TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 16
Previous part

Chapter: 5 
Paragraph: 8 
Verse: 1    atʰa hastau \prakṣālya kamaṇḍaluṃ mr̥t-piṇḍaṃ ca \saṃgr̥hya [K: gr̥hya] tīrtʰaṃ \gatvā triḥ pādau \prakṣālayate trir ātmānaṃ //
Verse: 2    
atʰa ha_eke \bruvate / śmaśānam āpo deva-gr̥haṃ goṣṭʰaṃ yatra ca brāhmaṇā \aprakṣālya pādau tan na praveṣṭavyam iti //
Verse: 3 
Verse: 3-1    
atʰa_apo_\abʰiprapadyate /

Verse: 3-2 
Halfvers: ab    
hiraṇya-śr̥ṅgaṃ varuṇaṃ \prapadye tīrtʰaṃ me \dehi yācitaḥ /
Halfvers: cd    
yan mayā bʰuktam asādʰūnāṃ pāpebʰyaś ca pratigrahaḥ //

Verse: 3-3 
Halfvers: ab    
yan me manasā vācā karmaṇā duṣkr̥taṃ kr̥tam /
Halfvers: cd    
tan na [K: ma] indro varuṇo br̥haspatiḥ savitā ca \punantu punaḥ-punaḥ // iti //

Verse: 4    
atʰa_añjalinā_apa \upahanti [K: atʰāñjalinā upahanti] / sumitrā na āpa oṣadʰayaḥ \santv iti //
Verse: 5    
tāṃ diśaṃ \nirukṣati yasyām asya diśi dveṣyo \bʰavati / durmitrās tasmai bʰūyāsur yo_asmān \dveṣṭi yaṃ ca vayaṃ \dviṣma iti //
Verse: 6    
atʰa_apa \upaspr̥śya triḥ pradakṣiṇam udakam \āvartayati / yad apāṃ [K: yad arpāṃ] kruraṃ [K: krūraṃ] yad amedʰyaṃ yad aśāntaṃ tad \apagaccʰatād [H: apa gaccʰatād] iti //
Verse: 7    
apsu \nimajjya_\unmajjya //
Verse: 8    
na_apsu sataḥ prayamaṇaṃ \vidyate na vāsaḥ-palpūlanaṃ na_upasparśanam //
Verse: 9    
yady uparuddʰāḥ syur etena_\upatiṣṭʰate / namo_agnaye_apsumate nama indrāya namo varuṇāya namo vāruṇyai namo_adbʰya iti //
Verse: 10 
Verse: 10-1    
\uttīrya_\ācamya_ācāntaḥ punar \ācāmet /
Verse: 10-2    
āpaḥ \punantu pr̥tʰivīṃ [K: pr̥tʰivī] pr̥tʰivī pūtā \punātu mām / \punantu brahmaṇaspatir brahma pūtā \punātu mām //
Verse: 10-3    
yad uccʰiṣṭam abʰojyaṃ yad duścaritaṃ mama / sarvaṃ \punantu mām āpo_asatāṃ ca pratigrahaṃ svāhā_iti //
Verse: 11    
pavitre \kr̥tvā_adbʰir \mārjayati / āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ / hiraṇya-varṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ / pavamānaḥ suvarjana [K: suvarcana] iti / etena_anuvākena \mārjayitvā_antar-jala-gato_agʰamarṣaṇena trīn prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā prakṣālita-upavātāny akliṣṭāni vāsāṃsi \paridʰāya_apa \ācamya darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ prāṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo daśa-avaram //
Verse: 12    
atʰa_ādityam \upatiṣṭʰate / ud vayaṃ tamasas pari / ud u tyam / citram / tac cakṣur devahitam / ya udagād iti //
Verse: 13    
atʰa_apy \udāharanti / praṇavo vyāhr̥tayaḥ sāvitrī ca_ity ete pañca brahma-yajñā ahar-ahar brāhmaṇaṃ kilbiṣāt \pāvayanti //
Verse: 14    
pūtaḥ pañcabʰir brahma-yajñair atʰa_uttaraṃ devatās \tarpayati //

Paragraph: 9 
Verse: 1    
om [K omits om] agniḥ prajāpatiḥ somo rudro_aditir br̥haspatiḥ sarpā ity etāni prāg-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ vasūṃś ca \tarpayāmi //
