TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 2
Previous part

Chapter: 2 
Paragraph: 3 
Verse: 1    aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ veda-brahmacaryam //
Verse: 2    
caturviṃśatiṃ dvādaśa prati-vedam //
Verse: 3    
saṃvatsara-avamaṃ prati-kāṇḍam //
Verse: 4    
grahaṇa-antaṃ jīvitasya_astʰiratvāt //
Verse: 5    
kr̥ṣṇakeśas_agnīn \ādadʰīta_iti śrutiḥ //

Verse: 6 
Halfvers: ab    
na_asya karma \niyaccʰanti kiṃcid ā mauñji-bandʰanāt /
Halfvers: cd    
vr̥ttyā śūdra-samo hy eṣa yāvad vedena \jāyate //_iti //

Verse: 7    
garbʰa-ādiḥ saṃkʰyā varṣāṇām / tad-aṣṭameṣu brāhmaṇam \upanayīta //
Verse: 8    
try-adʰikeṣu rājanyam //
Verse: 9    
tasmād eka-adʰikeṣu vaiśyam //
Verse: 10    
vasanto grīṣmaḥ śarad ity r̥tavo varṇa-ānupūrvyeṇa //
Verse: 11    
gāyatrī-triṣṭub-jagatībʰir yatʰā-kramam //
Verse: 12    
ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Verse: 13    
mauñjī dʰanur-jyā śāṇī_iti mekʰalāḥ //
Verse: 14    
kr̥ṣṇa-ruru-basta-ajināny ajināni //
Verse: 15    
mūrdʰa-lalāṭa-nāsāgra-pramāṇā yājñikasya vr̥kṣasya daṇḍāḥ //
Verse: 16    
bʰavat-pūrvāṃ bʰikṣā-madʰyāṃ yācñā-antāṃ bʰikṣāṃ \caret sapta-akṣarāṃ kṣāṃ ca hiṃ ca na \vardʰayet //
Verse: 17    
bʰavat-pūrvāṃ brāhmaṇo \bʰikṣeta bʰavan-madʰyāṃ rājanyo bʰavad-antāṃ vaiśyaḥ sarveṣu varṇeṣu //
Verse: 18    
te brāhmaṇa-ādyāḥ svakarmastʰāḥ //
Verse: 19    
sadā_araṇyāt samidʰa \āhr̥tya_\ādadʰyāt //
Verse: 20    
satyavādī hrīmān anahaṃkāraḥ //
Verse: 21    
pūrva-uttʰāyī jagʰanya-saṃveśī //
Verse: 22    
sarvatra_apratihata-guruvākyas_anyatra pātakāt //
Verse: 23    
yāvad-artʰa-saṃbʰāṣī strībʰiḥ //
Verse: 24    
nr̥tta-gīta-vāditra-gandʰa-mālya-upānac-cʰattra-dʰāraṇa-añjana-abʰyañjan a-varjī //
Verse: 25    
dakṣiṇaṃ dakṣiṇena savyaṃ savyena ca_\upasaṃgr̥hṇīyāt //
Verse: 26    
dīrgʰam āyuḥ svargaṃ ca_īpsan kāmam anyasmai sādʰu-vr̥ttāya guruṇā_anujñātaḥ //
Verse: 27    
asāv ahaṃ bʰo iti śrotre \saṃspr̥śya manaḥ-samādʰāna-artʰam //
Verse: 28    
adʰastāj jānvor ā padbʰyām //
Verse: 29    
na_āsīno na_āsīnāya na śayāno na śayānāya na_aprayato na_aprayatāya //
Verse: 30    
śakti-viṣaye muhūrtam api na_aprayataḥ \syāt //
Verse: 31    
samid-dʰārī_udakumbʰa-puṣpa-anna-hasto na_\abʰivādayed yac ca_anyad apy evaṃ-yuktam //
Verse: 32    
na samavāye_\abʰivādayed atyantaśaḥ //
Verse: 33    
bʰrātr̥-patnīnāṃ yuvatīnāṃ ca guru-ptnīnāṃ jāta-vīryaḥ //
Verse: 34    
nau-śilā-pʰalaka-kuñjara-prāsāda-kaṭeṣu cakravatsu ca_adoṣam saha-āsanam //
Verse: 35    
prasādʰana-utsādana[K: uccʰādana]-snāpana-uccʰiṣṭabojanāni_iti guroḥ //
Verse: 36    
uccʰiṣṭa-varjanaṃ[K: varjaṃ] tat-putre_anūcāne //
Verse: 37    
prasādʰana-utsādana[K: uccʰādana]-snāpana-varjanaṃ[K: varjaṃ] ca tat-patnyām //
Verse: 38    
dʰāvantam \anudʰāved gaccʰantam \anugaccʰet tiṣṭʰantam \anutiṣṭʰet //
Verse: 39    
na_apsu ślāgʰamānaḥ [K: ślagʰamānaḥ] \snāyāt //
Verse: 40    
daṇḍa iva \plavet //
Verse: 41    
abrāhmaṇād adʰyayanam āpadi //
Verse: 42    
śuśrūṣā_anuvrajyā ca yāvad-adʰyayanam //
Verse: 43    
tayos tad eva pāvanam //
Verse: 44    
bʰrātr̥-putra-śiṣyeṣu ca_evam //
Verse: 45    
r̥tvij-śvaśura-pitr̥vya-mātulānāṃ tu yavīyasāṃ pratyuttʰāya-abʰibʰāṣaṇam //
Verse: 46    
pratyabʰivāda iti kātyaḥ //
Verse: 47    
śiśāv āṅgirase darśanāt //

