TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 6
Paragraph: 6
Line: 8-11
gr̥hastʰaḥ
sa-patnīkaḥ
pañcāgnibʰis
tretāgnibʰir
vā
gr̥hād
vana-āśramaṃ
\yāsyann
āhita-agnir
anāhita-agniś
ca
_aupāsanam
araṇyām
\āropya
gr̥he
\matʰitvā
śrāmaṇakīya-vidʰānena
_\ādʰāya
_āgʰāraṃ
\hutvā
śrāmaṇaka-agnim
\ādāya
tr̥tīyam
āśramaṃ
\gaccʰet
/
Line: 11-12
pūrvavad
agni-ālaya-prokṣaṇa-ullekʰana-ādi
karma
\kuryāt
/
Line: 12-14
tr̥tīyām
api
vediṃ
\parimr̥jya
ṣaḍ-aṅgula-agner
darbʰair
gratʰite
_adʰas
tridʰā-kr̥taṃ
rajjuvat
_mūle
baddʰaṃ
ṣaṭtriṃśad
aṅgula-pramāṇaṃ
paristaraṇa-kūrcaṃ
kr̥tvā
madʰyavedyāṃ
\paristr̥ṇāti
śrāmaṇakaṃ
/
Line: 15-17
śrāmaṇaka-yajñaṃ
yajñadaivaviśvān
devān
ity
_antam
\āvāhya
_ājyaṃ
nirūpya
śrāmanakāya
svāhā
śrāmaṇaka-yajñāya
svāhā
yajñadaivataviśvebʰyo
devebʰyaḥ
svāhā
_ity
antaṃ
\hutvā
caruṃ
\juhuyād
ity
ādʰāra-viśeṣaḥ
/
Line: 18-116,1
śrāmaṇaka-agneś
ca
_ūrdʰva-vedir
dvātriṃśad-aṅguli-āyatā
catur-aṅguli-vistāra
_unnatā
/
Page: 116
Line: 1-2
madʰyamā
tat-parigatā
pañca-aṅguli-vistārā
catur-aṅgula-utsedʰā
/
Line: 2
adʰastād
ūrdʰva-vedi-vistāra-unnatā
tr̥tīyā
vedir
/
Line: 2-5
dvādaśa-aṅgulaṃ
madʰye
nimnaṃ
tri-vedi-sahitaṃ
kuṇḍaṃ
kr̥tvā
_\ādʰāya
vanastʰo
nityam
aupāsanavat
sāyaṃ-prātar-āhutīr
\hutvā
mahāvyāhr̥tibʰiḥ
śrāmaṇaka-agniṃ
\juhuyād
/
Line: 5
patnīko
dārair
agnibʰir
vinā
vanaṃ
\gaccʰet
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.