TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 12
Previous part

Part: 2 
Chapter: 1 
Paragraph: 1 
Verse: 1    atʰa_ataḥ prāyaścittāni //
Verse: 2    
bʰrūṇahā dvādaśa samāḥ //
Verse: 3    
kapālī kʰaṭvā-aṅgī gardabʰa-carma-vāsā araṇya-niketanaḥ śmaśāne dʰvajaṃ śava-śiraḥ \kr̥tvā kuṭīṃ \kārayet / tām \āvaset / sapta-āgārāṇi bʰaikṣaṃ caran svakarma_ācakṣāṇas tena prāṇān \dʰārayet / alabdʰvā_upavāsaḥ //
Verse: 4    
aśvamedʰena gosavena_agniṣṭutā \yajeta //
Verse: 5    
aśvamedʰa-avabʰr̥tʰe _ātmānaṃ \pāvayet //
Verse: 6 
Verse: 6-1    
atʰa_apy \udāharanti /

Verse: 6-2 
Halfvers: ab    
amatyā brāhmaṇaṃ \hatvā duṣṭo \bʰavati dʰarmataḥ /
Halfvers: cd    
r̥ṣayo niṣkr̥tiṃ tasya \vadanty amati-pūrvake /

Verse: 6-2 
Halfvers: e    
mati-pūrvaṃ gʰnatas tasya niṣkr̥tir na_\upalabʰyate //

Verse: 7 
Halfvers: ab    
\apagūrya \caret kr̥ccʰram atikr̥ccʰraṃ nipātane /
Halfvers: cd    
kr̥ccʰraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Halfvers: ef    
tasmān naiva_\apagureta na ca \kurvīta śoṇitam // iti //

Verse: 8    
nava samā rājanyasya //
Verse: 9    
tisro vaiśyasya //
Verse: 10    
saṃvatsaraṃ śūdrasya //
Verse: 11    
striyāś ca //
Verse: 12    
brāhmaṇavad ātreyyāḥ //
Verse: 13    
gurutalpagas tapte loha-śayane \śayīta //
Verse: 14    
sūrmiṃ jvalantīṃ \śliṣyet //
Verse: 15    
liṅgaṃ savr̥ṣaṇaṃ \parivāsya_añjalāv \ādʰāya dakṣiṇā-pratīcyor diśor antareṇa \gaccʰed ā nipatanāt //
Verse: 16    
stenaḥ prakīrya keśān saidʰrakam musalam \ādāya skandʰena rājānaṃ \gaccʰed anena māṃ jahi_iti / tena_enaṃ \hanyāt //
Verse: 17 
Verse: 17-1    
atʰa_apy \udāharanti /

Verse: 17-2 
Halfvers: ab    
skandʰena_ādāya musalaṃ steno rājānam \anviyāt /
Halfvers: cd    
anena \śādʰi māṃ rājan kṣatra-dʰarmam anusmaran //

Verse: 17-3 
Halfvers: ab    
śāsane visarge steno \mucyeta kilbiṣāt /
Halfvers: cd    
aśāsanāt tu tad rājā stenād āpnoti kilbiṣam // iti //

Verse: 18    
surāṃ \pītvā_uṣṇayā kāyaṃ \dahet //
Verse: 19    
amatyā pāne kr̥ccʰra-abda-pādaṃ \caret punar-upanayanaṃ ca //
Verse: 20    
vapana-vrata-niyama-lopaś ca pūrva-anuṣṭʰitatvāt //

Verse: 21-1    
atʰa_apy \udāharanti /

Verse: 21-2 
Halfvers: ab    
amatyā vāruṇīṃ \pītvā \prāśya mūtra-purīṣayoḥ /
Halfvers: cd    
brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥ-saṃskāram \arhati //

Verse: 22 
Halfvers: ab    
surā-dʰāne tu yo bʰāṇḍe apaḥ paryuṣitāḥ \pibet /
Halfvers: cd    
śaṅkʰapuṣpī-vipakvena ṣaḍahaṃ kṣīreṇa \vartayet //

