TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 13
Previous part

Chapter: 2 
Paragraph: 3 

Verse: 1 
Halfvers: ab    nitya-udakī nitya-yajñopavītī nitya-svādʰyāyī vr̥ṣala-anna-varjī /
Halfvers: cd    
r̥tau ca gaccʰan vidʰivac ca juhvan na brāhmaṇaś \cyavate brahmalokāt //

Verse: 2    
manuḥ putrebʰyo dāyaṃ \vyabʰajad iti śrutiḥ //
Verse: 3    
samaśaḥ sarveṣām aviśeṣāt //
Verse: 4    
varaṃ rūpam \uddʰarej jyeṣṭʰaḥ //
Verse: 5    
tasmāj jyeṣṭʰaṃ putraṃ dʰanena \niravasāyayanti_iti śrutiḥ //
Verse: 6    
daśānāṃ _ekam \uddʰarej jyeṣṭʰaḥ //
Verse: 7    
samam itare \vibʰajeran //
Verse: 8    
pitur anumatyā dāya-vibʰāgaḥ sati pitari //
Verse: 9    
caturṇāṃ varṇānāṃ go-aśva-aja-avayo jyeṣṭʰa-aṃśaḥ //
Verse: 10    
nānā-varṇa-strī-putra-samavāye dāyaṃ daśa-aṃśān \kr̥tvā caturas trīn dvāv ekam iti yatʰā-kramaṃ \vibʰajeran //
Verse: 11    
aurase tu_utpanne savarṇās tr̥tīya-aṃśa-harāḥ //
Verse: 12    
savarṇā-putra-anantarā-putrayor anantarā-putraś ced guṇavān sa jyeṣṭʰa-aṃśaṃ \haret //
Verse: 13    
guṇavān hi śeṣāṇāṃ bʰartā \bʰavati //
Verse: 14 
Verse: 14-1    
savarṇāyāṃ saṃskr̥tāyāṃ svayam-utpāditam aurasaṃ putraṃ \vidyāt /
Verse: 14-2    
atʰa_apy \udāharanti / [K om-]

Verse: 14-3 
Halfvers: ab    
aṅgād aṅgāt \saṃbʰavasi hr̥dayād adʰi \jāyase / [K om-]
Halfvers: cd    
ātmā vai putra-nāma_asi sa \jīva śaradaḥ śatam // iti // [K om-]

Verse: 15    
\abʰyupagamya duhitari jātaṃ putrikā-putram anyaṃ dauhitram //
Verse: 16 
Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
\ādiśet pratʰame piṇḍe mātaraṃ putrikā-sutaḥ /
Halfvers: cd    
dvitīye pitaraṃ tasyās tr̥tīye ca pitāmaham // iti //

Verse: 17    
mr̥tasya prasūto yaḥ klība-vyādʰitayor _anyena_anumate [K: 'numatena] sve kṣetre sa kṣetrajaḥ //
Verse: 18    
sa eṣa dvi-pitā dvi-gotraś ca dvayor api svadʰā-riktʰa-bʰāg \bʰavati //
Verse: 19 
Verse: 19-1    
atʰa_apy \udāharanti /

Verse: 19-2 
Halfvers: ab    
dvi-pituḥ piṇḍa-dānaṃ \syāt piṇḍe-piṇḍe ca nāmanī /
Halfvers: cd    
trayaś ca piṇḍāḥ ṣaṇṇāṃ \syur evaṃ kurvan na \muhyati // iti //

Verse: 20    
mātā-pitr̥bʰyāṃ datto_anyatareṇa yo_apatya-artʰe \parigr̥hyate sa dattaḥ //
Verse: 21    
sadr̥śaṃ yaṃ sakāmaṃ svayaṃ \kuryāt sa kr̥trimaḥ //
Verse: 22    
gr̥he gūḍʰa-utpanno_ante jñāto gūḍʰajaḥ [K: gūḍʰoḥ] //
Verse: 23    
mātā-pitr̥bʰyām utsr̥ṣṭo_anyatareṇa yo_apatya-artʰe \parigr̥hyate so_apaviddʰaḥ //
Verse: 24    
asaṃskr̥tām anatisr̥ṣṭāṃ yām \upagaccʰet [K: upayaccʰet] tasyāṃ yo jātaḥ sa kānīnaḥ //
Verse: 25    
garbʰiṇī \saṃskriyate vijñātā _avijñātā tasyāṃ yo jātaḥ sa sahoḍʰaḥ //
Verse: 26    
mātā-pitror hastāt krīto_anyatareṇa yo_apatya-artʰe \parigr̥hyate sa krītaḥ //
Verse: 27    
klībaṃ \tyaktvā patitaṃ _anyaṃ patiṃ \vindet tasyāṃ punarbʰvāṃ yo jātaḥ sa paunarbʰavaḥ //
Verse: 28    
mātā-pitr̥-vihīno yaḥ svayam ātmānaṃ \dadyāt sa svayaṃ-dattaḥ //
Verse: 29    
dvijāti-pravarāt_śūdrāyāṃ jāto niṣādaḥ //
Verse: 30    
kāmāt pāraśava iti putrāḥ //
Verse: 31 
Verse: 31-1    
atʰa_apy \udāharanti /