Verse: 2    
oṃ [K omits oṃ] pitaro_aryamā bʰagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇa-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ rudrāṃś ca \tarpayāmi //
Verse: 3    
oṃ [K omits oṃ] mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / om ādityāṃś ca \tarpayāmi //
Verse: 4    
oṃ [K omits oṃ] vasavo varuṇo_aja ekapād ahirbudʰnyaḥ pūṣā_aśvinau yama ity etāny udag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ viśvān devāṃs \tarpayāmi / oṃ sādʰyāṃś ca \tarpayāmi [K: sādʰyāṃs tarpayāmi] //
Verse: 5    
oṃ [K omits oṃ] brahmāṇaṃ \tarpayāmi / oṃ [K omits oṃ] prajāpatiṃ \tarpayāmi / oṃ [K omits oṃ] catur-mukʰaṃ \tarpayāmi / oṃ [K omits oṃ] parameṣṭʰinaṃ \tarpayāmi / oṃ [K omits oṃ] hiraṇyagarbʰaṃ \tarpayāmi / oṃ [K omits oṃ] svayaṃbʰuvaṃ \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadīś ca \tarpayāmi / om [K omits om] agniṃ \tarpayāmi / oṃ [K omits oṃ] vāyuṃ \tarpayāmi / oṃ [K omits oṃ] varuṇaṃ \tarpayāmi / oṃ [K omits oṃ] sūryaṃ \tarpayāmi / oṃ [K omits oṃ] candramasaṃ \tarpayāmi / oṃ [K omits oṃ] nakṣatrāṇi \tarpayāmi / [K: jyotīṃṣi tarpayāmi /] oṃ [K omits oṃ] sadyojātaṃ \tarpayāmi / oṃ bʰūḥ puruṣaṃ \tarpayāmi / oṃ bʰuvaḥ puruṣaṃ \tarpayāmi / oṃ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūr bʰuvaḥ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi //
Verse: 6 
Verse: 6-1    
oṃ bʰavaṃ devaṃ \tarpayāmi / oṃ śarvaṃ devam \tarpayāmi / om īśānaṃ devaṃ \tarpayāmi / oṃ paśupatiṃ devaṃ \tarpayāmi / oṃ rudraṃ devaṃ \tarpayāmi / om ugraṃ devaṃ \tarpayāmi / oṃ bʰīmaṃ devaṃ \tarpayāmi / oṃ mahāntaṃ devaṃ \tarpayāmi /
Verse: 6-2    
oṃ bʰavasya devasya patnīṃ \tarpayāmi / oṃ śarvasya devasya patnīṃ \tarpayāmi / om īśānasya devasya patnīṃ \tarpayāmi / oṃ paśupater devasya patnīṃ \tarpayāmi / oṃ rudrasya devasya patnīṃ \tarpayāmi / om ugrasya devasya patnīṃ \tarpayāmi / oṃ bʰīmasya devasya patnīṃ \tarpayāmi / oṃ mahato devasya patnīṃ \tarpayāmi /
Verse: 6-3    
oṃ bʰavasya devasya sutaṃ \tarpayāmi / oṃ śarvasya devasya sutaṃ \tarpayāmi / om īśānasya devasya sutaṃ \tarpayāmi / oṃ paśupater devasya sutaṃ \tarpayāmi / oṃ rudrasya devasya sutaṃ \tarpayāmi / om ugrasya devasya sutaṃ \tarpayāmi / oṃ bʰīmasya devasya sutaṃ \tarpayāmi / oṃ mahato devasya sutaṃ \tarpayāmi / oṃ rudrāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadīś ca \tarpayāmi //
Verse: 7    
oṃ vigʰnaṃ \tarpayāmi / oṃ vināyakaṃ [K omits oṃ] \tarpayāmi / oṃ [K omits oṃ] vīraṃ \tarpayāmi / oṃ [K omits oṃ] stʰūlaṃ [K: śūraṃ] \tarpayāmi / oṃ [K omits oṃ] varadaṃ \tarpayāmi / oṃ [K omits oṃ] hastimukʰaṃ \tarpayāmi / oṃ [K omits oṃ] vakratuṇḍaṃ \tarpayāmi / om [K omits om] ekadantaṃ \tarpayāmi / oṃ [K omits oṃ] lambodaraṃ \tarpayāmi / [K: gaṇapatiṃ tarpayāmi /] oṃ [K omits oṃ] vigʰna-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vigʰna-pārṣadīś ca \tarpayāmi //
Verse: 8    
