TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 10
Previous part

Paragraph: 10  
Line: 7-8    nivr̥tti-ācāra-bʰedādd_hi yoginas trividʰā \bʰavanti sāraṅgā eka-artʰyā visaragāś ca_iti /
Line: 8-9    
a-nirodʰakā nirodʰakā mārga-gā vimārga-gāś ca_iti caturvidʰā sāraṅgā /
Line: 9-10    
dūra-gā adūra-gā bʰrūmadʰya-gā a-saṃbʰaktāḥ saṃbʰaktāś ca_ity eka-artʰyāḥ pañcadʰā \bʰavanti /
Line: 10-11    
na saṅkʰyāvanto visaragās /
Line: 11-13    
tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ \gaccʰanti_iti sāraṅgās teṣv a-nirodʰakā ahaṃ viṣṇur iti \dʰyātvā ye \caranti teṣāṃ prāṇāyāma-ādayo na \santi /
Line: 13-14    
ye tu nirodʰakās teṣāṃ prāṇāyāma-pratyāhāra-dʰāraṇā-ādayaḥ ṣoḍaśa kalāḥ \santi /
Line: 14-15    
ye mārga-gās teṣāṃ ṣaḍ eva prāṇāyāma-ādayo /
Line: 15-17    
ye vimārgās teṣāṃ yama-niyama-āsana-prāṇāyāma-pratyāhāra-dʰāraṇā-dʰyāna-samādʰayaś ca_ity aṣṭa-aṅgān \kalpayanto dʰyeyam apy anyatʰā \kurvanti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.