TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 7
Paragraph: 7
Line: 6
vānaprastʰāḥ
sa-patnīkā
_a-patnīkāś
ca
_iti
/
Line: 6-7
sa-patnīkāś
caturvidʰā
/
Line: 7
audumbaro
vairiñco
vālakʰilyaḥ
pʰenapaś
ca
_iti
/
Line: 7-11
audumbaro
_akr̥ṣṭa-pʰala-avāpya-oṣadʰi-bʰojī
mūla-pʰala-āśī
vā
lavaṇa-hiṅgu-laśuna-madʰu-matsya-māṃsa-pūtyanna-dʰānya-amla-parasparś
ana-parapāka-var
jī
deva-r̥ṣi-pitr̥-manuṣya-pūjī
vana-caro
grāma-bahiṣkr̥taḥ
sāyaṃ-prātar-agnihotraṃ
\hutvā
śrāmaṇaka-agni-homaṃ
vaiśvadeva-homaṃ
\kurvaṃs
tapaḥ
\samācarati
/
Line: 12
śrāmaṇaka-agnim
ekam
eva
_ādʰāya
\juhoti
_ity
eke
/
Line: 12-15
vairiñcaḥ
prātryāṃ
diśaṃ
\prekṣate
tāṃ
diśaṃ
\gatvā
tatra
priyaṅgu-yava-śyāmāka-nīvāra-ādibʰir
labdʰaiḥ
svakīyān
atitʰīṃś
ca
poṣayitvā
_agnihotra-śrāmaṇaka-vaiśvadeva-homī
nārāyaṇa-parāyaṇas
tapaḥ-śīlo
\bʰavati
/
Line: 15-17
vālakʰilyo
jaṭā-dʰaraś
cīra-valkala-vasano
_arka-agniḥ
kārttikyāṃ
paurṇamāsyāṃ
puṣkalaṃ
bʰuktam
\utsr̥jya
_anyatʰā
śeṣān
māsān
upajīvya
tapaḥ
\kuryāt
/
Line: 18
asya
sūrya
_eva
_agnir
\bʰavati
_ity
\āmananti
/
Line: 18-117,2
pʰenapa
ud-daṇḍaka
unmattako
nirodʰakaḥ
śīrṇa-patita-pattra-āhārī
cāndrāyaṇa-vrataṃ
caran
pr̥tʰivī-śāyī
nārāyaṇaṃ
\dʰyāyan
mokṣam
eva
\prārtʰayate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.