oṃ sanatkumāraṃ \tarpayāmi / oṃ [K omits oṃ] skandaṃ \tarpayāmi / om [K omits om] indraṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṣṭʰīṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṇmukʰaṃ \tarpayāmi / oṃ [K omits oṃ] jayantaṃ [K: viśākʰaṃ] \tarpayāmi / oṃ [K omits oṃ] viśākʰaṃ [K: jayantaṃ] \tarpayāmi / oṃ [K omits oṃ] mahāsenaṃ \tarpayāmi / oṃ subrahmaṇyaṃ \tarpayāmi [K omits: oṃ subrahmaṇyaṃ tarpayāmi] / oṃ [K omits oṃ] skanda-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] skanda-pārṣadīś ca \tarpayāmi //
Verse: 9    
om ādityaṃ \tarpayāmi / oṃ [K omits oṃ] somaṃ \tarpayāmi / om [K omits om] aṅgārakaṃ \tarpayāmi / oṃ [K omits oṃ] budʰaṃ \tarpayāmi / oṃ [K omits oṃ] br̥haspatiṃ \tarpayāmi / oṃ [K omits oṃ] śukraṃ \tarpayāmi / oṃ [K omits oṃ] śanaiścaraṃ \tarpayāmi / oṃ [K omits oṃ] rāhuṃ \tarpayāmi / oṃ [K omits oṃ] ketuṃ \tarpayāmi //
Verse: 10    
oṃ keśavaṃ \tarpayāmi / oṃ [K omits oṃ] nārāyaṇaṃ \tarpayāmi / oṃ [K omits oṃ] mādʰavaṃ \tarpayāmi / oṃ [K omits oṃ] govindaṃ \tarpayāmi / oṃ [K omits oṃ] viṣṇuṃ \tarpayāmi / oṃ [K omits oṃ] madʰusūdanaṃ \tarpayāmi / oṃ [K omits oṃ] trivikramaṃ \tarpayāmi / oṃ [K omits oṃ] vāmanaṃ \tarpayāmi / oṃ [K omits oṃ] śrīdʰaraṃ \tarpayāmi / oṃ [K omits oṃ] hr̥ṣīkeśaṃ \tarpayāmi / oṃ [K omits oṃ] padmanābʰaṃ \tarpayāmi / oṃ [K omits oṃ] dāmodaraṃ \tarpayāmi / oṃ [K omits oṃ] śriyaṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] sarasvatīṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] puṣṭiṃ [K: puṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] tuṣṭiṃ [K: tuṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] garutmantaṃ [K: vainateyaṃ] \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadīś ca \tarpayāmi //
Verse: 11    
oṃ yamaṃ \tarpayāmi / oṃ [K omits oṃ] yamarājaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmarājaṃ \tarpayāmi / oṃ [K omits oṃ] kālaṃ \tarpayāmi / oṃ [K omits oṃ] nīlaṃ \tarpayāmi / oṃ [K omits oṃ] mr̥tyuṃ \tarpayāmi / oṃ [K omits oṃ] vaivasvataṃ [K: antakaṃ] \tarpayāmi / oṃ [K omits oṃ] citraṃ \tarpayāmi / oṃ [K omits oṃ] citraguptaṃ \tarpayāmi / om [K omits om] audumbaraṃ \tarpayāmi / [K: vaivasvataṃ tarpayāmi /] oṃ [K omits oṃ] vaivasvata-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vaivasvata-pārṣadīś ca \tarpayāmi //
Verse: 12    
oṃ [K omits oṃ] bʰūmi-devāṃs [K: bʰaradvājaṃ] \tarpayāmi / oṃ [K omits oṃ] kāśyapam [K: gautamaṃ] \tarpayāmi / om [K omits om] antarikṣaṃ [K: atriṃ] \tarpayāmi / [K: āṅgirasaṃ tarpayāmi /] oṃ [K omits oṃ] vidyāṃ \tarpayāmi / [K: durgāṃ tarpayāmi / jyeṣṭʰāṃ tarpayāmi /] oṃ [K omits oṃ] dʰanvantariṃ \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadīś ca \tarpayāmi_iti [K: tarpayāmi] //
Verse: 13    
atʰa nivītī //
Verse: 14 
Verse: 14-1    
