TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 10
Paragraph: 10
Line: 7-8
nivr̥tti-ācāra-bʰedādd
_hi
yoginas
trividʰā
\bʰavanti
sāraṅgā
eka-artʰyā
visaragāś
ca
_iti
/
Line: 8-9
a-nirodʰakā
nirodʰakā
mārga-gā
vimārga-gāś
ca
_iti
caturvidʰā
sāraṅgā
/
Line: 9-10
dūra-gā
adūra-gā
bʰrūmadʰya-gā
a-saṃbʰaktāḥ
saṃbʰaktāś
ca
_ity
eka-artʰyāḥ
pañcadʰā
\bʰavanti
/
Line: 10-11
na
saṅkʰyāvanto
visaragās
/
Line: 11-13
tatra
sāraṅgāḥ
sāraṃ
kṣetrajñas
taṃ
\gaccʰanti
_iti
sāraṅgās
teṣv
a-nirodʰakā
ahaṃ
viṣṇur
iti
\dʰyātvā
ye
\caranti
teṣāṃ
prāṇāyāma-ādayo
na
\santi
/
Line: 13-14
ye
tu
nirodʰakās
teṣāṃ
prāṇāyāma-pratyāhāra-dʰāraṇā-ādayaḥ
ṣoḍaśa
kalāḥ
\santi
/
Line: 14-15
ye
mārga-gās
teṣāṃ
ṣaḍ
eva
prāṇāyāma-ādayo
/
Line: 15-17
ye
vimārgās
teṣāṃ
yama-niyama-āsana-prāṇāyāma-pratyāhāra-dʰāraṇā-dʰyāna-samādʰayaś
ca
_ity
aṣṭa-aṅgān
\kalpayanto
dʰyeyam
apy
anyatʰā
\kurvanti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.