TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 8
Previous part

Paragraph: 8  
Page: 117  
Line: 3    a-patnīkā bahuvidʰāḥ /
Line: 3-11    
kāla-aśikā uddaṇḍa-saṃvr̥ttā aśma-kuṭṭā udagra-pʰalino danta-ulūkʰalikā uñcʰa-vr̥ttikāḥ saṃdarśana-vr̥ttikāḥ kapota-vr̥ttikā mr̥ga-cārikā hasta-ādāyinaḥ śaila-pʰalaka-ādino_arka-dagdʰa-aśino bailva-aśinaḥ kusuma-aśinaḥ pāṇḍu-pattra-aśinaḥ kāla-antara-bʰojina eka-kālikāś catuṣ-kālikāḥ kaṇṭaka-śāyino vīrāsana-śāyinaḥ pañcāgni-madʰya-śāyino dʰūma-aśinaḥ pāṣāṇa-śāyino_abʰyavagāhina udakumbʰa-vāsino mauninaś ca_avāk-śirasaḥ sūrya-pratimukʰā ūrdʰva-bāhukā eka-pāda-stʰitāś ca_iti vividʰa-ācārā \bʰavanti_iti \vijñāyate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.