TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 10
Previous part

Chapter: 10 
Paragraph: 18 
Verse: 1    ṣaḍbʰāgabʰr̥to rājā \rakṣet prajāḥ //
Verse: 2    
brahma vai svaṃ mahimānaṃ brāhmaṇeṣv \adadʰād adʰyayana-adʰyāpana-yajana-yājana-dāna-pratigraha-saṃyuktaṃ vedānāṃ guptyai //
Verse: 3    
kṣatre balam adʰyayana-yajana-dāna-śastra-kośa-bʰūta-rakṣaṇa-saṃyuktaṃ kṣatrasya vr̥ddʰyai //
Verse: 4    
viṭsv adʰyayana-yajana-dāna-kr̥ṣi-vāṇijya-paśupālana-saṃyuktaṃ karmaṇāṃ vr̥ddʰyai //
Verse: 5    
śūdreṣu pūrveṣāṃ paricaryām //
Verse: 6    
patto hy \aṣr̥jyanta_iti //
Verse: 7    
sarvatodʰuraṃ purohitaṃ \vr̥ṇuyāt //
Verse: 8    
tasya śāsane \varteta //
Verse: 9    
saṃgrāme na \nivarteta //
Verse: 10    
na karṇibʰir na digdʰaiḥ \praharet //
Verse: 11    
bʰīta-matta-unmatta-pramatta-visaṃnāha-strī-bāla-vr̥ddʰa-brāhmaṇair na \yudʰyeta //
Verse: 12    
anyatra_ātatāyinaḥ //

Verse: 13-1    
atʰa_apy \udāharanti /

Verse: 13-2 
Halfvers: ab    
adʰyāpakaṃ kule jātaṃ yo \hanyād ātatāyinam /
Halfvers: cd    
na tena bʰrūṇahā \bʰavati manyus tan manyum \r̥ccʰati // iti //

Verse: 14    
sāmudra-śulko varaṃ rūpam \uddʰr̥tya daśa-paṇaṃ śatam //
Verse: 15    
anyeṣām api sāra-anurūpyeṇa_\anupahatya dʰarmyaṃ \prakalpayet //
Verse: 16    
abrāhmaṇasya pranaṣṭasvāmikaṃ riktʰaṃ saṃvatsaraṃ \paripālya rājā \haret //
Verse: 17    
avadʰyo vai brāhmaṇaḥ sarva-aparādʰeṣu //
Verse: 18    
brāhmaṇasya brahmahatyā-gurutalpagamana-suvarṇasteya-surāpāneṣu kusindʰa-bʰaga-sr̥gāl a-surādʰvajāṃs taptena_ayasā lalāṭe_\aṅkayitvā viṣayān nirdʰamanam //
Verse: 19    
kṣatriyādīnāṃ brāhmaṇa-vadʰe vadʰaḥ sarvasvaharaṇam ca //
Verse: 20    
teṣām eva tulya-apakr̥ṣṭa-vadʰe yatʰā-balam anurūpān daṇḍān \prakalpayet //

Paragraph: 19 
Verse: 1    
kṣatriya-vadʰe go-sahasram r̥ṣabʰa-adʰikaṃ rājña \utsr̥jed vaira-niryātana-artʰam [K: vairaniryātanām] //
Verse: 2    
śataṃ vaiśye daśa śūdra r̥ṣabʰaś ca_atra_adʰikaḥ //
Verse: 3    
śūdra-vadʰena strī-vadʰo go-vadʰaś ca vyākʰyāto_anyatra_ātreyyā vadʰād dʰenv-anaḍuhoś ca //
Verse: 4    
vadʰe dʰenv-anaḍuhor ante cāndrāyaṇaṃ \caret //
Verse: 5    
ātreyyā vadʰaḥ kṣatriya-vadʰena vyākʰyātaḥ //
Verse: 6    
haṃsa-bʰāsa-barhiṇa-cakravāka-pracalāka-kāka-ulūka-maṇḍūka[K: kaṇṭaka]-ḍiḍḍika[K: ḍiḍḍika-maṇḍūka]-ḍerikā-śva-babʰru-nakula-ādīnāṃ vadʰe śūdravat //
Verse: 7    
loka-saṃgrahaṇa-artʰaṃ yatʰā dr̥ṣṭaṃ śrutaṃ sākṣī sākṣyaṃ \brūyāt //
Verse: 8 

Verse: 8-1 
Halfvers: ab    
pādo_adʰarmasya kartāraṃ pādo \gaccʰati sākṣiṇam /
Halfvers: cd    
pādaḥ sabʰāsadaḥ sarvān pādo rājānam \r̥ccʰati //

Verse: 8-2 
Halfvers: ab    
rājā \bʰavaty anenāś ca \mucyante ca sabʰāsadaḥ /
Halfvers: cd    
eno \gaccʰati kartāraṃ yatra nindyo ha \nindyate //

Verse: 9    
sākṣiṇaṃ ca_evam uddiṣṭaṃ yatnāt \pr̥ccʰed vicakṣaṇaḥ //

Verse: 10 
Halfvers: ab    
yāṃ rātrim \ajaniṣṭʰās tvaṃ yāṃ ca rātriṃ \mariṣyasi /
Halfvers: cd    
etayor antarā yat te sukr̥taṃ sukr̥taṃ \bʰavet /
Halfvers: ef    
tat sarvaṃ rājagāmi \syād anr̥taṃ bruvatas tava //

Verse: 11 
Halfvers: ab    
trīn eva ca pitr̥̄n \hanti trīn eva ca pitāmahān /
Halfvers: cd    
sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mr̥ṣā vadan //

Verse: 12 

Verse: 12-1 
Halfvers: ab    
hiraṇya-artʰe anr̥te \hanti trīn eva ca pitāmahān /
Halfvers: cd    
pañca paśv-anr̥te \hanti daśa \hanti gava-anr̥te //

Verse: 12-2 
Halfvers: ab    
śatam aśva-anr̥te \hanti sahasraṃ puruṣa-anr̥te /
Halfvers: cd    
sarvaṃ bʰūmy-anr̥te \hanti sākṣī sākṣyaṃ mr̥ṣā vadan //

Verse: 13    
catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ \syur anyatra śrotriya-rājanya-pravrajita-mānuṣyahīnebʰyaḥ //
Verse: 14    
smr̥tau pradʰānataḥ pratipattiḥ //
Verse: 15    
ato_anyatʰā kartapatyam //
Verse: 16    
dvādaśa-rātraṃ taptaṃ payaḥ \pibet kūśmāṇḍair \juhuyād iti / kūśmāṇḍair \juhuyād iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.