TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 20
Previous part

Chapter: 9 
Paragraph: 16 
Verse: 1    prajā-kāmasya_upadeśaḥ //
Verse: 2    
prajanana-nimittā samākʰyā_ity aśvināv \ūcatuḥ //

Verse: 3 
Halfvers: ab    
āyuṣā tapasā yuktaḥ svādʰyāya-ijyā-parāyaṇaḥ /
Halfvers: cd    
prajām \utpādayed yuktaḥ sve-sve varṇe [K: vaṃśe] jita-indriyaḥ //

Verse: 4 
Halfvers: ab    
brāhmaṇasya_r̥ṇa-saṃyogas tribʰir \bʰavati janmataḥ /
Halfvers: cd    
tāni mucya_ātmavān \bʰavati vimukto dʰarma-saṃśayāt //

Verse: 5 
Halfvers: ab    
svādʰyāyena r̥ṣīn \pūjya somena ca puraṃdaram /
Halfvers: cd    
prajayā ca pitr̥̄n pūrvān anr̥ṇo divi \modate //

Verse: 6 
Halfvers: ab    
putreṇa lokāñ \jayati pautreṇa_anantyam [K: pautreṇāmr̥tam] \aśnute /
Halfvers: cd    
atʰa putrasya pautreṇa nākam eva_\adʰirohati // iti //

Verse: 7    
\vijñāyate ca / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā \jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyogaṃ vedo \darśayati // [cf. B2,6,11,33]
Verse: 8    
sat-putram \utpādya_ātmānaṃ \tārayati //
Verse: 9    
sapta_avarān sapta pūrvān ṣaḍ anyān ātma-saptamān / sat-putram adʰigaccʰānas \tārayaty enaso bʰayāt //
Verse: 10    
tasmāt prajā-saṃtānam \utpādya pʰalam \avāpnoti [K: pʰalaṃ prāpnoti] //
Verse: 11    
tasmād yatnavān prajām \utpādayet //
Verse: 12    
auṣadʰa-mantra-saṃyogena //
Verse: 13    
tasya_upadeśaḥ śruti-sāmānyena_\upadiśyate //
Verse: 14    
sarva-varṇebʰyaḥ pʰalavattvād [K: pʰalattvād] iti / pʰalavattvād [K: pʰalattvād] iti //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.