om r̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] maharṣīṃs [K: paramarṣīṃs] \tarpayāmi / oṃ [K omits oṃ] paramarṣīṃs [K: maharṣīṃs] \tarpayāmi / oṃ [K omits oṃ] brahmarṣīṃs \tarpayāmi / oṃ [K omits oṃ] devarṣīṃs \tarpayāmi / oṃ [K omits oṃ] rājarṣīṃs \tarpayāmi / oṃ [K omits oṃ] śrutarṣīṃs \tarpayāmi / oṃ [K omits oṃ] janarr̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] taparr̥ṣīṃs [K: taparṣīṃs] \tarpayāmi / oṃ [K omits oṃ] satyarṣīṃs \tarpayāmi / oṃ [K omits oṃ] saptarṣīṃs \tarpayāmi / oṃ [K omits o?] kāṇḍarṣīṃs \tarpayāmi / oṃ [K omits o?] r̥ṣikāṃs \tarpayāmi / om [K omits om] r̥ṣi-patnīs \tarpayāmi / om [K omits om] r̥ṣi-putrāṃs \tarpayāmi / om [K omits om] r̥ṣi-pautrāṃs \tarpayāmi /
Verse: 14-2    
oṃ [K omits o?] kāṇvaṃ baudʰāyanaṃ \tarpayāmi / om [K omits om] āpastambaṃ sūtrakāraṃ \tarpayāmi / oṃ [K omits o?] satyāṣāḍʰaṃ hiraṇyakeśinaṃ \tarpayāmi / oṃ [K omits o?] vājasaneyinaṃ yājñavalkyam \tarpayāmi / om [K omits om] āśvalāyanaṃ śaunakaṃ \tarpayāmi / oṃ [K omits o?] vyāsaṃ \tarpayāmi / oṃ [K omits o?] vasiṣṭʰaṃ \tarpayāmi /
Verse: 14-3    
oṃ [K omits o?] praṇavaṃ \tarpayāmi / oṃ [K omits o?] vyāhr̥tīs \tarpayāmi / oṃ [K omits o?] sāvitrīṃ \tarpayāmi / oṃ [K omits o?] gāyatrīṃ \tarpayāmi / oṃ [K omits o?] cʰandāṃsi \tarpayāmi / om [K omits om] r̥gvedaṃ \tarpayāmi / oṃ [K omits o?] yajurvedaṃ \tarpayāmi / oṃ [K omits o?] \sāmavedaṃ tarpayāmi / om [K omits om] atʰarvavedaṃ \tarpayāmi / om [K omits om] atʰarvāṅgirasas [K: atʰarvāṅgirasaṃ] \tarpayāmi / om [K omits om] itihāsa-purāṇāni \tarpayāmi / oṃ [K omits o?] sarva-vedāṃs \tarpayāmi / oṃ [K omits o?] sarva-deva-janāṃs \tarpayāmi / oṃ [K omits o?] sarva-bʰūtāni \tarpayāmi_iti [K: tarpayāmi] //

Paragraph: 10 
Verse: 1    
atʰa prācīnāvīti / oṃ pitr̥̄n svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātr̥̄ḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahīḥ svadʰā namas \tarpayāmi //
Verse: 2    
om ācāryān svadʰā namas \tarpayāmi / om [K omits om] ācārya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] gurūn svadʰā namas \tarpayāmi / oṃ [K omits o?] guru-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰīn svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰi-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] jñātīn svadʰā namas \tarpayāmi / oṃ [K omits o?] jñāti-patnīḥ svadʰā namas \tarpayāmi / om [K omits om] amātyān svadʰā namas \tarpayāmi / om [K omits om] amātya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvān svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvāḥ svadʰā namas \tarpayāmi_iti //
Verse: 3    
anutīrtʰam apa \utsiñcati //
Verse: 4    
ūrjaṃ vahantīr amr̥taṃ gʰr̥taṃ payaḥ kīlālaṃ parisrutam / svadʰā stʰa \tarpayata me pitr̥̄n / \tr̥pyata \tr̥pyata \tr̥pyata_iti //
Verse: 5    
na_eka-vastro na_ārdra-vāsā daivāni [K: devāni] karmāṇy \anusaṃcaret //
Verse: 6    
pitr̥-saṃyuktāni ca_ity ekeṣām / pitr̥-saṃyuktāni ca_ity ekeṣām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.