TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 9
Previous part

Paragraph: 9  
Line: 12-13    atʰa bʰikṣukā mokṣa-artʰinaḥ kuṭīcakā bahu-udakā haṃsāḥ paramahaṃsāś ca_iti caturvidʰā \bʰavanti /
Line: 13-15    
tatra kuṭīcakā gautama-bʰāradvāja-yājñavalkya-hārīta-prabʰr̥tīnām āśrameṣv aṣṭau grāsāṃṣ caranto yogamārga-tattvajñā mokṣam eva \prārtʰayante /
Line: 15-118,1    
bahu-udakās tridaṇḍa-kamaṇḍalu-kāṣāya-dʰātu-vastra-grahaṇa-veṣa-dʰāriṇo brahmarṣi-gr̥heṣu ca_anyeṣu sādʰu-vr̥tteṣu māṃsa-lavaṇa-paryuṣita-annaṃ varjayantaḥ sapta-agāreṣu bʰaikṣaṃ \kr̥tvā mokṣam eva \prārtʰayante /
Page: 118  
Line: 1-4    
haṃsā nāma grāme ca_ekarātraṃ nagare pañcarātraṃ vasantas tad-upari na vasanto gomūtra-gomaya-āhāriṇo māsa-upvāsino nitya-cāndrāyaṇa-vratino nityam uttʰānam eva \prārtʰayante /
Line: 4-5    
paramahaṃsā nāma vr̥kṣa-ekamūle śūnya-agāre śmaśāne ā vāsinaḥ sa-ambarā dig-ambarā /
Line: 5-6    
na teṣāṃ dʰarma-adʰarmau satya-anr̥te śuddʰi-aśuddʰi-ādi dvaitaṃ /
Line: 6-7    
sarva-samāḥ sarva-ātmanaḥ sama-loṣṭa-kāñcanāḥ sarva-varṇeṣu bʰaikṣa-ācaraṇaṃ \kurvanti /
Line: 7-8    
brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ traya-āśramyaṃ vaiśyānāṃ dvi-āśramyaṃ vihitaṃ /
Line: 8-9    
tat-pʰalaṃ hi sa-kāmaṃ niṣ-kāmaṃ ca_iti dvividʰaṃ \bʰavati /
Line: 9-11    
sa-kāmaṃ nāma_iha saṃsāre_abʰivr̥ddʰiṃ \jñātvā putra-lābʰa-ādi-abʰikāṅkṣaṇam anyat svarga-ādi-pʰala-kāṅkṣaṇaṃ /
Line: 11-12    
niṣ-kāmaṃ nāma kiñcid \an-abʰikāṅkṣya yatʰāvihita-anuṣṭʰānam iti /
Line: 12-13    
tatra niṣ-kāmam dvividʰaṃ bʰavati pravr̥ttir nivr̥ttiś ca_iti /
Line: 13-15    
pravr̥ttir nāma saṃsāram \an-ādr̥tya saṅkʰya-jñānaṃ \samāśritya prāṇāyāma-āsana-pratyāhāra-dʰāraṇā-yukto vāyu-jayaṃ \kr̥tvā_aṇima-ādy-aiśvarya-prāpaṇaṃ /
Line: 15-119,1    
tat punar api tapaḥ-kṣayāj janma-prāpakatvād vyādʰi-bāhulyāc ca na_\ādriyante paramarṣayo /
Page: 119  
Line: 1-6    
nivr̥ttir nāma lokānām anityatvaṃ \jñātvā paramātmano_anyan na kiñcid asti_iti saṃsāram \anādr̥tya \ccʰitvā bʰāryā-mayaṃ pāśaṃ jita-indriyo \bʰūtvā śarīraṃ \vihāya kṣetrajña-paramātmanor yogaṃ \kr̥tvā_atīndriyaṃ sarvajagad-bījam aśeṣa-viśeṣaṃ nitya-ānandam amr̥ta-rasa-pānavat sarvadā tr̥pt-karaṃ paraṃ jyotiḥ praveśakam iti \vijñāyate /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.