Verse: 23    
guru-prayuktaś cen \mriyeta gurus trīn kr̥ccʰrāṃś \caret //
Verse: 24    
etad eva_asaṃskr̥te //
Verse: 25    
brahmacāriṇaḥ śava-karmaṇā vrata-āvr̥ttir anyatra mātā-pitror ācāryāc ca //
Verse: 26    
sa ced \vyādʰīyīta kāmaṃ guror uccʰiṣṭaṃ bʰaiṣajya-artʰe sarvaṃ \prāśnīyāt //
Verse: 27    
yena_\iccʰet tena \cikitset //
Verse: 28    
sa yadā gadī \syāt tad \uttʰāya_ādityam \upatiṣṭʰeta[K: upatiṣṭʰate] / haṃsaḥ śuciṣad iti / etayā //
Verse: 29    
divā retaḥ \siktvā trir apo hr̥dayaṃ-gamāḥ \pibed retasyābʰiḥ //
Verse: 30    
yo brahmacārī striyam \upeyāt so_avakīrṇī //
Verse: 31    
sa gardabʰaṃ paśum \ālabʰeta //
Verse: 32    
nairr̥taḥ paśuḥ puroḍāśaś ca rakṣo-devato[K: -daivato] yama-devato[K: -daivato] //
Verse: 33    
śiśnāt prāśitram apsv avadānaiś \caranti_iti \vijñāyate //
Verse: 34    
api _amāvāsyāyāṃ niśy agnim \upasamādʰāya dārvihomikīṃ[K: dāviṃhomikīṃ] pariceṣṭāṃ \kr̥tvā dve ājya-āhutī \juhoti / kāma_avakīrṇo_\asmy avakīrṇo_\asmi kāma kāmāya svāhā / kāma_abʰidrugdʰo_\asmy abʰidrugdʰo_\asmi kāma kāmāya svāhā_iti //
Verse: 35    
\hutvā prayata-añjaliḥ kavātiryaṅṅ agnim \abʰimantrayeta[K: upatiṣṭʰeta] / saṃ \siñcantu marutaḥ sam indraḥ saṃ br̥haspatiḥ / saṃ _ayam agniḥ siñcatv āyuṣā ca balena ca_āyuṣmantaṃ \karota _iti //
Verse: 36    
atʰa_asya [K: atʰa yasya] jñātayaḥ pariṣady uda-pātraṃ \ninayeyur asāv aham ittʰaṃ-bʰūta iti / \caritvā_apaḥ payo gʰr̥taṃ madʰu lavaṇam ity ārabdʰavantaṃ brāhmaṇā \brūyuś caritaṃ tvayā_iti / om iti_itaraḥ \pratyāha / carita-nirveśaṃ savanīyaṃ \kuryuḥ //
Verse: 37    
sagotrāṃ ced amatyā_\upagaccʰen[K: upayaccʰen] mātr̥vad enāṃ \bibʰr̥yāt //
Verse: 38    
prajātā cet kr̥ccʰra-abda-pādaṃ[K: -ṣādaṃ] \caritvā / yan ma ātmano mindā_\abʰūt / punar agniś cakṣur \adād iti / etābʰyāṃ \juhuyāt //

Verse: 39 
Halfvers: ab    
parivittaḥ parivettā ca_enaṃ \parivindati /
Halfvers: cd    
sarve te narakaṃ \yānti dātr̥-yājaka-pañcamāḥ //

Verse: 40 
Halfvers: ab    
parivittaḥ parivettā dātā yaś ca_api yājakaḥ /
Halfvers: cd    
kr̥ccʰra-dvādaśa-rātreṇa strī tri-rātreṇa \śudʰyati // iti //

Paragraph: 2 
Verse: 1    
atʰa patanīyāni //
Verse: 2    
samudra-saṃyānam //
Verse: 3    
brahmasva-nyāsa-apaharaṇam //
Verse: 4    
bʰūmy-anr̥tam //
Verse: 5    
sarva-paṇyair vyavaharaṇam //
Verse: 6    
śūdra-sevanam //
Verse: 7    
śūdrā-abʰijananam //
Verse: 8    
tad-apatyatvaṃ ca //
Verse: 9    
eteṣām [K: eṣām] anyatamaṃ [K: anyatamat] \kr̥tvā //

Verse: 10 
Halfvers: ab    
caturtʰa-kālā mita-bʰojinaḥ \syur apo_\abʰyaveyuḥ [K omits apo 'bʰyaveyuḥ] savana-anukalpam /
Halfvers: cd    
stʰāna-āsanābʰyāṃ \viharanta ete tribʰir varṣais tad \apagʰnanti [K: apahanti] pāpam //

Verse: 11 
Halfvers: ab    
yad eka-rātreṇa \karoti pāpaṃ kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
Halfvers: cd    
caturtʰa-kāla udaka-abʰyavāyī tribʰir varṣais tad \apahanti pāpam // iti //

