TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 9
Previous part

Chapter: 9 
Paragraph: 17 
Verse: 1    ratʰakāra-ambaṣṭʰa-sūta-ugra-māgadʰa-āyogava-vaiṇa-kṣattr̥-pulkasa-kukkuṭ a-vaidehaka-caṇḍāla-śvapāka-prabʰr̥tayaḥ // [K om-]
Verse: 2    
tatra savarṇāsu savarṇāḥ //
Verse: 3    
brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭʰaḥ śūdrāyāṃ niṣādaḥ //
Verse: 4    
pāraśava ity eke //
Verse: 5    
kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ //
Verse: 6    
vaiśyāt_śūdrāyāṃ ratʰakāraḥ //
Verse: 7    
śūdrād vaiśyāyāṃ māgadʰaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Verse: 8    
vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ / kṣatriyād brāhmaṇyāṃ sūtaḥ //
Verse: 9    
tatra[K: atra]_ambaṣṭʰa-ugrayoḥ saṃyoge \bʰavati_anulomaḥ //
Verse: 10    
kṣattr̥-vaidehakayoḥ pratilomaḥ //
Verse: 11    
ugrāj jātaḥ kṣattryāṃ śvapākaḥ //
Verse: 12    
vaidehakād ambaṣṭʰāyāṃ vaiṇaḥ //
Verse: 13    
niṣadāt_śūdrāyāṃ pulkasaḥ //
Verse: 14    
śūdrān niṣādyāṃ kukkuṭaḥ //
Verse: 15    
varṇa-saṃkarād utpannān vrātyān \āhur manīṣiṇaḥ / vrātyān \āhur manīṣiṇa iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.