TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 8
Paragraph: 8
Page: 117
Line: 3
a-patnīkā
bahuvidʰāḥ
/
Line: 3-11
kāla-aśikā
uddaṇḍa-saṃvr̥ttā
aśma-kuṭṭā
udagra-pʰalino
danta-ulūkʰalikā
uñcʰa-vr̥ttikāḥ
saṃdarśana-vr̥ttikāḥ
kapota-vr̥ttikā
mr̥ga-cārikā
hasta-ādāyinaḥ
śaila-pʰalaka-ādino
_arka-dagdʰa-aśino
bailva-aśinaḥ
kusuma-aśinaḥ
pāṇḍu-pattra-aśinaḥ
kāla-antara-bʰojina
eka-kālikāś
catuṣ-kālikāḥ
kaṇṭaka-śāyino
vīrāsana-śāyinaḥ
pañcāgni-madʰya-śāyino
dʰūma-aśinaḥ
pāṣāṇa-śāyino
_abʰyavagāhina
udakumbʰa-vāsino
mauninaś
ca
_avāk-śirasaḥ
sūrya-pratimukʰā
ūrdʰva-bāhukā
eka-pāda-stʰitāś
ca
_iti
vividʰa-ācārā
\bʰavanti
_iti
\vijñāyate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.