Paragraph: 4 

Verse: 1 
Halfvers: ab    
dʰarma-artʰau yatra na \syātāṃ śuśrūṣā _api tadvidʰā /
Halfvers: cd    
vidyayā saha martavyaṃ na ca_enām ūṣare \vapet // [cf. M 2,112]

Verse: 2 
Halfvers: ab    
agnir iva kakṣaṃ \dahati brahma pr̥ṣṭam anādr̥tam /
Halfvers: cd    
tasmād vai śakyaṃ na \brūyād brahma mānam akurvatām // iti //

Verse: 3    
eva_asmai [K: atra_eva_asmai] vaco \vedayante //
Verse: 4    
brahma vai mr̥tyave prajāḥ \prāyaccʰat / tasmai brahmacāriṇam eva na \prāyaccʰat / sas_\abravīd \astu mahyam apy etasmin bʰāga iti / yām eva rātriṃ samidʰaṃ na_\āharātai_iti //
Verse: 5    
tasmād brahmacārī yāṃ rātriṃ samidʰaṃ na_\āharaty āyuṣa eva tām \avadāya \vasati / tasmād brahmacārī samidʰam \āharen ned āyuṣas_\avadāya \vasāni_iti //
Verse: 6    
dīrga-sattraṃ vai_eṣa \upaiti yo brahmacaryam \upaiti / sa yām upayan samidʰam \ādadʰāti prāyaṇīyā_atʰa yāṃ snāsyan _udayanīyā_atʰa antareṇa sattryā eva_asya tāḥ //
Verse: 7 
Verse: 7-1    
brāhmaṇo vai brahmacaryam upayan_caturdʰā bʰūtāni \praviśaty agniṃ padā mr̥tyuṃ padā_ācāryaṃ padā_ātmany eva_asya caturtʰaḥ pādaḥ \pariśiṣyate /
Verse: 7-2    
sa yad agnau samidʰam \ādadʰāti ya eva_asya_agnau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-3    
atʰa yad ātmānaṃ daridrī-\kritya_ahrīr \bʰūtvā \bʰikṣate brahmacaryaṃ \carati ya eva_asya mr̥tyau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-4    
atʰa yad ācārya-vacaḥ \karoti ya eva_asya_ācārye pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-5    
atʰa yat svādʰyāyam \adʰīte ya eva_asya_ātmani pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati
Verse: 7-6    
na ha vai \snātvā \bʰikṣeta / api ha vai \snātvā bʰikṣāṃ \caraty api jñātīnām aśanāyā_api pitr̥̄ṇām anyābʰyaḥ kriyābʰyaḥ /
Verse: 7-7    
sa yad anyāṃ bʰikṣitavyāṃ na \vindeta_api svām eva_ācārya-jāyāṃ \bʰikṣeta_atʰo svāṃ mātaram /
Verse: 7-8    
na_enaṃ saptamy abʰikṣitā_\atīyāt /

Verse: 7-9 
Halfvers: ab    
bʰaikṣasya_acaraṇe doṣaḥ pāvakasya_asamindʰane /
Halfvers: cd    
sapta-rātram \akr̥tvā_etad avakīrṇi-vrataṃ \caret //

Verse: 7-10    
tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā \āviśanti //
Verse: 8    
yatʰā ha agniḥ samiddʰo \rocate_evaṃ ha vai_eṣa \snātvā \rocate ya evaṃ vidvān brahmacaryaṃ \carati_iti brāhmaṇam / iti brāhmaṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.