʰā
devatābʰyaḥ
/
Halfvers: 7
tayor
nānā
pariṣecanaṃ
dʰarma-bʰedāt
/
Halfvers: 8
naktam
eva
_uttamena
vaihāyasam
/
Halfvers: 9
ya
etān
avyagro
yatʰā-upadeśaṃ
\kurute
nityaḥ
svargaḥ
puṣṭiś
ca
/
Halfvers: 10
agraṃ
ca
\deyam
/
Halfvers: 11
atitʰīn
eva
_agre
\bʰojayet
/
Halfvers: 12
bālān
vr̥ddʰān
roga-saṃbandʰān
strīś
ca
_antarvatnīḥ
/
Halfvers: 13
kāle
svāmināv
annārtʰinaṃ
na
\pratyā-cakṣīyātām
/
Halfvers: 14
abʰāve
bʰūmir
udakaṃ
tr̥ṇāni
kalyāṇī
vāg
iti
/*
etāni
vai
sato
_
'agāre
na
\kṣīyante
kadācana
_iti
/ (
K
om
.
/)
Halfvers: 15
evaṃ-vr̥ttāv
ananta-lokau
\bʰavataḥ
/
Halfvers: 16
brāhmaṇāya
_anadʰīyāanāya
_āsanam
udakam
annam
iti
\deyam
/*
na
\pratyuttiṣṭʰet
/ (
K
om
.
/)
Halfvers: 17
abʰivādanāya
_eva
_uttiṣṭʰed
\abʰivādyaś
cet
/
Halfvers: 18
rājanya-vaiśyau
ca
/
Halfvers: 19
śūdram
\abʰyāgataṃ
karmaṇi
\niyuñjyāt
/
atʰa
_asmai
\dadyāt
/ (
=
K
19+20)
Halfvers: 20
dāsā
vā
rāja-kulād
\āhr̥tya
_atitʰivat
_śūdram
\pūjayeyuḥ
/ (
=
K
21)
Halfvers: 21
nityam
uttaraṃ
vāsaḥ
\kāryam
/ (
=
K
22)
Halfvers: 22
api
vā
sūtram
eva
_\upavītārtʰe
/ (
=
K
23)
Halfvers: 23
yatra
\bʰujyate
tat
\samūhya
\nirhr̥tya
_\avokṣya
taṃ
deśam
amatrebʰyo
lepān
\saṃkr̥ṣya
_adbʰiḥ
\saṃsr̥jya
_uttarataḥ
śucau
deśe
rudrāya
\ninayet
/
evaṃ
vāstu
śivaṃ
\bʰavati
/ (
=
K
24)
Halfvers: 24
brāhmaṇa
ācāryaḥ
\smaryate
tu
/ (
=
K
25)
Halfvers: 25
āpadi
brāhmaṇena
rājanye
vaiśye
vā
_adʰyayanam
/ (
=
K
26)
Halfvers: 26
anugamanaṃ
ca
paścāt
/ (
=
K
27)
Halfvers: 27
tata
ūrdʰvaṃ
brāhmaṇa
eva
_agre
\gatau
\syāt
// (
=
K
28)
Verse: 5
Halfvers: 1
sarva-vidyānām
apy
upaniṣadām
\upākr̥tya
_anadʰyayanaṃ
tad
ahaḥ
/
Halfvers: 2
\adʰītya
ca
_avikramaṇaṃ
sadyaḥ
/
Halfvers: 3
yadi
\tvareta
guroḥ
samīkṣāyāṃ
svādʰyāyam
\adʰītya
kāmaṃ
gaccʰet
/*
evam
ubʰayoḥ
śivaṃ
\bʰavati
// (
K
om
.
/)
Halfvers: 4
\samāvr̥ttaṃ
ced
ācāryo
_
'\abʰyāgaccʰet
tam
abʰimukʰo
_
'\abʰyāgamya
tasya
_\upasaṃgr̥hya
na
\bībʰatsamāna
udakam
\upaspr̥śet
\puraskr̥tya
_\upastʰāpya
yatʰā-upadeśaṃ
\pūjayet
/
Halfvers: 5
āsane
śayane
\bʰakṣye
\bʰojye
vāsasi
vā
\saṃnihite
nihīnatara-vr̥ttiḥ
\syāt
/
Halfvers: 6
\tiṣṭʰan
savyena
pāṇinā
_\anugr̥hya
_ācāryam
\ācamayet
/
Halfvers: 7
anyaṃ
vā
\samudetam
/
Halfvers: 8
stʰāna-āsana-caṅkramaṇa-smiteṣv
\anucikīrṣan
/
Halfvers: 9
\saṃnihite
mūtrā-purīṣa-vāta-karma
_uccair
bʰāṣā-hāsa-ṣṭʰevana*-danta-skavana-niḥśr̥ṅkʰaṇa-bʰrukṣepaṇa-tālana
-
niṣṭʰyāni
_iti
/ (
K
---ṣṭʰīvana-
-)
Halfvers: 10
dāre
prajāyāṃ
ca
_upasparśana-bʰāṣā
visrambʰa-pūrvāḥ
\parivarjayet
/
Halfvers: 11
vākyena
vākyasya
\pratīgʰātam
ācāryasya
\varjayet
/
Halfvers: 12
śreyasāṃ
ca
/ (
11+ 12 =
K
11)
Halfvers: 13
sarva-bʰūta-parīvāda-ākrośāṃś
ca
/ (
=
K
12)
Halfvers: 14
vidyayā
ca
vidyānām
/ (
=
K
13)
Halfvers: 15
yayā
vidyayā
na
\viroceta
punar
ācāryam
\upetya
niyamena
\sādʰayet
/ (
=
K
14)
Halfvers: 16
upākaraṇād
ā
_utsarjanād*1
adʰyāpayitur
niyamaḥ
/*2
loma-saṃharaṇaṃ
māṃsaṃ
śrāddʰaṃ
maitʰunam
iti
ca
\varjayet
/ (
=
K
15, 1:
upākaraṇādyā
_utsarjanād
,
2:
om
- /)
Halfvers: 17
r̥tve
vā
jāyām
/ (
=
K
16)
Halfvers: 18
yatʰā-āgamaṃ
śiṣyebʰyo
vidyā-saṃpradāne
niyameṣu
ca
\yuktaḥ
\syāt
/*
evaṃ
\vartamānaḥ
pūrva-aparān
saṃbandʰān
ātmānaṃ
ca
kṣeme
\yunakti
/ (
=
K
17,
om
. /)
Halfvers: 19
manasā
vācā
prāṇena
cakṣuṣā
śrotreṇa
tvak-śiśna-udara-ārambʰanaṇa-anāsrāvān
\parivr̥ñjāno
_
'amr̥tatvāya
\kalpate
// (
=
K
18)
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.