TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 6
Previous part

Paragraph: 6  
Line: 8-11    gr̥hastʰaḥ sa-patnīkaḥ pañcāgnibʰis tretāgnibʰir gr̥hād vana-āśramaṃ \yāsyann āhita-agnir anāhita-agniś ca_aupāsanam araṇyām \āropya gr̥he \matʰitvā śrāmaṇakīya-vidʰānena_\ādʰāya_āgʰāraṃ \hutvā śrāmaṇaka-agnim \ādāya tr̥tīyam āśramaṃ \gaccʰet /
Line: 11-12    
pūrvavad agni-ālaya-prokṣaṇa-ullekʰana-ādi karma \kuryāt /
Line: 12-14    
tr̥tīyām api vediṃ \parimr̥jya ṣaḍ-aṅgula-agner darbʰair gratʰite_adʰas tridʰā-kr̥taṃ rajjuvat_mūle baddʰaṃ ṣaṭtriṃśad aṅgula-pramāṇaṃ paristaraṇa-kūrcaṃ kr̥tvā madʰyavedyāṃ \paristr̥ṇāti śrāmaṇakaṃ /
Line: 15-17    
śrāmaṇaka-yajñaṃ yajñadaivaviśvān devān ity_antam \āvāhya_ājyaṃ nirūpya śrāmanakāya svāhā śrāmaṇaka-yajñāya svāhā yajñadaivataviśvebʰyo devebʰyaḥ svāhā_ity antaṃ \hutvā caruṃ \juhuyād ity ādʰāra-viśeṣaḥ /
Line: 18-116,1    
śrāmaṇaka-agneś ca_ūrdʰva-vedir dvātriṃśad-aṅguli-āyatā catur-aṅguli-vistāra_unnatā /
Page: 116  
Line: 1-2    
madʰyamā tat-parigatā pañca-aṅguli-vistārā catur-aṅgula-utsedʰā /
Line: 2    
adʰastād ūrdʰva-vedi-vistāra-unnatā tr̥tīyā vedir /
Line: 2-5    
dvādaśa-aṅgulaṃ madʰye nimnaṃ tri-vedi-sahitaṃ kuṇḍaṃ kr̥tvā_\ādʰāya vanastʰo nityam aupāsanavat sāyaṃ-prātar-āhutīr \hutvā mahāvyāhr̥tibʰiḥ śrāmaṇaka-agniṃ \juhuyād /
Line: 5    
patnīko dārair agnibʰir vinā vanaṃ \gaccʰet /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.