TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 19
Previous part

Chapter: 8 
Paragraph: 14 
Verse: 1    pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭi-karma ca //
Verse: 2    
trimadʰus triṇāciketas trisuparṇaḥ pañca-agniḥ ṣaḍaṅga-vit_śīrṣako jyeṣṭʰasāmakaḥ snātaka iti paṅkti-pāvanāḥ //
Verse: 3    
tad-abʰāve rahasya-vit //
Verse: 4    
r̥co yajūṃṣi sāmāni_iti śrāddʰasya mahimā / tasmād evaṃ-vidaṃ sapiṇḍam apy \āśayet //

Verse: 5 
Halfvers: ab    
rākṣogʰnāni ca sāmāni svadʰāvanti yajūṃṣi ca /
Halfvers: cd    
madʰv-r̥co_atʰa pavitrāṇi \śrāvayed āśayan_śanaiḥ //

Verse: 6    
caraṇa-vato_anūcānān yoni-gotra-mantra-asaṃbaddʰān[K -asambandʰān]_śucīn mantravatas try-avarān ayujaḥ pūrvedyuḥ prātar eva \nimantrya sa-darbʰa-upakl̥pteṣv āsaneṣu prāṅ-mukʰān \upaveśayaty udaṅ-mukʰān //
Verse: 7    
atʰa_enāṃs tila-miśrā apaḥ \pratigrāhya gandʰair mālyaiś ca_\alaṃkr̥tya / agnau \kariṣyāmi_iti / anujñāto_gnim \upasamādʰāya \saṃparistīrya_agnimukʰāt \kr̥tvā_annasya_eva [K: kr̥tvājyasyaiva] tisra āhutīr \juhoti / somāya pitr̥-pītāya svadʰā namaḥ svāhā / yamāya_aṅgirasvate pitr̥mate svadʰā namaḥ svāhā / agnaye kavya-vāhanāya sviṣṭakr̥te svadʰā namaḥ svāhā_iti //
Verse: 8    
tat-śeṣeṇa_annam \abʰigʰārya_annasya_etā eva tisro [K: tisra āhutīr] \juhuyāt //
Verse: 9    
vayasāṃ piṇḍaṃ \dadyāt //
Verse: 10    
vayasāṃ hi pitaraḥ pratimayā \caranti_iti \vijñāyate //
Verse: 11    
atʰa_itarat sa-aṅguṣṭʰena pāṇinā_\abʰimr̥śati //
Verse: 12 
Verse: 12-1    
pr̥tʰivī-samantasya [K: pr̥tʰivīsamaṃ tasya] te_agnir \upadraṣṭā_r̥cas te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi pitr̥̄ṇāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-2    
antarikṣa-samantasya [K: antarikṣassamaṃ tasya] te vāyur \upaśrotā yajūṃṣi te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi pitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-3    
dyu-samantasya [K: dyausamaṃ tasya] ta ādityo_anukʰyātā sāmāni te mahimā dattasya apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi prapitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti //

Paragraph: 15 
Verse: 1    
atʰa vai \bʰavati //

Verse: 2 
Halfvers: ab    
agnau karaṇa-śeṣeṇa tad annam \abʰigʰārayet /
Halfvers: cd    
nir-aṅguṣṭʰaṃ tu yad dattaṃ na tat \prīṇāti vai pitr̥̄n //

Verse: 3 
Halfvers: ab    
ubʰayoḥ śākʰayor muktaṃ pitr̥bʰyo_annaṃ niveditam /
Halfvers: cd    
tad antaram \upāsante asurā [K: upāsante 'surā vai] duṣṭa-cetasaḥ //

Verse: 4 
Halfvers: ab    
yātudʰānāḥ piśācāś ca \pratilumpanti tat_haviḥ /
Halfvers: cd    
tila-dāne hy adāyāś ca tatʰā krodʰa-vaśe_asurāḥ //

Verse: 5 
Halfvers: ab    
kāṣāya-vāsā yān \kurute japa-homa-pratigrahān /
Halfvers: cd    
na tad devaṃ-gamaṃ [K: devagamaṃ] bʰavati havya-kavyeṣu yat_haviḥ //

Verse: 6 
Halfvers: ab    
yac ca dattam anaṅguṣṭʰaṃ yac ca_eva \pratigr̥hyate /
Halfvers: cd    
ācāmati ca yas tiṣṭʰan na sa tena \samr̥dʰyate // iti //

Verse: 7    
ādy-antayor apāṃ pradānaṃ sarvatra //
Verse: 8    
jaya-prabʰr̥ti yatʰā-vidʰānam //
Verse: 9    
śeṣam uktam aṣṭakā-home //

Verse: 10 
Halfvers: ab    
dvau daive [K: deve] pitr̥-kārye trīn ekaikam ubʰayatra /
Halfvers: cd    
\bʰojayet susamr̥ddʰo_api na \prasajyeta [K: prasajjeta] vistare //

Verse: 11 
Halfvers: ab    
satkriyāṃ deśa-kālau ca śaucaṃ brāhmaṇa-saṃpadam /
Halfvers: cd    
pañca_etān vistaro \hanti tasmāt taṃ \parivarjayet //

Verse: 12 
Halfvers: ab    
urastaḥ pitaras tasya vāmataś ca pitāmahāḥ /
Halfvers: cd    
dakṣiṇataḥ prapitāmahāḥ pr̥ṣṭʰataḥ piṇḍa-tarkakāḥ // iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.