TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 14
Previous part

Chapter: 3 
Paragraph: 5 
Verse: 1    tapasyam apovagāhanam [apas-avagāhanam] [K: tapasyam avagāhanam] //
Verse: 2    
devatās \tarpayitvā pitr̥-tarpaṇam //
Verse: 3    
anutīrtʰam apa \utsiñcati [K: utsiñced] / ūrjaṃ vahantīr iti //
Verse: 4 
Verse: 4-1    
atʰa_apy \udāharanti /

Verse: 4-2 
Halfvers: ab    
sravantīṣv aniruddʰāsu trayo varṇā dvijātayaḥ /
Halfvers: cd    
prātar-uttʰāya [K: prātaruttʰāyāya] \kurvīran deva-r̥ṣi-pitr̥-tarpaṇam //

Verse: 5    
niruddʰāsu na \kurvīrann aṃśa-bʰāk tatra setu-kr̥t //
Verse: 6    
tasmāt para-kr̥tān setūn kūpāṃś ca \parivarjayed iti //
Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
\uddʰr̥tya _api trīn piṇḍān \kuryād āpatsu na_u sadā /
Halfvers: cd    
niruddʰāsu tu mr̥t-piṇḍān kūpāt trīn ab-gʰaṭāṃs tatʰā // iti //

Verse: 8    
bahu-pratigrāhyasya_apratigrāhyasya \pratigr̥hya [K: bahu pratigrāhyasya pratigr̥hyāpratigrāhyasya ]_ayājyaṃ \yājayitva_anāśya-annasya _annam \aśitvā taratsamandīyaṃ \japed iti //
Verse: 9 
Verse: 9-1    
atʰa_apy \udāharanti /

Verse: 9-2 
Halfvers: ab    
guru-saṃkariṇaś ca_eva śiṣya-saṃkariṇaś ca ye /
Halfvers: cd    
āhāra-mantra-saṃkīrṇā dīrgʰaṃ tama \upāsate // iti //

Verse: 10    
atʰa snātaka-vratāni //
Verse: 11    
sāyaṃ prātar yad aśanīyaṃ \syāt tena_annena vaiśvadevaṃ balim \upahr̥tya brāhmaṇa-kṣatriya-viṭ-śūdrān abʰyāgatān yatʰā-śakti \pūjayet //
Verse: 12    
yadi bahūnāṃ na \śaknuyād ekasmai guṇavate \dadyāt //
Verse: 13    
yo pratʰamam upagataḥ [K: upāgataḥ] \syāt //
Verse: 14    
śūdraś ced āgatas taṃ karmaṇi \niyuñjyāt //
Verse: 15    
śrotriyāya _agraṃ \dadyāt //
Verse: 16    
ye nityā bʰāktikāḥ [K: nityābʰaktikās] \syus teṣām anuparodʰena saṃvibʰāgo vihitaḥ //
Verse: 17    
na tv eva kadācid \adattvā [K: adatvā] \bʰuñjīta //
Verse: 18 
Verse: 18-1    
atʰa_apy atra_anna-gītau ślokāv \udāharanti /

Verse: 18-2 
Halfvers: ab    
yo mām \adattvā [K: adatvā] pitr̥-devatābʰyo bʰr̥tya-atitʰīnāṃ ca suhr̥j-janasya /
Halfvers: cd    
saṃpannam aśnan viṣam \atti mohāt tam \admy ahaṃ tasya ca mr̥tyur \asmi //

Verse: 18-3 
Halfvers: ab    
huta-agnihotraḥ kr̥ta-vaiśvadevaḥ \pūjya_atitʰīn bʰr̥tya-jana-avaśiṣṭam /
Halfvers: cd    
tuṣṭaḥ śuciḥ śrad-dadʰad \atti yo māṃ tasya_amr̥taṃ \syāṃ sa ca māṃ \bʰunakti [K: bʰunaktīti] //

Verse: 19    
subrāhmaṇa-śrotriya-vedapāragebʰyo gurv-artʰa-niveśa-auṣadʰa-artʰa-vr̥tti-kṣīṇa-yakṣyamāṇa-adʰyayana-adʰva-saṃ yoga-vaiśvajiteṣu dravya-saṃvibʰāgo yatʰā-śakti kāryo bahirvedi bʰikṣamāṇeṣu //
Verse: 20    
kr̥ta-annam itareṣu //
Verse: 21    
suprakṣālita-pāda-pāṇir ācāntaḥ śucau saṃvr̥te deśe_annam upahr̥tam \upasaṃgr̥hya kāma-krodʰa-droha-lobʰa-mohān \apahatya sarvābʰir aṅgulībʰiḥ śabdam akurvan \prāśnīyāt //

