TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 15
Previous part

Chapter: 4 
Paragraph: 7 
Verse: 1    atʰa_ataḥ saṃdʰyā-upāsana-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    
tīrtʰaṃ \gatvā_aprayato_abʰiṣiktaḥ prayato _anabʰiṣiktaḥ prakṣālita-pāda-pāṇir apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir vyāhr̥tibʰir anyaiś ca pavitrair ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 3 
Verse: 3-1    
atʰa_apy \udāharanti /

Verse: 3-2 
Halfvers: ab    
apovagāhanaṃ [apas-avagāhanaṃ] snānaṃ vihitaṃ sārvavarṇikam /
Halfvers: cd    
mantravat-prokṣaṇaṃ ca_api dvijātīnāṃ \viśiṣyate // iti //

Verse: 4    
sarva-karmaṇāṃ ca_eva_ārambʰeṣu prāk saṃdʰyā-upāsana-kālāc ca_etena_eva pavitra-samūhena_ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 5    
atʰa_apy \udāharanti / darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ sa-udakena pāṇinā pratyaṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet //
Verse: 6    
prāṇa-āyāma-śo śatakr̥tvaḥ //
Verse: 7    
ubʰayataḥ-praṇavāṃ sa-sapta-vyāhr̥tikāṃ manasā daśakr̥tvaḥ //
Verse: 8    
tribʰiś ca prāṇa-āyāmais tānto brahmahr̥dayena //
Verse: 9    
vāruṇībʰyāṃ rātrim \upatiṣṭʰate / imaṃ me varuṇa / tat tvā \yāmi_iti / dvābʰyām //
Verse: 10    
evam eva prātaḥ prāṅ-mukʰas tiṣṭʰan //
Verse: 11    
maitrībʰyām ahar \upatiṣṭʰate/ mitrasya carṣaṇīdʰr̥taḥ / mitro janān yātayati_iti / dvābʰyām //
Verse: 12    
supūrvām api pūrvām \upakramya_udita āditye \samāpnuyāt //
Verse: 13    
anastamita \upakramya supaścād api paścimām //
Verse: 14    
saṃdʰyayoś ca saṃpattāv aho-rātrayoś ca saṃtatyai [K: santatiḥ] //
Verse: 15 
Verse: 15-1    
api ca_atra prajāpati-gītau ślokau \bʰavataḥ /

Verse: 15-2 
Halfvers: ab    
anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Halfvers: cd    
saṃdʰyāṃ na_\upāsate viprāḥ katʰaṃ te brāhmaṇāḥ smr̥tāḥ //

Verse: 15-3 
Halfvers: ab    
sāyaṃ prātaḥ sadā saṃdʰyāṃ ye viprā na_u \upāsate /
Halfvers: cd    
kāmaṃ tān dʰārmiko rājā śūdra-karmasu \yojayed // iti //

Verse: 16    
tatra sāyam-atikrame rātry-upavāsaḥ prātar-atikrame_ahar-upavāsaḥ //
Verse: 17    
stʰāna-āsana-pʰalam \avāpnoti //
Verse: 18 
Verse: 18-1    
atʰa_apy \udāharanti /
Halfvers: ab    
yad upastʰa-kr̥taṃ pāpaṃ padbʰyāṃ yat kr̥taṃ \bʰavet /
Halfvers: cd    
bāhubʰyāṃ manasā _api vācā yat kr̥taṃ \bʰavet /
Halfvers: ef    
sāyaṃ saṃdʰyām \upastʰāya tena tasmāt \pramucyate //

Verse: 19    
rātryā ca_api \saṃdʰīyate na ca_enaṃ varuṇo \gr̥hṇāti //
Verse: 20    
evam eva prātar \upastʰāya rātri-kr̥tāt pāpāt \pramucyate //
Verse: 21    
ahnā ca_api \saṃdʰīyate mitraś ca_enaṃ \gopāyaty ādityaś ca_enaṃ svargaṃ lokam \unnayati //
Verse: 22    
sa evam eva_ahar-ahar aho-rātrayoḥ saṃdʰiṣu_upatiṣṭʰamāno brahma-pūto brahma-bʰūto brāhmaṇaḥ śāstram anuvartamāno brahma-lokam \abʰijayati_iti \vijñāyate / brahmalokam \abʰijayati_iti \vijñāyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.