TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 17
Previous part

Chapter: 6 
Paragraph: 11 
Verse: 1    atʰa_ime pañca mahā-yajñāḥ / tāny eva mahā-sattrāṇi / deva-yajñaḥ pitr̥-yajño bʰūta-yajño manuṣya-yajño brahma-yajña iti //
Verse: 2    
ahar-ahaḥ svāhā-\kuryād ā kāṣṭʰāt / tatʰā_etaṃ deva-yajñaṃ \samāpnoti //
Verse: 3    
ahar-ahaḥ svadʰā-\kuryād ā_uda-pātrāt / tatʰā_etaṃ pitr̥-yajñaṃ \samāpnoti //
Verse: 4    
ahar-ahar namas-\kuryād ā puṣpebʰyaḥ / tatʰā_etam bʰūta-yajñaṃ \samāpnoti //
Verse: 5    
ahar-ahar brāhmaṇebʰyo_annaṃ \dadyād ā mūla-pʰala-śākebʰyaḥ / tatʰā_etaṃ manuṣya-yajñaṃ \samāpnoti //
Verse: 6    
ahar-ahaḥ svādʰyāyaṃ \kuryād ā praṇavāt / tatʰā_etaṃ brahma-yajñaṃ \samāpnoti //
Verse: 7    
svādʰyāyo vai brahma-yajñaḥ / tasya ha etasya brahma-yajñasya vāg eva juhūr mana upabʰr̥c cakṣur dʰruvā medʰā sruvaḥ satyam avabʰr̥tʰaḥ svargo loka udayanam / yāvantaṃ ha imāṃ vittasya pūrṇāṃ \dadat svargaṃ lokaṃ \jayati tāvantaṃ lokaṃ \jayati [K omits: tāvantaṃ lokaṃ jayati] bʰūyāṃsaṃ ca_akṣayyaṃ ca_apa punarmr̥tyuṃ \jayati ya evaṃ vidvān svādʰyāyam \adʰīte / tasmāt svādʰyāyo_adʰyetavya iti hi brāhmaṇam //
Verse: 8    
atʰa_apy \udāharanti / sv-abʰyaktaḥ su-hitaḥ sukʰe śayane śayāno yaṃ yaṃ kratum \adʰīte tena tena_asya_iṣṭaṃ \bʰavati_iti //
Verse: 9    
tasya ha etasya dʰarmasya caturdʰā bʰedam eka \āhuḥ / adr̥ṣṭatvāt / ye catvāra iti / karma-vādaḥ //
Verse: 10    
aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 11 
Verse: 11-1    
tad eṣā_\abʰivadati /

Verse: 11-2 
Halfvers: ab    
ye catvāraḥ patʰayo deva-yānā antarā dyāvā-pr̥tʰivī \viyanti /
Halfvers: cd    
teṣāṃ yo ajyānim ajītim \āvahāt tasmai no devāḥ pari \datta_iha sarve // iti //

Verse: 12    
brahmacārī gr̥hastʰo vānaprastʰaḥ parivrājaka iti //
Verse: 13    
brahmacārī guru-śuśrūṣī maraṇāt //
Verse: 14    
vānaprastʰo vaikʰānasa-śāstra-samudācāraḥ //
Verse: 15    
vaikʰānaso vane mūla-pʰala-āśī tapaḥ-śīlaḥ savaneṣu_udakam upaspr̥śan_śrāmaṇakena_agnim ādʰāya_agrāmya-bʰojī deva-pitr̥-bʰūta-manuṣya-r̥ṣi-pūjakaḥ sarva-atitʰiḥ pratiṣiddʰa-varjaṃ baiṣkam apy \upayuñjīta / na pʰāla-kr̥ṣṭam \adʰitiṣṭʰed grāmaṃ ca na \praviśet / jaṭilaś cīra-ajina-vāsā na_atisāṃvatsaraṃ \bʰuñjīta //
Verse: 16    
parivrājakaḥ \parityajya bandʰūn aparigrahaḥ \pravrajed [K: parivrajed] yatʰā-vidʰi //
Verse: 17    
araṇyaṃ \gatvā //
Verse: 18    
śikʰā-muṇḍaḥ //
Verse: 19    
kaupīna-āccʰādanaḥ [K: kaupīnāccʰādanāḥ] //
Verse: 20    
varṣāsv ekastʰaḥ //
Verse: 21    
kāṣāya-vāsāḥ //
Verse: 22    
sanna-musale vyaṅgāre nivr̥tta-śarāva-saṃpāte \bʰikṣeta //
Verse: 23    
vāṅ-manaḥ-karma-daṇḍair bʰūtānām adrohī //
Verse: 24    
pavitraṃ \bibʰrat[K: bibʰr̥yāt]_śauca-artʰam //
Verse: 25    
uddʰr̥ta-paripūtābʰir adbʰir ap-kāryaṃ kurvāṇaḥ [K: adbʰiḥ kāryaṃ kuryāt] //
Verse: 26    
\apavidʰya vaidikāni karmāṇy ubʰayataḥ pariccʰinnā madʰyamaṃ padaṃ \saṃśliṣyāmaha iti vadantaḥ //
Verse: 27    
aikāśramyaṃ tv ācāryā aprajanatvād [K: aprajananatvād] itareṣām //
Verse: 28    
tatra_\udāharanti / prāhlādir ha vai kapilo nāma_asura \āsa / sa etān bʰedāṃś \cakāra devaiḥ [K: devais saha] spardʰamānaḥ / tān manīṣī na_\ādriyeta //
Verse: 29    
adr̥ṣṭatvāt / ye catvāra iti / karma-vāda aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 30 
Verse: 30-1    
tad eṣā_\abʰyanūcyate /

Verse: 30-2 
Halfvers: ab    
eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate na_u kanīyān /
Halfvers: cd    
tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,10,17,7]

Verse: 31 
Verse: 31-1    
sa \brūyāt /

Verse: 31-2 
Halfvers: ab    
yena sūryas \tapati tejasā_iddʰaḥ pitā putreṇa pitr̥mān yoni-yonau /
Halfvers: cd    
na_avedavin \manute taṃ br̥hantaṃ sarva-anubʰūm [K: sarvānubʰum] ātmānaṃ saṃparāye [K: sāmparāye] // iti //

Verse: 32 
Halfvers: ab    
ime ye na_arvāṅ na paraś \caranti na brāhmaṇāso na sutekarāsaḥ /
Halfvers: cd    
ta ete vācam \abʰipadya pāpayā sirīs tantraṃ \tanvate aprajajñaye // iti //

Verse: 33    
prajābʰir agne amr̥tatvam \aśyām / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyoga-vādinyo_asaṃkʰyeyā [K: r̥ṇasaṃyogādīny asaṃkʰyeyāni] \bʰavanti // [cf. B2,9,16,7]
Verse: 34 

Verse: 34-1 
Halfvers: ab    
trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddʰāṃ tapo yajñam anupradānam /
Halfvers: cd    
ya etāni \kurvate tair it saha \smo rajo \bʰūtvā \dʰvaṃsate_anyat praśaṃsan // iti /

Verse: 34-2    
\dʰvaṃsate_anyat [K omits: dʰvaṃsate 'nyat] praśaṃsann iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.