TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 9
Paragraph: 9
Line: 12-13
atʰa
bʰikṣukā
mokṣa-artʰinaḥ
kuṭīcakā
bahu-udakā
haṃsāḥ
paramahaṃsāś
ca
_iti
caturvidʰā
\bʰavanti
/
Line: 13-15
tatra
kuṭīcakā
gautama-bʰāradvāja-yājñavalkya-hārīta-prabʰr̥tīnām
āśrameṣv
aṣṭau
grāsāṃṣ
caranto
yogamārga-tattvajñā
mokṣam
eva
\prārtʰayante
/
Line: 15-118,1
bahu-udakās
tridaṇḍa-kamaṇḍalu-kāṣāya-dʰātu-vastra-grahaṇa-veṣa-dʰāriṇo
brahmarṣi-gr̥heṣu
ca
_anyeṣu
sādʰu-vr̥tteṣu
māṃsa-lavaṇa-paryuṣita-annaṃ
varjayantaḥ
sapta-agāreṣu
bʰaikṣaṃ
\kr̥tvā
mokṣam
eva
\prārtʰayante
/
Page: 118
Line: 1-4
haṃsā
nāma
grāme
ca
_ekarātraṃ
nagare
pañcarātraṃ
vasantas
tad-upari
na
vasanto
gomūtra-gomaya-āhāriṇo
vā
māsa-upvāsino
vā
nitya-cāndrāyaṇa-vratino
nityam
uttʰānam
eva
\prārtʰayante
/
Line: 4-5
paramahaṃsā
nāma
vr̥kṣa-ekamūle
śūnya-agāre
śmaśāne
ā
vāsinaḥ
sa-ambarā
dig-ambarā
vā
/
Line: 5-6
na
teṣāṃ
dʰarma-adʰarmau
satya-anr̥te
śuddʰi-aśuddʰi-ādi
dvaitaṃ
/
Line: 6-7
sarva-samāḥ
sarva-ātmanaḥ
sama-loṣṭa-kāñcanāḥ
sarva-varṇeṣu
bʰaikṣa-ācaraṇaṃ
\kurvanti
/
Line: 7-8
brāhmaṇānāṃ
cāturāśramyaṃ
kṣatriyāṇāṃ
traya-āśramyaṃ
vaiśyānāṃ
dvi-āśramyaṃ
vihitaṃ
/
Line: 8-9
tat-pʰalaṃ
hi
sa-kāmaṃ
niṣ-kāmaṃ
ca
_iti
dvividʰaṃ
\bʰavati
/
Line: 9-11
sa-kāmaṃ
nāma
_iha
saṃsāre
_abʰivr̥ddʰiṃ
\jñātvā
putra-lābʰa-ādi-abʰikāṅkṣaṇam
anyat
svarga-ādi-pʰala-kāṅkṣaṇaṃ
vā
/
Line: 11-12
niṣ-kāmaṃ
nāma
kiñcid
\an-abʰikāṅkṣya
yatʰāvihita-anuṣṭʰānam
iti
/
Line: 12-13
tatra
niṣ-kāmam
dvividʰaṃ
bʰavati
pravr̥ttir
nivr̥ttiś
ca
_iti
/
Line: 13-15
pravr̥ttir
nāma
saṃsāram
\an-ādr̥tya
saṅkʰya-jñānaṃ
\samāśritya
prāṇāyāma-āsana-pratyāhāra-dʰāraṇā-yukto
vāyu-jayaṃ
\kr̥tvā
_aṇima-ādy-aiśvarya-prāpaṇaṃ
/
Line: 15-119,1
tat
punar
api
tapaḥ-kṣayāj
janma-prāpakatvād
vyādʰi-bāhulyāc
ca
na
_\ādriyante
paramarṣayo
/
Page: 119
Line: 1-6
nivr̥ttir
nāma
lokānām
anityatvaṃ
\jñātvā
paramātmano
_anyan
na
kiñcid
asti
_iti
saṃsāram
\anādr̥tya
\ccʰitvā
bʰāryā-mayaṃ
pāśaṃ
jita-indriyo
\bʰūtvā
śarīraṃ
\vihāya
kṣetrajña-paramātmanor
yogaṃ
\kr̥tvā
_atīndriyaṃ
sarvajagad-bījam
aśeṣa-viśeṣaṃ
nitya-ānandam
amr̥ta-rasa-pānavat
sarvadā
tr̥pt-karaṃ
paraṃ
jyotiḥ
praveśakam
iti
\vijñāyate
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.