TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 11
Previous part

Paragraph: 11  
Page: 120  
Line: 1    atʰa_ekārṣyā /
Line: 1    
eka eva_r̥ṣir yeṣāṃ te ekārṣyās /
Line: 1-2    
teṣu ye dūra-gās teṣām ayaṃ mārgaḥ /
Line: 2-5    
piṅgalayā nāḍikayā_āditya-maṇḍalam \anupraviśya tatra-stʰena puruṣeṇa \saṃyujya tataś candra-maṇḍalaṃ tatra-stʰena puruṣeṇa tato vidyutaṃ tatra-stʰena puruṣeṇa punaḥ krameṇa vaikuṇṭʰa-sāyujyaṃ \yanti /
Line: 5    
ye_adūra-gās teṣām ayaṃ dʰarmaḥ /
Line: 5-7    
kṣetrajña-paramātmanor yogaṃ kṣetrajña-dvāreṇa \kārayitvā tatra_eva samasta-vināśaṃ dʰyātvā_ākāśavat sattā-mātro_aham iti \dʰyāyanti /
Line: 7-10    
bʰrūmadʰya-gāḥ kṣetrajña-paramātmanor yoge sattva-rūpa-agni-dvāreṇa bʰrūmadʰyaṃ nītvā pañcabʰyo_aṅgṣṭa-ādibʰyaḥ stʰānebʰya_ākarṣaṇaṃ punaḥ piṅgalā-dvāreṇa niṣkramaṇaṃ pralaya-antaṃ kṣetrajña-yogāntaṃ \kurvanti /
Line: 10-11    
a-saṃbʰaktā nāma manasā dʰyānaṃ \kurvanti /
Line: 11    
tat-pratipādana-āgamaṃ śrotreṇa \śr̥ṇvanti /
Line: 11-12    
cakṣuṣā devatā-akāraṃ \paśyanti /
Line: 12    
gʰrāṇena gandʰam \anubʰavanti /
Line: 12-13    
pāṇinā devatāṃ \namaskurvanti /
Line: 13-14    
saṃbʰaktā nāma brāhmaṇaḥ sarva-vyāpakatvād yuktam ayuktaṃ yo_asau paramātmā tat sa vyāpya_ākāśavat \tiṣṭʰati /
Line: 15    
tasmād brahmaṇo_anyan na kutracid ātmānaṃ \pratipadyate_asau /
Line: 16    
bʰrūmadʰya-gatasya_api saṃśayān niṣpramāṇam eva_ity uktaṃ /
Line: 16-121,1    
tasmād brahma-vyatiriktam anyan na_\upapadyate /
Page: 121  
Line: 1-2    
vividʰa-saraṇād vividʰa-darśanāt kupatʰa-gāmitvād visara-gāḥ /
Line: 2-3    
purā prajāpatir upadeśa-gūhana-artʰaṃ visaraga-pakṣaṃ dr̥ṣṭavān /
Line: 3    
taṃ dr̥ṣṭvā munayo_api mohaṃ \jagmuḥ kiṃ punar manuṣyāḥ /
Line: 4    
visaraga-paśūnām ahaṃkāra-yuktānāṃ janma-antareṣu muktir na_asmiñ janmani /
Line: 5    
tasmād visaraga-pakṣo na_anuṣṭʰeyo /
Line: 5-8    
kecid visargāḥ kāya-kleśāt kecin mantra-japāt kecid yena kenacid dʰyānena kecid yena kenacid akṣareṇa kecid vāyu-jayād anye paramātmanā kṣetrajaṃ saṃyojya \dʰyāyanty ete paramātma-saṃyogam eva na_\iccʰanti /
Line: 8-9    
hr̥di-stʰa_eva puruṣa_iti \vadanti /
Line: 9-10    
kecin na kiñcid dʰyānam iti yatʰā-ukta-anuṣṭʰānaṃ yogam iti jñātvā muktim \iccʰanti /
Line: 10-11    
teṣāṃ visaraga-paśūnāṃ janma-antareṣu muktir na _asmiñ janmani /
Line: 11-12    
tasminn eva janmani mokṣa-kāṅkṣiṇā visaraga-pakṣo na_anuṣṭʰeyaḥ /
Line: 12-15    
sa-guṇe brahmaṇi buddʰiṃ niveśya paścāt_nir-guṇaṃ brahma_āśritya yatnaṃ kuryād iti \vijñāyate-

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.