TITUS
Black Yajur-Veda: Baudhayana-Dharmasutra
Part No. 21
Previous part

Chapter: 10 
Paragraph: 17 
Verse: 1    atʰa_ataḥ saṃnyāsa-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    
so_ata eva brahmacaryavān \pravrajati_ity ekeṣām //
Verse: 3    
atʰa śālīna-yāyāvarāṇām anapatyānām //
Verse: 4    
vidʰuro prajāḥ svadʰarme \pratiṣṭʰāpya //
Verse: 5    
saptatyā ūrdʰvaṃ saṃnyāsam \upadiśanti //
Verse: 6    
vānaprastʰasya karma-virāme //

Verse: 7 
Halfvers: ab    
eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate no kanīyān /
Halfvers: cd    
tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,6,11,30]

Verse: 8    
apunarbʰavaṃ \nayati_iti nityaḥ //
Verse: 9    
mahad enaṃ \gamayati_iti mahimā //
Verse: 10    
keśa-śmaśru-loma-nakʰāni \vāpayitvā_\upakalpayate //
Verse: 11    
yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram iti //
Verse: 12    
etat \samādāya grāma-ante grāma-sīmānte_agny-agāre _ājyaṃ payo dadʰi_iti trivr̥t \prāśya_upavaset //
Verse: 13    
apo //
Verse: 14    
oṃ bʰūḥ sāvitrīṃ \praviśāmi tat savitur vareṇyam / oṃ bʰuvaḥ sāvitrīṃ \praviśāmi bʰargo devasya dʰīmahi / oṃ suvaḥ sāvitrīṃ \praviśāmi dʰiyo yo naḥ \pracodayād iti / paccʰo[pad-śas]_ardʰarcaśas tataḥ samastayā ca vyastayā ca //
Verse: 15    
ātmānam ātmana [K omits: ātmānam ātmana] āśramād āśramam \upanīya brahma-pūto \bʰavati_iti \vijñāyate //

Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
āśramād āśramaṃ \gatvā huta-homo jita-indriyaḥ /
Halfvers: cd    
bʰikṣā-bali-pariśrāntaḥ paścād \bʰavati bʰikṣukaḥ // iti //

Verse: 17    
sa eṣa bʰikṣur ānantyāya //
Verse: 18    
purā_ādityasya_astamayād gārhapatyam \upasamādʰāya_anvāhāryapacanam \āhr̥tya jvalantam āhavanīyam \uddʰr̥tya gārhapatya ājyaṃ \vilāpya_\utpūya sruci catur-gr̥hītaṃ \gr̥hītvā samidvaty āhavanīye pūrṇa-āhutiṃ \juhoti / oṃ svāhā_iti //
Verse: 19    
etad brahma-anvādʰānam iti \vijñāyate //
Verse: 20    
atʰa sāyaṃ hute_agnihotra uttareṇa gārhapatyaṃ tr̥ṇāni \saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi \sādayitvā dakṣiṇena_āhavanīyaṃ brahma-āyatane darbʰān \saṃstīrya teṣu kr̥ṣṇa-ajinaṃ ca_\antardʰāya_etāṃ rātriṃ \jāgarti //
Verse: 21    
ya evaṃ vidvān brahma-rātrim \upoṣya brāhmaṇo_agnīn [K: upoṣyāgnīn] \samāropya \pramīyate sarvaṃ pāpmānaṃ \tarati \tarati brahma-hatyām //
Verse: 22    
atʰa brāhme muhūrta \uttʰāya kāla eva prātar-agnihotraṃ \juhoti //
Verse: 23    
atʰa pr̥ṣṭʰyāṃ \stīrtvā_apaḥ \praṇīya vaiśvānaraṃ dvādaśa-kapālaṃ \nirvapati / prasiddʰa-iṣṭiḥ \saṃtiṣṭʰate //
Verse: 24    
āhavanīye_agnihotra-pātrāṇi \prakṣipaty amr̥nmayāny anaśmamayāni [K: prakṣiped amr̥ṇmayāny anāyasāni] //
Verse: 25    
gārhapatye_araṇī / \bʰavataṃ naḥ samanasāv iti //
Verse: 26    
ātmany [K: atʰātmany] agnīn \samāropayate / te agne yajñiyā tanūr iti tris trir ekaikaṃ \samājigʰrati //
Verse: 27    
atʰa_antarvedi tiṣṭʰan / oṃ bʰūr bʰuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayā_iti / trir upāṃśu_\uktvā trir uccaiḥ //
Verse: 28    
triṣatyā hi devā iti \vijñāyate //
Verse: 29    
abʰayaṃ sarva-bʰūtebʰyo matta iti ca_apāṃ pūrṇam añjaliṃ \ninayati //

Verse: 30-1    
atʰa_apy \udāharanti /

Verse: 30-2 
Halfvers: ab    
abʰayaṃ sarva-bʰūtebʰyo \dattvā yaś \carate muniḥ /
Halfvers: cd    
na tasya sarva-bʰūtebʰyo bʰayaṃ ca_api_iha [K: cāpi ha] \jāyate // iti //

Verse: 31    
sa vācaṃyamo \bʰavati //
Verse: 32    
sakʰā [K: me] \gopāya_iti daṇḍam \ādatte //
Verse: 33    
yad asya pāre rajasa iti śikyaṃ \gr̥hṇāti //
Verse: 34    
yena devāḥ pavitreṇa_iti jala-pavitraṃ \gr̥hṇāti //
Verse: 35    
yena devā jyotiṣā_ūrdʰvā \udāyann iti kamaṇḍaluṃ \gr̥hṇāti //
Verse: 36    
sapta-vyāhr̥tibʰiḥ pātraṃ \gr̥hṇāti //
Verse: 37    
yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram ity etat \samādāya yatra_āpas tatra [K: tad] \gatvā \snātva_apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir iti \mārjayitvā_antar-jala-gato_agʰamarṣaṇena ṣoḍaśa prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā_anyat prayataṃ vāsaḥ \paridʰāya_apa \ācamya / oṃ bʰūr bʰuvaḥ suvar iti / jala-pavitram \ādāya \tarpayati / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi_iti //
Verse: 38    
devavat [K omits devavat] pitr̥bʰyo_añjalim \ādāya [K: upādāya] / oṃ bʰūḥ svadʰā / oṃ bʰuvaḥ svadʰā / oṃ suvaḥ svadʰā / oṃ bʰūr bʰuvaḥ suvar mahar nama iti //
Verse: 39    
atʰa / ud u tyam / citram iti / dvābʰyām ādityam \upatiṣṭʰate //
Verse: 40    
om iti brahma brahma eṣa jyotir ya eṣa \tapaty eṣa vedo [K: om --- eṣa jyotiḥ ya eṣa jyotiḥ ya eṣa tarpatyaiṣa vedā] ya eṣa \tapati [K: ya eva tarpayati] vedyam eva_etad ya eṣa \tapati [K: tarpayati] / evam eva_eṣa ātmānaṃ \tarpayati / ātmane namas-\karoti / ātmā brahma_ātmā jyotiḥ //
Verse: 41    
sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo /


This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.