Paragraph: 6 
Verse: 1    
na piṇḍa-śeṣaṃ pātryām \utsr̥jet //
Verse: 2    
māṃsa-matsya-tila-saṃsr̥ṣṭa-prāśane_apa \upaspr̥śya_agnim \abʰimr̥śet //
Verse: 3    
astamite ca snānam //
Verse: 4    
pālāśam āsanaṃ pāduke danta-dʰāvanam iti \varjayet //
Verse: 5    
na_utsaṅge_annaṃ \bʰakṣayet //
Verse: 6    
āsandyāṃ na \bʰuñjīta //
Verse: 7    
vaiṇavaṃ daṇḍaṃ \dʰārayed rukma-kuṇḍale ca //
Verse: 8    
padā pādasya prakṣālanam adʰiṣṭʰānaṃ ca \varjayet //
Verse: 9    
na bahir-mālāṃ \dʰārayet //
Verse: 10    
sūryam udaya-astamaye na \nirīkṣeta //
Verse: 11    
na_indra-dʰanur iti parasmai \prabrūyāt //
Verse: 12    
yadi \brūyān maṇi-dʰanur ity eva \brūyāt //
Verse: 13    
pura-dvāri_indrakīla-parigʰāv antareṇa na_\atīyāt //
Verse: 14    
pleṅkʰayor [K: preṅkʰayor] antareṇa na \gaccʰet //
Verse: 15    
vatsa-tantīṃ ca na_upari \gaccʰet //
Verse: 16    
bʰasma-astʰi-roma-tuṣa-kapāla-apasnānāni na_\adʰitiṣṭʰet //
Verse: 17    
gāṃ dʰayantīṃ na parasmai \prabrūyāt //
Verse: 18    
na_adʰenum adʰenur iti \brūyāt //
Verse: 19    
yadi \brūyād dʰenuṃ bʰavyā_ity [K: dʰenubʰavyety] eva \brūyāt //
Verse: 20    
śuktā rūkṣāḥ paruṣā vāco na \brūyāt //
Verse: 21    
na_eko_adʰvānaṃ \vrajet //
Verse: 22    
na patitair na striyā na śūdreṇa //
Verse: 23    
na pratisāyaṃ \vrajet //
Verse: 24    
na nagnaḥ \snāyāt //
Verse: 25    
na naktaṃ \snāyāt //
Verse: 26    
na nadīṃ bāhukas \taret //
Verse: 27    
na kūpam \avekṣeta //
Verse: 28    
na gartam \avekṣeta //
Verse: 29    
na tatra_\upaviśed yata enam anya \uttʰāpayet //

Verse: 30 
Halfvers: ab    
pantʰā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
Halfvers: cd    
vr̥ddʰāya bʰāra-taptāya garbʰiṇyai durbalāya ca //

Verse: 31    
prabʰūta-edʰa-udaka[K: prabʰūtadʰodaka]-yava-sasamit-kuśa-mālya-upaniṣkramaṇam āḍʰya-jana-ākulam analasa-samr̥ddʰam ārya-jana-bʰūyiṣṭʰam a-dasyu-praveśyaṃ grāmam \āvasituṃ \yateta dʰārmikaḥ //

Verse: 32 
Halfvers: ab    
udapāna-udake grāme brāhmaṇo vr̥ṣalī-patiḥ /
Halfvers: cd    
\uṣitvā dvādaśa samāḥ śūdra-sādʰarmyam \r̥ccʰati //

Verse: 33 
Halfvers: ab    
pura-reṇu-kuṇṭʰita-śarīras tat-paripurṇa[K: tatparipūrṇa]-netra-vadanaś ca /
Halfvers: cd    
nagare vasan suniyata-ātmā siddʰim \avāpsyati_iti na tad \asti //

Verse: 34 
Halfvers: ab    
ratʰa-aśva-gaja-dʰānyānāṃ gavāṃ ca_eva rajaḥ śubʰam /
Halfvers: cd    
apraśastaṃ samūhanyāḥ śva-aja-avi-kʰara-vāsasām //

Verse: 35    
pūjyān \pūjayet //

Verse: 36 
Halfvers: ab    
r̥ṣi-vidvan-nr̥pa-vara-mātula-śvaśura-r̥tvijaḥ /
Halfvers: cd    
ete_argʰyāḥ śāstra-vihitāḥ smr̥tāḥ kāla-vibʰāgaśaḥ //

Verse: 37 
Halfvers: ab    
r̥ṣi-vidvan-nr̥pāḥ prāptāḥ kriyā-ārambʰe vara-r̥tvijau /
Halfvers: cd    
mātula-śvaśurau pūjyau saṃvatsara-gata-āgatau // iti //

Verse: 38 
Halfvers: ab    
agny-agāre gavāṃ madʰye brāhmaṇānāṃ ca saṃnidʰau /
Halfvers: cd    
svādʰyāye bʰojane ca_eva dakṣiṇaṃ bāhum \uddʰaret //

Verse: 39 
Halfvers: ab    
uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
Halfvers: cd    
svādʰyāya-utsarga-dāneṣu bʰojana-ācāmayos [K: bʰojanācamanayos] tatʰā //

Verse: 40 
Halfvers: ab    
havanaṃ bʰojanaṃ dānam upahāraḥ pratigrahaḥ /
Halfvers: cd    
bahir-jānu na kāryāṇi tadvad ācamanaṃ smr̥tam //

Verse: 41 
Halfvers: ab    
anne śritāni bʰūtāni annaṃ prāṇam iti śrutiḥ /
Halfvers: cd    
tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //

Verse: 42 

Verse: 42-1 
Halfvers: ab    
hutena \śāmyate pāpaṃ hutam annena \śāmyati /
Halfvers: cd    
annaṃ dakṣiṇayā śāntim \upayāti_iti na śrutiḥ [K: naś śrutir iti] /

Verse: 42-2    
upayāti_iti naḥ śrutir iti // [K om-]


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.