TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 14
Chapter: 3
Verse: 6
Halfvers: 1
jāti-ācāra-saṃśaye
dʰarma-artʰam
\āgatam
agnim
\upasamādʰāya
jātim
ācāraṃ
ca
pr̥ccʰet
/
Halfvers: 2
sādʰutāṃ
cet
\pratijānīte
_
'agnir
upadraṣṭā
vāyur
upaśrotā
_ādityo
_
'anukʰyātā
sādʰutāṃ*1
\pratijānīte
sādʰu
_asmā
\astu
vitatʰa
eṣa
enasa
ity
\uktvā
\śāstuṃ
\pratipadyeta*2
/ (
K
1:
inserts
cet
,
2:
pratipadyate)
Halfvers: 3
agnir
iva
\jvalann
atitʰir
\abʰyāgaccʰati
/
Halfvers: 4
dʰarmeṇa
vedānām
eka-ekāṃ
śākʰām
\adʰītya
śrotriyo
\bʰavati
/
Halfvers: 5
\sva-dʰarma-yuktaṃ
kuṭumbinam
\abʰyāgaccʰati
dʰarma-puraskāro
na
_anya-prayojanaḥ
so
_
'atitʰir
\bʰavati
/
Halfvers: 6
tasya
pūjāyāṃ
śāntiḥ
svargaś
ca
/
Halfvers: 7
tam
abʰimukʰo
_
'abʰyāgamya
yatʰā-vayaḥ
\sametya
tasya
_
āsanam
\āhārayet
/
Halfvers: 8
śakti-viṣaye
na
_abahu-pādam
āsanaṃ
\bʰavati
_ity
eke
/
Halfvers: 9
tasya
pādau
\prakṣālayet
/*
śūdra-mitʰunāv
ity
eke
/(
K
om
.
/)
Halfvers: 10
anyataro
_
'abʰiṣecane
\syāt
/
Halfvers: 11
tasya
_udakam
\āhārayen
mr̥nmayena*
_ity
eke
/ (
K
mr̥ṇ-mayena)
Halfvers: 12
na
_udakam
\ācārayed
{
āhārayed
?
}*
\asamāvr̥ttaḥ
/ (
K
āhārayed)
Halfvers: 13
adʰyayana-sāṃvr̥ttiś
ca
_atra
_adʰikā
/
Halfvers: 14
\sāntvayitvā
\tarpayed
rasair
bʰakṣyair
adbʰir
\avarārdʰyena*
_iti
/
{*ed
-
avarārgʰyena
_}
Halfvers: 15
āvasatʰaṃ
\dadyād
upari-śayyām
upastaraṇam
upadʰānaṃ
sa-avastaraṇam
abʰyañjanaṃ
ca
_iti
/
Halfvers: 16
anna-saṃskartāram
\āhūya
vrīhīn
yavān
vā
tad-artʰān
\nirvapet
/
Halfvers: 17
\uddʰr̥tāny
annāny
\avekṣeta
_idaṃ
bʰūyā3
idā3m
iti
/
Halfvers: 18
bʰūya
\uddʰara
_ity
eva
\brūyāt
/
Halfvers: 19
\dviṣan
\dviṣato
vā
na
_annam
\aśnīyād
doṣeṇa
vā
\mīmāṃsamānasya
\mīmāṃsitasya
vā
/
Halfvers: 20
pāpmānaṃ
hi
sa
tasya
\bʰakṣayati
_iti
\vijñāyate
//
Verse: 7
Halfvers: 1
sa
eṣa
prājāpatyaḥ*
kuṭumbino
yajño
nitya-pratataḥ\
/ (
K
prajāpatyaḥ)
Halfvers: 2
yo
_
'atitʰīnām
agniḥ
sa
āhavanīyo
yaḥ
kuṭumbe
sa
gārhapatyo
yasmin
\pacyate
so
_
'anvāhāryapacanaḥ
/
Halfvers: 3
ūrjaṃ
puṣṭiṃ
prajāṃ
paśūn
iṣṭā-pūrtam
iti
gr̥hāṇām
\aśnāti
yaḥ
pūrvo
_
'atitʰer
\aśnāti
/
Halfvers: 4
paya-upasecanam
annam
agniṣṭoma-saṃmitaṃ\
sarpiṣā
_
uktʰya-saṃmitaṃ\
madʰunā
_atirātra-saṃmitaṃ\
māṃsena
dvādaśa-aha-saṃmitam\
udakena
prajā-vr̥ddʰir
āyuṣaś
ca
/
Halfvers: 5
priyā
apriyāś
ca
_atitʰayaḥ
svargaṃ
lokaṃ
\gamayanti
_iti
\vijñāyate
/
Halfvers: 6
sa
yat
prātar
madʰyaṃdine
sāyam
iti
\dadāti
savanāny
eva
tāni
\bʰavanti
/
Halfvers: 7
yad
\anutiṣṭʰaty
\udavasyaty
eva
tat
/
Halfvers: 8
yat
\sāntvayatati*
sā
dakṣiṇā
praśaṃsā
/ (
K
sāntavayati)
Halfvers: 9
yat
\saṃsādʰayati
te
viṣṇu-kramāḥ
/
Halfvers: 10
yad
\upāvartate
so
_
'avabʰr̥tʰaḥ
/
Halfvers: 11
iti
hi*
brāhmaṇam
/ (
K
om
.
hi)
Halfvers: 12
rājānaṃ
ced
atitʰir
\abʰyāgaccʰet
_śreyasīm
asmai
pūjām
ātmanaḥ
\kārayet
/
Halfvers: 13
\āhita-agniṃ
ced
atitʰir
\abʰyāgaccʰet
svayam
enam
\abʰyudetya
\brūyāt
/
vrātya
kva
_avātsīr
iti
/
vrātya
udakam
iti
/
vrātya
\tarpayaṃs
tv
iti
/
Halfvers: 14
purā
_agnihotrasya
homād
upāṃśu
\japet
/
vrātya
yatʰā
te
manas
tatʰā
_\astu
_iti
/
vrātya
yatʰā
te
vaśas
tatʰā
_\astu
_iti
/
vrātya
yatʰā
te
priyaṃ
tatʰā
_\astu
_iti
/
vrātya
yatʰā
te
nikāmas
tatʰā
_\astu
_
iti
//
Halfvers: 15
yasya
_\uddʰr̥teṣv
\ahuteṣv
agniṣv
atitʰir
\abʰyāgaccʰet
svayam
enam
\abʰyudetya
\brūyāt
vrātya
\atisr̥ja
\hoṣyāmi
/
ity
\atisr̥ṣṭena
\hotavyam
/
\anatisr̥ṣṭaś
cej
_\juhuyād
doṣaṃ
brāhmaṇam
\āha
//
Halfvers: 16
eka-rātraṃ
ced
atitʰīn
\vāsayet
pārtʰivāṃl
lokān
\abʰijayati
dvitīyayā
_antarikṣyāṃs
tr̥tīyayā
divyāṃś
caturtʰyā
parāvato
lokān
aparimitābʰir
\aparimitāṃl
lokān
\abʰijayati
_iti
\vijñāyate
/
Halfvers: 17
\asamudetaś
ced
atitʰir
\bruvāṇa
\āgaccʰed
āsanam
udakam
annaṃ
śrotriyāya
\dadāmi
_ity
eva
\dadyāt
/
evam
asya
\samr̥ddʰaṃ
\bʰavati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Apastamba-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.