TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 11
Previous part

Chapter: 11 
Paragraph: 20 
Verse: 1    aṣṭau vivāhāḥ //
Verse: 2    
śruta-śīle \vijñāya brahmacāriṇe_artʰine \dīyate sa brāhmaḥ //
Verse: 3    
\āccʰādya_\alaṃkr̥tya / eṣā saha dʰarmaś[K: dʰarmaṃ] \caryatām iti / prājāptyaḥ //
Verse: 4    
pūrvāṃ lājāhutiṃ \hutvā gobʰyāṃ saha_ārṣaḥ // [K: pūrvāṃ lājāhutiṃ \hutvā go-mitʰunaṃ kanyāvate \dattvā grahaṇam ārṣaḥ ]
Verse: 5    
dakṣiṇāsu \nīyamānāsv antarvedy r̥tvije sa daivaḥ //
Verse: 6    
dʰanena_upatoṣyā_āsuraḥ // [K: sakāmena sakāmāyā mitʰas saṃyogo gāndʰarvaḥ]
Verse: 7    
sakāmena sakāmāyā mitʰaḥ saṃyogo gāndʰarvaḥ // [K: dʰanenopatoṣyāsuraḥ]
Verse: 8    
prasahya haraṇād rākṣasaḥ //
Verse: 9    
suptāṃ mattāṃ pramattāṃ _\upagaccʰed iti paiśācaḥ //
Verse: 10    
teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
Verse: 11    
uttareṣām uttara uttaraḥ [K: uttarottaraḥ] pāpīyān //
Verse: 12    
atra_api ṣaṣṭʰa-saptamau kṣatradʰarma-anugatau tat-pratyayatvāt kṣatrasya //
Verse: 13    
pañcama-aṣṭamau vaiśya-śūdrāṇām //
Verse: 14    
ayantrita-kalatrā hi vaiśya-śūdrā \bʰavanti //
Verse: 15    
karṣaṇa-śuśrūṣā-adʰikr̥tatvāt //
Verse: 16    
gāndʰarvam apy eke \praśaṃsanti sarveṣāṃ sneha-anugatatvāt //

Paragraph: 21 
Verse: 1    
yatʰā yukto vivāhas tatʰā yuktā prajā \bʰavati_iti vijñāyate //
Verse: 2 
Verse: 2-1    
atʰa_apy \udāharanti / [K adds: sādʰavas tripuruṣam ārṣād daśa daivād daśa prājāpatyād daśa pūrvān daśa_aparān ātmānaṃ ca brāhmīputra iti \vijñāyate // veda-svīkaraṇa-śaktir apy evaṃvidʰānām eva putrāṇām \bʰavati_iti //]

Verse: 2-2 
Halfvers: ab    
krītā dravyeṇa nārī na patnī \vidʰīyate /
Halfvers: cd    
na daive na pitrye dāsīṃ tāṃ kāśyapo_\abravīt //

Verse: 3 

Verse: 3-1 
Halfvers: ab    
śulkena ye \prayaccʰanti svasutāṃ lobʰa-mohitāḥ /
Halfvers: cd    
ātma-vikrayiṇaḥ pāpā mahā-kilbiṣa-kārakāḥ //

Verse: 3-2 
Halfvers: ab    
\patanti narake gʰore \gʰnanti ca_saptamaṃ kulam /
Halfvers: cd    
gamana-āgamanaṃ caiva sarvaṃ śulke \vidʰīyate //

Verse: 4    
paurṇamasy-aṣṭakā-amāvāsyā-agnyutpāta-bʰūmikampa-śmaśāna-deśapati-śro triya-ekatīrtʰa-prayāṇeṣv ahorātram anadʰyāyaḥ //
Verse: 5    
vāte pūti-gandʰe nīhāre ca nr̥tta-gīta-vāditra-rudita-sāma-śabdeṣu tāvantaṃ kālam //
Verse: 6    
stanayitnu-varṣa-vidyut-saṃnipāte tryaham anadʰyāyo_anyatra varṣā-kālāt //
Verse: 7    
varṣā-kāle_api varṣa-varjam ahorātrayoś ca tat-kālam //
Verse: 8    
pitrya-pratigraha-bʰojanayoś ca tad-divasa-śeṣam //
Verse: 9    
bʰojaneṣv ā jaraṇam //
Verse: 10    
pāṇi-mukʰo hi brāhmaṇaḥ //
Verse: 11 
Verse: 11-1    
atʰa_apy \udāharanti /

Verse: 11-2 
Halfvers: ab    
bʰuktaṃ pratigr̥hītaṃ ca nirviśeṣam iti śrutiḥ //

Verse: 12    
pitary[K: pitury] uparate tri-rātram //
Verse: 13    
dvayam u ha vai suśravaso_anūcānasya reto brāhmaṇasya_ūrdʰvaṃ nābʰer adʰastād anyat / sa yad ūrdʰvaṃ nābʰes tena ha_etat \prajāyate yad brāhmaṇān \upanayati yad \adʰyāpayati yad \yājayati yat sādʰu \karoti / sarvā_asya_eṣā prajā \bʰavati / atʰa yad avācīṇaṃ nābʰes tena ha_asya_aurasī prajā \bʰavati / tasmāt_śrotriyam anūcānam aprajo_asi_iti na \vadanti //
Verse: 14    
tasmād dvi-nāmā dvi-mukʰo vipro dvi-retā dvi-janmā ca_iti //
Verse: 15    
śūdra-apapātra-śravaṇa-saṃdarśanayoś ca tāvantaṃ kālam //
Verse: 16    
naktaṃ śivā-virāve na_\adʰīyīta svapna-antam //
Verse: 17    
ahorātrayoś ca saṃdʰyayoḥ parvasu ca na_\adʰīyīta //
Verse: 18    
na māṃsam \aśnīyān na striyam \upeyāt //
Verse: 19    
parvasu hi rakṣaḥ-piśācā vyabʰicāravanto \bʰavanti_iti vijñāyate //
Verse: 20    
anyeṣu ca_adbʰuta-utpāteṣv ahorātram anadʰyāyo_anyatra mānasāt //
Verse: 21    
mānase_api janana-maraṇayor anadʰyāyaḥ //
Verse: 22-1    
atʰa_apy \udāharanti /

Verse: 22-2 
Halfvers: ab    
\hanti_aṣṭamī hy upādʰyāyaṃ \hanti śiṣyaṃ caturdaśī /
Halfvers: cd    
\hanti pañcadaśī vidyāṃ tasmāt parvaṇi \varjayet /

Verse: 22-3    
tasmāt parvaṇi \varjayed iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.