TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 7
Previous part

Paragraph: 7  
Line: 6    vānaprastʰāḥ sa-patnīkā_a-patnīkāś ca_iti /
Line: 6-7    
sa-patnīkāś caturvidʰā /
Line: 7    
audumbaro vairiñco vālakʰilyaḥ pʰenapaś ca_iti /
Line: 7-11    
audumbaro_akr̥ṣṭa-pʰala-avāpya-oṣadʰi-bʰojī mūla-pʰala-āśī lavaṇa-hiṅgu-laśuna-madʰu-matsya-māṃsa-pūtyanna-dʰānya-amla-parasparś ana-parapāka-var deva-r̥ṣi-pitr̥-manuṣya-pūjī vana-caro grāma-bahiṣkr̥taḥ sāyaṃ-prātar-agnihotraṃ \hutvā śrāmaṇaka-agni-homaṃ vaiśvadeva-homaṃ \kurvaṃs tapaḥ \samācarati /
Line: 12    
śrāmaṇaka-agnim ekam eva_ādʰāya \juhoti_ity eke /
Line: 12-15    
vairiñcaḥ prātryāṃ diśaṃ \prekṣate tāṃ diśaṃ \gatvā tatra priyaṅgu-yava-śyāmāka-nīvāra-ādibʰir labdʰaiḥ svakīyān atitʰīṃś ca poṣayitvā_agnihotra-śrāmaṇaka-vaiśvadeva-homī nārāyaṇa-parāyaṇas tapaḥ-śīlo \bʰavati /
Line: 15-17    
vālakʰilyo jaṭā-dʰaraś cīra-valkala-vasano_arka-agniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bʰuktam \utsr̥jya_anyatʰā śeṣān māsān upajīvya tapaḥ \kuryāt /
Line: 18    
asya sūrya_eva_agnir \bʰavati_ity \āmananti /
Line: 18-117,2    
pʰenapa ud-daṇḍaka unmattako nirodʰakaḥ śīrṇa-patita-pattra-āhārī cāndrāyaṇa-vrataṃ caran pr̥tʰivī-śāyī nārāyaṇaṃ \dʰyāyan mokṣam eva \prārtʰayate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.