TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 14
Previous part

Chapter: 3 
Verse: 6 
Halfvers: 1    jāti-ācāra-saṃśaye dʰarma-artʰam \āgatam agnim \upasamādʰāya jātim ācāraṃ ca pr̥ccʰet /
Halfvers: 2    
sādʰutāṃ cet \pratijānīte_ 'agnir upadraṣṭā vāyur upaśrotā_ādityo_ 'anukʰyātā sādʰutāṃ*1 \pratijānīte sādʰu_asmā \astu vitatʰa eṣa enasa ity \uktvā \śāstuṃ \pratipadyeta*2 / (K 1: inserts cet, 2: pratipadyate)
Halfvers: 3    
agnir iva \jvalann atitʰir \abʰyāgaccʰati /
Halfvers: 4    
dʰarmeṇa vedānām eka-ekāṃ śākʰām \adʰītya śrotriyo \bʰavati /
Halfvers: 5    
\sva-dʰarma-yuktaṃ kuṭumbinam \abʰyāgaccʰati dʰarma-puraskāro na_anya-prayojanaḥ so_ 'atitʰir \bʰavati /
Halfvers: 6    
tasya pūjāyāṃ śāntiḥ svargaś ca /
Halfvers: 7    
tam abʰimukʰo_ 'abʰyāgamya yatʰā-vayaḥ \sametya tasya_ āsanam \āhārayet /
Halfvers: 8    
śakti-viṣaye na_abahu-pādam āsanaṃ \bʰavati_ity eke /
Halfvers: 9    
tasya pādau \prakṣālayet /* śūdra-mitʰunāv ity eke /(K om. /)
Halfvers: 10    
anyataro_ 'abʰiṣecane \syāt /
Halfvers: 11    
tasya_udakam \āhārayen mr̥nmayena*_ity eke / (K mr̥ṇ-mayena)
Halfvers: 12    
na_udakam \ācārayed {āhārayed?}* \asamāvr̥ttaḥ / (K āhārayed)
Halfvers: 13    
adʰyayana-sāṃvr̥ttiś ca_atra_adʰikā /
Halfvers: 14    
\sāntvayitvā \tarpayed rasair bʰakṣyair adbʰir \avarārdʰyena*_iti / {*ed- avarārgʰyena_}
Halfvers: 15    
āvasatʰaṃ \dadyād upari-śayyām upastaraṇam upadʰānaṃ sa-avastaraṇam abʰyañjanaṃ ca_iti /
Halfvers: 16    
anna-saṃskartāram \āhūya vrīhīn yavān tad-artʰān \nirvapet /
Halfvers: 17    
\uddʰr̥tāny annāny \avekṣeta_idaṃ bʰūyā3 idā3m iti /
Halfvers: 18    
bʰūya \uddʰara_ity eva \brūyāt /
Halfvers: 19    
\dviṣan \dviṣato na_annam \aśnīyād doṣeṇa \mīmāṃsamānasya \mīmāṃsitasya /
Halfvers: 20    
pāpmānaṃ hi sa tasya \bʰakṣayati_iti \vijñāyate //

Verse: 7 
Halfvers: 1    
sa eṣa prājāpatyaḥ* kuṭumbino yajño nitya-pratataḥ\ / (K prajāpatyaḥ)
Halfvers: 2    
yo_ 'atitʰīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin \pacyate so_ 'anvāhāryapacanaḥ /
Halfvers: 3    
ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭā-pūrtam iti gr̥hāṇām \aśnāti yaḥ pūrvo_ 'atitʰer \aśnāti /
Halfvers: 4    
paya-upasecanam annam agniṣṭoma-saṃmitaṃ\ sarpiṣā_ uktʰya-saṃmitaṃ\ madʰunā_atirātra-saṃmitaṃ\ māṃsena dvādaśa-aha-saṃmitam\ udakena prajā-vr̥ddʰir āyuṣaś ca /
Halfvers: 5    
priyā apriyāś ca_atitʰayaḥ svargaṃ lokaṃ \gamayanti_iti \vijñāyate /
Halfvers: 6    
sa yat prātar madʰyaṃdine sāyam iti \dadāti savanāny eva tāni \bʰavanti /
Halfvers: 7    
yad \anutiṣṭʰaty \udavasyaty eva tat /
Halfvers: 8    
yat \sāntvayatati* dakṣiṇā praśaṃsā / (K sāntavayati)
Halfvers: 9    
yat \saṃsādʰayati te viṣṇu-kramāḥ /
Halfvers: 10    
yad \upāvartate so_ 'avabʰr̥tʰaḥ /
Halfvers: 11    
iti hi* brāhmaṇam / (K om. hi)
Halfvers: 12    
rājānaṃ ced atitʰir \abʰyāgaccʰet_śreyasīm asmai pūjām ātmanaḥ \kārayet /
Halfvers: 13    
\āhita-agniṃ ced atitʰir \abʰyāgaccʰet svayam enam \abʰyudetya \brūyāt / vrātya kva_avātsīr iti / vrātya udakam iti / vrātya \tarpayaṃs tv iti /
Halfvers: 14    
purā_agnihotrasya homād upāṃśu \japet / vrātya yatʰā te manas tatʰā_\astu_iti / vrātya yatʰā te vaśas tatʰā_\astu_iti / vrātya yatʰā te priyaṃ tatʰā_\astu_iti / vrātya yatʰā te nikāmas tatʰā_\astu_ iti //
Halfvers: 15    
yasya_\uddʰr̥teṣv \ahuteṣv agniṣv atitʰir \abʰyāgaccʰet svayam enam \abʰyudetya \brūyāt vrātya \atisr̥ja \hoṣyāmi / ity \atisr̥ṣṭena \hotavyam / \anatisr̥ṣṭaś cej_\juhuyād doṣaṃ brāhmaṇam \āha //
Halfvers: 16    
eka-rātraṃ ced atitʰīn \vāsayet pārtʰivāṃl lokān \abʰijayati dvitīyayā_antarikṣyāṃs tr̥tīyayā divyāṃś caturtʰyā parāvato lokān aparimitābʰir \aparimitāṃl lokān \abʰijayati_iti \vijñāyate /
Halfvers: 17    
\asamudetaś ced atitʰir \bruvāṇa \āgaccʰed āsanam udakam annaṃ śrotriyāya \dadāmi_ity eva \dadyāt / evam asya \samr̥ddʰaṃ \bʰavati //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.