TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 8
Previous part

Chapter: 8 
Paragraph: 16 
Verse: 1    catvāro varṇā brāhmaṇa-kṣatriya-viṭ-śūdrāḥ //
Verse: 2    
teṣāṃ varṇa-anupūrvyeṇa catasro bʰāryā brāhmaṇasya //
Verse: 3    
tisro rājanyasya //
Verse: 4    
dve vaiśyasya //
Verse: 5    
ekā śūdrasya //
Verse: 6    
tāsu putrāḥ savarṇa-anantarāsu savarṇāḥ //
Verse: 7    
ekāntara-dvyantarāsv ambaṣṭʰa-ugra-niṣādāḥ //
Verse: 8    
pratilomāsv āyogava-māgadʰa-vaiṇa-kṣattr̥[K: kṣattu]-pulkasa-kukkuṭa-vaidehaka-caṇḍālaḥ //
Verse: 9    
ambaṣṭʰāt pratʰamāyāṃ śvapākaḥ //
Verse: 10    
ugrād dvitīyāyāṃ vaiṇaḥ //
Verse: 11    
niṣādāt tr̥tīyāyāṃ pulkasaḥ //
Verse: 12    
viparyaye kukkuṭaḥ //
Verse: 13    
niṣādena niṣādyām ā pañcamāj jāto_\apahanti śūdratām //
Verse: 14    
tam \upanayet ṣaṣṭʰaṃ \yājayet //
Verse: 15    
saptamo_avikr̥ta-bījaḥ sama-bījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa \nipatanti // [K togetʰer with 1,8,16,14: tam \upanayet ṣaṣṭʰaṃ \yājayet saptamo 'vikr̥to \bʰavati]
Verse: 16 

Verse: 16-1 
Halfvers: ab    
triṣu varṇeṣu sādr̥śyād avrato \janayet tu yān / [K om-]
Halfvers: cd    
tān sāvitrī-paribʰraṣṭān vrātyān \āhur manīṣiṇaḥ / [K om-]

Verse: 16-2    
vrātyān \āhur manīṣiṇa iti // [K om-]

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.