Verse: 31-2 
Halfvers: ab    
aurasaṃ putrikā-putraṃ kṣetrajaṃ datta-kr̥trimau /
Halfvers: cd    
gūḍʰajaṃ ca_apaviddʰaṃ ca riktʰa-bʰājaḥ \pracakṣate //

Verse: 32 
Halfvers: ab    
kānīnaṃ ca sahoḍʰaṃ ca krītaṃ paunarbʰavaṃ tatʰā /
Halfvers: cd    
svayaṃ-dattaṃ niṣādaṃ ca gotra-bʰājaḥ \pracakṣate //

Verse: 33    
teṣāṃ pratʰama eva_ity \āha_aupajaṅgʰaniḥ //
Verse: 34 

Verse: 34-1 
Halfvers: ab    
idānīm aham \īrṣyāmi strīṇāṃ janaka no purā /
Halfvers: cd    
yato yamasya sadane janayituḥ putram abruvan //

Verse: 34-2 
Halfvers: ab    
retodʰāḥ putraṃ nayati paretya yama-sādane /
Halfvers: cd    
tasmāt sva-bʰāryāṃ [K: tasmād bʰāryāṃ] \rakṣantu [K: rakṣanti] bibʰyataḥ [K: bibʰyantaḥ] para-retasaḥ //

Verse: 35 
Halfvers: ab    
apramattā rakṣata [K: rakṣatʰa] tantum etaṃ vaḥ kṣetre parabījāni \vāpsuḥ [K: vapsuḥ] /
Halfvers: cd    
janayituḥ putro \bʰavati sāṃparāye [K: sāmṣarāye] mogʰaṃ vettā \kurute tantum etam // iti //

Verse: 36    
teṣām aprāpta-vyavahārāṇām aṃśān sa-upacayān suniguptān \nidadʰyur ā vyavahāra-prāpaṇāt //
Verse: 37    
atīta-vyavahārān grāsa-āccʰādanair \bibʰr̥yuḥ //
Verse: 38    
andʰa-jaḍa-klība-vyasani-vyādʰita-ādīṃś ca //
Verse: 39    
akarmiṇaḥ //
Verse: 40    
patita-taj-jāta-varjam //
Verse: 41    
na patitaiḥ saṃvyavahāro \vidyate //
Verse: 42    
patitām api tu mātaraṃ \bibʰr̥yād anabʰibʰāṣamāṇaḥ //
Verse: 43    
mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ \labʰerann anyad //
Verse: 44    
na striyāḥ [K: strī] svātantryaṃ \vidyate [K: vidante] //
Verse: 45 
Verse: 45-1    
atʰa_apy \udāharanti /

Verse: 45-2 
Halfvers: ab    
pitā \rakṣati kaumāre bʰartā \rakṣati yauvane /
Halfvers: cd    
putras tu stʰavirī-bʰāve [K: stʰāvire bʰāve] na strī svātantryam \arhati // iti //

Verse: 46    
nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
Verse: 47    
bʰartr̥-hite yatamānāḥ svargaṃ lokaṃ \jayeran //
Verse: 48    
vyatikrame kr̥ccʰraḥ //
Verse: 49    
śūdre cāndrāyaṇaṃ \caret //
Verse: 50    
vaiśya-ādiṣu pratilomaṃ kr̥ccʰra-atikr̥ccʰra-ādīṃś \caret //
Verse: 51    
puṃsāṃ brāhmaṇa-ādīnāṃ saṃvatsaraṃ brahmacaryam //
Verse: 52    
śūdraṃ kaṭa-agninā [K: kaṭārinanā] \dahet //
Verse: 53    
atʰa_apy \udāharanti //

Paragraph: 4 

Verse: 1 
Halfvers: ab    
abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe \bʰavet //

Verse: 2 
Halfvers: ab    
sarveṣām eva varṇānāṃ dārā rakṣyatamā dʰanāt //

Verse: 3 
Halfvers: ab    
na tu cāraṇa-dāreṣu na raṅga-avatare [K: raṅgāvatāre] vadʰaḥ /
Halfvers: cd    
\saṃsarjayanti hy etān niguptāṃś ca_\ālayanty api //

Verse: 4 
Halfvers: ab    
striyaḥ pavitram atulaṃ na_etā \duṣyanti karhicit /
Halfvers: cd    
māsi-māsi rajo hy āsāṃ duritāny \apakarṣati //