Verse: 12    
atʰa_upapātakāni //
Verse: 13    
agamyā-gamanaṃ gurvī-sakʰīṃ guru-sakʰīm apapātrāṃ patitāṃ ca \gatvā bʰeṣaja-karaṇaṃ grāma-yājanaṃ raṅga-upajīvanaṃ nāṭya-ācāryatā go-mahiṣī-rakṣaṇaṃ yac ca_anyad apy evaṃ-yuktaṃ kanyā-dūṣaṇam iti //
Verse: 14    
teṣāṃ tu nirveśaḥ patitavr̥ttir dvau saṃvatsarau //
Verse: 15    
atʰa_aśucikarāṇi //
Verse: 16    
dyūtam abʰicāro_anāhitāgner uñcʰa-vr̥ttitā samāvr̥ttasya bʰaikṣacaryā tasya ca_eva guru-kule vāsa ūrdʰvaṃ caturbʰyo māsebʰyas tasya ca_adʰyāpanaṃ nakṣatra-nirdeśaś ca_iti //
Verse: 17    
teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardʰa-māsān dvādaśa dvādaśa-ahān dvādaśa ṣaḍ-ahān dvādaśa try-ahān dvādaśāhaṃ ṣaḍ-ahaṃ try-aham ahorātram eka-aham iti yatʰā karma-abʰyāsaḥ //
Verse: 18    
atʰa patitāḥ \samavasāya dʰarmāṃś \careyur itaretara-yājakā itaretara-adʰyāpakā mitʰo vivahamānāḥ / putrān \saṃniṣpādya \brūyur \vipravrajata_asmat ta evam āryān \saṃpratipatsyatʰa_iti //
Verse: 19    
atʰa_api na sendriyaḥ patati //
Verse: 20    
tad etena veditavyam / aṅga-hīno_api [K: api hi] sa-aṅgaṃ \janayet [K: janayatīti] //
Verse: 21    
mitʰyā_etad iti hārītaḥ //
Verse: 22    
dadʰi-dʰānī-sadʰarmāḥ striyaḥ \syuḥ / yo hi dadʰi-dʰānyām aprayataṃ paya \ātacya \mantʰati na tat_śiṣṭā dʰarmakr̥tyeṣu_\upayojayanti //
Verse: 23    
evam aśuci śukraṃ yan \nirvartate na tena saha saṃprayogo \vidyate //
Verse: 24    
aśuci-śukra-utpannānāṃ teṣām iccʰatāṃ prāyaścittiḥ //
Verse: 25    
patanīyānāṃ tr̥tīyo_aṃśaḥ strīṇām aṃśas tr̥tīyaḥ //
Verse: 26 
Verse: 26-1    
atʰa_apy \udāharanti / [K om-]

Verse: 26-2 
Halfvers: ab    
bʰojana-abʰyañjanād dānād yad anyat \kurute tilaiḥ /
Halfvers: cd    
śva-viṣṭʰāyāṃ kr̥mir [K: krimir] \bʰūtvā pitr̥bʰiḥ saha \majjati // iti //

Verse: 27    
pitr̥̄n eṣa \vikrīṇīte yas tilān \vikrīṇīte / prāṇān eṣa \vikrīṇīte yas taṇḍulān \vikrīṇīte / sukr̥ta-aṃśān eṣa \vikrīṇīte yaḥ paṇamāno duhitaraṃ \dadāti //
Verse: 28    
tr̥ṇa-kāṣṭʰam [K: tr̥ṇaṃ kāṣṭʰam] avikr̥taṃ vikreyam //
Verse: 29 
Verse: 29-1    
atʰa_apy \udāharanti [K: udāranti] /

Verse: 29-2 
Halfvers: ab    
paśavaś ca_ekato-dantā aśmā ca lavaṇa-uddʰr̥taḥ /
Halfvers: cd    
etad brāhmaṇa te paṇyaṃ tantuś ca_arajanīkr̥taḥ // iti //

Verse: 30    
pātaka-varjaṃ babʰruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣā_\avasicya kr̥ṣṇais tilair \avakīrya_anūcānāya \dadyāt //
Verse: 31    
kūśmāṇḍair dvādaśāham //
Verse: 32    
yad arvācīnam eno bʰrūṇa-hatyāyās tasmān \mucyata iti //
Verse: 33    
pātaka-abʰiśaṃsane kr̥ccʰraḥ //
Verse: 34    
tad-abdo[K: tadaśabdo]_abʰiśaṃsituḥ //
Verse: 35    
saṃvatsareṇa patati patitena samācaran / yājana-adʰyāpanād yaunān na tu yāna-āsana-aśanād iti //
Verse: 36    
amedʰya-prāśane prāyaścittir [K: prāyaścittaṃ] naiṣpurīṣyam / tat saptarātreṇa_\avāpyate //
Verse: 37    
apaḥ payo gʰr̥taṃ parāka iti prati-tryaham uṣṇāni sa tapta-kr̥ccʰraḥ //
Verse: 38    
tryahaṃ prātas tatʰā sāyam [K adds: tryaham anyad] ayācitaṃ [K adds: tryahaṃ paraṃ tu nāśnīyāt] parāka iti kr̥ccʰraḥ //
Verse: 39    
prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strī-bāla-vr̥ddʰānāṃ kr̥ccʰraḥ //
Verse: 40    
yāvat sakr̥d \ādadīta tāvad \aśnīyāt pūrvavat so_atikr̥ccʰraḥ //
Verse: 41    
ab-bʰakṣas tr̥tīyaḥ sa kr̥ccʰrātikr̥ccʰraḥ //
Verse: 42    
kr̥ccʰre triṣavaṇam udaka-upasparśanam //
Verse: 43    
adʰaḥ-śayanam //
Verse: 44    
eka-vastratā keśa-śmaśru-loma-nakʰa-vāpanam //
Verse: 45    
etad eva striyāḥ keśa-vapana-varjam / keśa-vapana-varjam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.