TITUS
Text collection: YVS 
Black Yajur-Veda
Text: BaudhDhS 
Baudhāyana-Dharmasūtra


On the basis of the editions by
E. Hultzsch,
Das Baudhayana-Dharmasutra.
Zweite, verbesserte Auflage.
[Abhandlungen für die Kunde des Morgenlandes, 16],
Leipzig 1922 [= H]

and
Umesa Chandra Pandeya,
The Baudhayana-Dharmasutra
with the ʽVivarana' Commentary by Sri Govinda Svami
and Critical Notes by M. M. A. Chinnaswami Sastri.
[The Kashi Sanskrit Series, 104]
Varanasi 1972 [= K]

typed and analyzed by Masato Fujii and Mieko Kajihara,
proofread by Toru Yagi
under the guidance of Y. Ikari
at the Institute for Research in Humanities, Kyōtō University;
revised version 1 (completed on May 20, 1992).
(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_'.
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).





// atʰa baudʰāyanadʰarmasūtram //


Part: 1 
Chapter: 1 
Paragraph: 1 
Verse: 1    
upadiṣṭo dʰarmaḥ prati-vedam //
Verse: 2    
tasya_anu \vyākʰyāsyāmaḥ //
Verse: 3    
smārto dvitīyaḥ //
Verse: 4    
tr̥tīyaḥ śiṣṭa-āgamaḥ //
Verse: 5    
śiṣṭāḥ kʰalu vigata-matsarā nirahaṃkārāḥ kumbʰī-dʰānyā alolupā dambʰa-darpa-lobʰa-moha-krodʰa-vivarjitāḥ //

Verse: 6 
Halfvers: ab    
dʰarmeṇa_adʰigato yeṣāṃ vedaḥ saparibr̥ṃhaṇaḥ /
Halfvers: cd    
śiṣṭās tad-anumāna-jñāḥ śruti-pratyakṣa-hetavaḥ // iti // [cf. Va 6,43; M 12,109]

Verse: 7    
tad-abʰāve daśa-avarā pariṣat //

Verse: 8    
atʰa_api_\udāharanti /
Halfvers: ab    
cāturvaidyaṃ vikalpī ca aṅga-vid dʰarma-pāṭʰakaḥ /
Halfvers: cd    
āśrama-stʰās trayo viprāḥ parṣad eṣā daśa-avarā //

Verse: 9 
Halfvers: ab    
pañca \syus trayo \syur eko \syād aninditaḥ /
Halfvers: cd    
prativaktā tu dʰarmasya na_itare tu sahasraśaḥ //

Verse: 10 
Halfvers: ab    
yatʰā dārumayo hastī yatʰā carmamayo mr̥gaḥ /
Halfvers: cd    
brāhmaṇaś ca_anadʰīyānas trayas te nāma-dʰārakāḥ //

Verse: 11 
Halfvers: ab    
yad \vadanti tamas-mūḍʰā mūrkʰā dʰarmam ajānataḥ /
Halfvers: cd    
tat pāpaṃ śatadʰā \bʰūtvā vaktr̥̄n \samadʰigaccʰati //

Verse: 12 
Halfvers: ab    
bahu-dvārasya dʰarmasya sūkṣmā duranugā gatiḥ /
Halfvers: cd    
tasmān na vācyo hy ekena bahujñena_api saṃśaye //

Verse: 13 
Halfvers: ab    
dʰarma-śāstra-ratʰa-ārūḍʰā veda-kʰaḍga-dʰarā dvijāḥ /
Halfvers: cd    
krīḍa-artʰam api yad \brūyuḥ sa dʰarmaḥ paramaḥ smr̥taḥ //

Verse: 14 
Halfvers: ab    
yatʰā_aśmani stʰitaṃ toyaṃ māruta-arkau \praṇāśayet /
Halfvers: cd    
tadvat kartari yat pāpaṃ jalavat \saṃpralīyate //

Verse: 15 
Halfvers: ab    
śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
Halfvers: cd    
samīkṣya dʰarmavid buddʰyā prāyaścittāni \nirdiśet //

Verse: 16 
Halfvers: ab    
avratānām amantrāṇāṃ jāti-mātra-upajīvinām /
Halfvers: cd    
sahasraśaḥ sametānāṃ pariṣattvaṃ na \vidyate // iti //

Paragraph: 2 
Verse: 1    
pañcadʰā vipratipattir dakṣiṇatas tatʰā_uttarataḥ //
Verse: 2    
yāni dakṣiṇatas tāni \vyākʰyāsyāmaḥ //
Verse: 3    
yatʰā_etad anupetena saha bʰojanaṃ striyā saha bʰojanaṃ paryuṣita-bʰojanaṃ mātula-pitr̥-svasr̥-duhitr̥-gamanam iti //
Verse: 4    
atʰa_uttarata ūrṇā-vikrayaḥ sīdʰu-pānam ubʰayatas-dadbʰir vyavahāra āyudʰīyakaṃ samudra-saṃyānam iti //
Verse: 5    
itarad itarasmin kurvan \duṣyati_itarad itarasmin //
Verse: 6    
tatra tatra deśa-prāmāṇyam eva \syāt //
Verse: 7    
mitʰyā_etad iti gautamaḥ //
Verse: 8    
ubʰayaṃ ca_eva / na_\ādriyeta śiṣṭa-smr̥ti-virodʰa-darśanāt //
Verse: 9    
prāg ādarśāt pratyak kanakʰalād [K: kālakavanād] dakṣiṇena himavantam udak pāriyātram etad āryāvartam / tasmin ya ācāraḥ sa pramāṇam //
Verse: 10    
gaṅgā-yamunayor antaram ity eke //
Verse: 11    
atʰa_apy atra bʰāllavino gātʰām \udāharanti //

Verse: 12 
Halfvers: ab    
paścāt sindʰur vidʰaraṇī sūryasya_udayanaṃ puraḥ /
Halfvers: cd    
yāvat kr̥ṣṇā \vidʰāvanti tāvad dʰi brahmavarcasam // iti //

Verse: 13 
Halfvers: ab    
avantayas_aṅga-magadʰāḥ surāṣṭrā dakṣiṇāpatʰāḥ /
Halfvers: cd    
upāvr̥t-sindʰu-sauvīrā ete saṃkīrṇa-yonayaḥ //

Verse: 14    
āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgān prānūnān iti ca \gatvā punastomena \yajeta sarvapr̥ṣṭʰayā //
Verse: 15 
Verse: 15-1    
atʰa_apy \udāharanti /

Verse: 15-2 
Halfvers: ab    
padbʰyāṃ sa \kurute pāpaṃ yaḥ kaliṅgān \prapadyate /
Halfvers: cd    
r̥ṣayo niṣkr̥tiṃ tasya \prāhur vaiśvānaraṃ haviḥ //

Verse: 16 
Halfvers: ab    
bahūnām api doṣāṇāṃ kr̥tānāṃ doṣa-nirṇaye /
Halfvers: cd    
pavitra-iṣṭiṃ \praśaṃsanti [! disagreement] hi pāvanam uttamam // iti //

Verse: 17-1    
atʰa_apy \udāharanti /

Verse: 17-2 
Halfvers: ab    
vaiśvānarīṃ vrātapatīṃ pavitra-iṣṭiṃ tatʰā_eva ca /
Halfvers: cd    
r̥tau_r̥tau prayuñjānaḥ pāpebʰyo \vipramucyate // pāpebʰyo vipramucyata iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.