Verse: 5 
Halfvers: ab    
somaḥ śaucaṃ \dadau [K: dadat] tāsāṃ gandʰarvaḥ śikṣitāṃ giram /
Halfvers: cd    
agniś ca sarvabʰakṣatvaṃ [K: sarvabʰakṣyatvaṃ] tasmān niṣkalmaṣāḥ striyaḥ //

Verse: 6 
Halfvers: ab    
aprajāṃ daśame varṣe strī-prajāṃ dvādaśe \tyajet /
Halfvers: cd    
mr̥ta-prajāṃ pañcadaśe sadyas tv apriya-vādinīm //

Verse: 7    
saṃvatsaraṃ preta-patnī madʰu-māṃsa-madya-lavaṇāni \varjayed adʰaḥ \śayīta //
Verse: 8    
ṣaṇ-māsān iti maudgalyaḥ //
Verse: 9    
ata ūrdʰvaṃ gurubʰir anumatā devarāj \janayet putram aputrā //
Verse: 10 
Verse: 10-1    
atʰa_apy \udāharanti /

Verse: 10-2 
Halfvers: ab    
vaśā ca_utpanna-putrā ca nīrajaskā gata-prajā /
Halfvers: cd    
na_akāmā saṃniyojyā \syāt pʰalaṃ yasyāṃ na \vidyate // iti //

Verse: 11    
mātula-pitr̥-svasā bʰaginī bʰāgineyī snuṣā mātulānī sakʰi-vadʰūr ity agamyāḥ //
Verse: 12    
agamyānāṃ gamane kr̥ccʰra-atikr̥ccʰrau cāndrāyaṇam iti prāyaścittiḥ //
Verse: 13    
etena caṇḍālī-vyavāyo vyākʰyātaḥ //
Verse: 14 
Verse: 14-1    
atʰa_apy \udāharanti /

Verse: 14-2 
Halfvers: ab    
caṇḍālīṃ brāhmaṇo \gatvā \bʰuktvā ca \pratigr̥hya ca /
Halfvers: cd    
ajñānāt patito vipro jñānāt tu samatāṃ \vrajet //

Verse: 15 
Halfvers: ab    
pitur guror narendrasya bʰāryāṃ \gatvā pramādataḥ /
Halfvers: cd    
gurutalpī \bʰavet tena pūrva-uktas tasya niṣkrayaḥ [K: niścayaḥ] // iti //

Verse: 16    
adʰyāpana-yājana-pratigrahair aśaktaḥ kṣatra-dʰarmeṇa \jīvet pratyanantaratvāt //
Verse: 17    
na_iti gautamaḥ / atyugro hi kṣatra-dʰarmo brāhmaṇasya //
Verse: 18 
Verse: 18-1    
atʰa_apy \udāharanti /

Verse: 18-2 
Halfvers: ab    
gava-artʰe brāhmaṇa-artʰe varṇānāṃ _api saṃkare /
Halfvers: cd    
\gr̥hṇīyātāṃ vipra-viśau śastraṃ dʰarma-vyapekṣayā //

Verse: 19    
vaiśya-vr̥ttir anuṣṭʰeyā pratyanantaratvāt //
Verse: 20    
prāk prātar-āśāt karṣī \syāt //
Verse: 21    
asyūta-nāsikābʰyāṃ samuṣkābʰyām atudann ārayā muhur-muhur abʰyuccʰandayan // [B2,2,4,20,21 = B3,2,3]
Verse: 22    
bʰāryā-ādir agniḥ / tasmin karma-karaṇaṃ prāg agnyādʰeyāt //
Verse: 23    
agnyādʰeya-prabʰr̥ty atʰa_imāny ajasrāṇi \bʰavanti yatʰā_etad agnyādʰeyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayana-dakṣiṇāyanayoḥ paśuś cāturmāsyāny r̥tumukʰe ṣaḍḍʰotā vasante jyotiṣtoma ity evaṃ kṣema-prāpaṇam //

Verse: 24    
atʰa_apy \udāharanti /
Halfvers: ab    
na divā-svapna-śīlena na ca sarva-anna-bʰojinā /
Halfvers: cd    
kāmaṃ śakyaṃ nabʰo gantum ārūḍʰa-patitena //

Verse: 25    
dainyaṃ śāṭʰyaṃ jaihmyaṃ ca \varjayet //
Verse: 26 
Verse: 26-1    
atʰa_apy atra_uśanasaś ca vr̥ṣaparvaṇaś ca duhitroḥ saṃvāde gātʰām \udāharanti /

Verse: 26-2 
Halfvers: ab    
stuvato duhitā tvaṃ vai yācataḥ pratigr̥hṇataḥ /
Halfvers: cd    
atʰa_ahaṃ stūyamānasya dadato_apratigr̥hṇataḥ /

Verse: 26-3    
dadato_apratigr̥hṇata iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.