TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 11
Paragraph: 11
Page: 120
Line: 1
atʰa
_ekārṣyā
/
Line: 1
eka
eva
_r̥ṣir
yeṣāṃ
te
ekārṣyās
/
Line: 1-2
teṣu
ye
dūra-gās
teṣām
ayaṃ
mārgaḥ
/
Line: 2-5
piṅgalayā
nāḍikayā
_āditya-maṇḍalam
\anupraviśya
tatra-stʰena
puruṣeṇa
\saṃyujya
tataś
candra-maṇḍalaṃ
tatra-stʰena
puruṣeṇa
tato
vidyutaṃ
tatra-stʰena
puruṣeṇa
punaḥ
krameṇa
vaikuṇṭʰa-sāyujyaṃ
\yanti
/
Line: 5
ye
_adūra-gās
teṣām
ayaṃ
dʰarmaḥ
/
Line: 5-7
kṣetrajña-paramātmanor
yogaṃ
kṣetrajña-dvāreṇa
\kārayitvā
tatra
_eva
samasta-vināśaṃ
dʰyātvā
_ākāśavat
sattā-mātro
_aham
iti
\dʰyāyanti
/
Line: 7-10
bʰrūmadʰya-gāḥ
kṣetrajña-paramātmanor
yoge
sattva-rūpa-agni-dvāreṇa
bʰrūmadʰyaṃ
nītvā
pañcabʰyo
_aṅgṣṭa-ādibʰyaḥ
stʰānebʰya
_ākarṣaṇaṃ
punaḥ
piṅgalā-dvāreṇa
niṣkramaṇaṃ
pralaya-antaṃ
kṣetrajña-yogāntaṃ
vā
\kurvanti
/
Line: 10-11
a-saṃbʰaktā
nāma
manasā
dʰyānaṃ
\kurvanti
/
Line: 11
tat-pratipādana-āgamaṃ
śrotreṇa
\śr̥ṇvanti
/
Line: 11-12
cakṣuṣā
devatā-akāraṃ
\paśyanti
/
Line: 12
gʰrāṇena
gandʰam
\anubʰavanti
/
Line: 12-13
pāṇinā
devatāṃ
\namaskurvanti
/
Line: 13-14
saṃbʰaktā
nāma
brāhmaṇaḥ
sarva-vyāpakatvād
yuktam
ayuktaṃ
yo
_asau
paramātmā
tat
sa
vyāpya
_ākāśavat
\tiṣṭʰati
/
Line: 15
tasmād
brahmaṇo
_anyan
na
kutracid
ātmānaṃ
\pratipadyate
_asau
/
Line: 16
bʰrūmadʰya-gatasya
_api
saṃśayān
niṣpramāṇam
eva
_ity
uktaṃ
/
Line: 16-121,1
tasmād
brahma-vyatiriktam
anyan
na
_\upapadyate
/
Page: 121
Line: 1-2
vividʰa-saraṇād
vividʰa-darśanāt
kupatʰa-gāmitvād
visara-gāḥ
/
Line: 2-3
purā
prajāpatir
upadeśa-gūhana-artʰaṃ
visaraga-pakṣaṃ
dr̥ṣṭavān
/
Line: 3
taṃ
dr̥ṣṭvā
munayo
_api
mohaṃ
\jagmuḥ
kiṃ
punar
manuṣyāḥ
/
Line: 4
visaraga-paśūnām
ahaṃkāra-yuktānāṃ
janma-antareṣu
muktir
na
_asmiñ
janmani
/
Line: 5
tasmād
visaraga-pakṣo
na
_anuṣṭʰeyo
/
Line: 5-8
kecid
visargāḥ
kāya-kleśāt
kecin
mantra-japāt
kecid
yena
kenacid
dʰyānena
kecid
yena
kenacid
akṣareṇa
kecid
vāyu-jayād
anye
paramātmanā
kṣetrajaṃ
saṃyojya
\dʰyāyanty
ete
paramātma-saṃyogam
eva
na
_\iccʰanti
/
Line: 8-9
hr̥di-stʰa
_eva
puruṣa
_iti
\vadanti
/
Line: 9-10
kecin
na
kiñcid
dʰyānam
iti
yatʰā-ukta-anuṣṭʰānaṃ
yogam
iti
jñātvā
muktim
\iccʰanti
/
Line: 10-11
teṣāṃ
visaraga-paśūnāṃ
janma-antareṣu
muktir
na
_asmiñ
janmani
/
Line: 11-12
tasminn
eva
janmani
mokṣa-kāṅkṣiṇā
visaraga-pakṣo
na
_anuṣṭʰeyaḥ
/
Line: 12-15
sa-guṇe
brahmaṇi
buddʰiṃ
niveśya
paścāt
_nir-guṇaṃ
brahma
_āśritya
yatnaṃ
kuryād
iti
\vijñāyate
-
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.