TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 18
Previous part

Chapter: 7 
Paragraph: 12 
Verse: 1    atʰa śālīna-yāyāvarāṇām ātma-yājināṃ prāṇa-āhutīr \vyākʰyāsyāmaḥ //
Verse: 2    
sarva-avaśyaka-avasāne saṃmr̥ṣṭa-upalipte deśe prāṅ-mukʰa \upaviśya tad bʰūtam āhriyamāṇam / bʰūr bʰuvaḥ suvar om iti / \upastʰāya vācaṃ \yaccʰet //
Verse: 3    
nyastam annaṃ mahā-vyāhr̥tibʰiḥ pradakṣiṇam udakaṃ \pariṣicya savyena pāṇinā_avimuñcan / amr̥ta-upastaraṇam \asi_iti / purastād apaḥ \pītvā pañca-annena prāṇa-āhutīr \juhoti / prāṇe niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / prāṇāya svāhā / apāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / apānāya svāhā / vyāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / vyānāya svāhā / udāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / udānāya svāhā / samāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / samānāya svāhā_iti // [K omits: apāne niviṣṭo --- samānāya svāhā]
Verse: 4    
pañca-annena prāṇa-āhutīr \hutvā tūṣṇīṃ bʰūyo \vratayet prajāpatiṃ manasā dʰyāyan / na_antarā vācaṃ \visr̥jet //
Verse: 5    
yady [K: yad] antarā vācaṃ \visr̥jet / bʰūr bʰuvaḥ suvar om iti / \japitvā punar eva \bʰuñjīta //
Verse: 6    
tvak-keśa-nakʰa-kīṭa-ākʰu-purīṣāṇi \dr̥ṣṭvā taṃ deśaṃ piṇḍam \uddʰr̥tya_adbʰir \abʰyukṣya bʰasma_\avakīrya punar adbʰiḥ \prokṣya vācā ca praśastam \upayuñjīta //
Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
āsīnaḥ prāṅ-mukʰo_\aśnīyād vāg-yato_annam akutsayan /
Halfvers: cd    
askandayaṃs tan-manāś ca \bʰuktvā ca_agnim \upaspr̥śed // iti //

Verse: 8    
sarva-bʰakṣya-apūpa-kanda-mūla-pʰala-māṃsāni [K: -māṃsādīni] dantair na_avadyet //
Verse: 9    
na_ati-suhitaḥ //
Verse: 10    
amr̥ta-apidʰānam \asi_iti / upariṣṭād apaḥ \pītvā_ācānto hr̥daya-deśam \abʰimr̥śati / prāṇānāṃ grantʰir \asi rudro \viśa_antakaḥ / tena_annena_\āpyāyasva_iti //
Verse: 11 
Verse: 11-1    
punar \ācamya dakṣiṇe pāda-aṅguṣṭʰe pāṇī \nisrāvayati /

Verse: 11-2 
Halfvers: ab    
aṅguṣṭʰa-mātraḥ puruṣo_aṅguṣṭʰaṃ ca samāśritaḥ /
Halfvers: cd    
īśaḥ sarvasya jagataḥ prabʰuḥ \prīṇāti viśva-bʰuk // iti //

Verse: 12    
huta-anumantraṇam ūrdʰva-hastaḥ \samācaret / śraddʰāyāṃ prāṇe niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām apāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ vyāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām udāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ samāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva_iti / pañcabʰiḥ // [K omits: śraddʰāyām apāne --- śraddʰāyāṃ samāne --- annenāpyāyasva]
Verse: 13    
brahmaṇi ma ātmā_amr̥tatvāya_iti [K: ātmāmr̥tatvāyety ātmānam] //
Verse: 14    
akṣareṇa ca_ātmānaṃ \yojayet //
Verse: 15    
sarva-kratu-yājinām ātma-yājī \viśiṣyate //
Verse: 16    
atʰa_apy \udāharanti //

Paragraph: 13 

Verse: 1 
Halfvers: ab    
yatʰā hi tūlam aiṣīkam agnau protaṃ \pradīpyate /
Halfvers: cd    
tadvat sarvāṇi pāpāni \dahyante hy ātma-yājinaḥ //

Verse: 2    
kevala-agʰo \bʰavati kevala-ādī / mogʰam annaṃ \vindate apracetā [K omits apracetā] iti //
Verse: 3    
sa evam eva_ahar-ahaḥ sāyaṃ prātar \juhuyāt //
Verse: 4    
adbʰir sāyam //
Verse: 5 
Verse: 5-1    
atʰa_apy \udāharanti /

Verse: 5-2 
Halfvers: ab    
agre \bʰojayed atitʰīn antarvatnīr anantaram /
Halfvers: cd    
bāla-vr̥ddʰāṃs tatʰā dīnān vyādʰitāṃś ca viśeṣataḥ //

Verse: 5-3 
Halfvers: ab    
\adattvā tu ya etebʰyaḥ pūrvaṃ \bʰuṅkte yatʰā-vidʰi /
Halfvers: cd    
bʰujyamāno na \jānāti na sa \bʰuṅkte sa \bʰujyate //

Verse: 6 
Halfvers: ab    
pitr̥-daivata-bʰr̥tyānāṃ mātā-pitror guros tatʰā /
Halfvers: cd    
vāg-yato vigʰasam \aśnīyād evaṃ dʰarmo vidʰīyate // iti //

Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
aṣṭau grāsā muner bʰakṣyāḥ ṣoḍaśa_araṇya-vāsinaḥ /
Halfvers: cd    
dvātriṃśat tu [K: dvātriṃśataṃ] gr̥hastʰasya amitaṃ [K: gr̥hastʰasyāparimitaṃ] brahmacāriṇaḥ //

Verse: 8 
Halfvers: ab    
āhita-agnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Halfvers: cd    
aśnanta eva sidʰyanti na_eṣāṃ siddʰir anaśnatām // iti //

Verse: 9 
Halfvers: ab    
gr̥hastʰo brahmacārī yo_anaśnaṃs tu tapaś \caret /
Halfvers: cd    
prāṇa-agnihotra-lopena avakīrṇī \bʰavet tu saḥ //

Verse: 10    
anyatra prāyaścittāt / prāyaścitte tad eva vidʰānam //
Verse: 11 
Verse: 11-1    
atʰa_apy \udāharanti /

Verse: 11-2 
Halfvers: ab    
antarā prātar-āśaṃ ca sāyam-āśaṃ tatʰā_eva ca /
Halfvers: cd    
sadā-upavāsī \bʰavati yo na \bʰuṅkte kadācana [K: kadācaneti] //

Verse: 12 
Halfvers: ab    
prāṇa-agnihotra-mantrāṃs tu niruddʰe bʰojane \japet /
Halfvers: cd    
tretā-agnihotra-mantrāṃs tu dravya-alābʰe yatʰā \japet // iti //

Verse: 13    
evam ācaran [K: evam evācaran] brahma-bʰūyāya \kalpate / brahma-bʰūyāya \kalpata iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.