TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 12
Chapter: 2
Paragraph: 1
Page: 122
Line: 1
atʰa
vanastʰasya
śrāmaṇaka-vidʰānaṃ
/
Line: 1-3
gr̥hastʰaḥ
somayājī
putraṃ
pautraṃ
ca
dr̥ṣṭvā
tat-putra-ādīn
gr̥he
saṃstʰāpya
mauṇḍyaṃ
kr̥tvā
prājāpatyaṃ
kr̥ccʰraṃ
\caret
/
Line: 3-4
vasante
śukla-pakṣe
puṇya-kṣetre
patnyā
sārdʰaṃ
vana-āśramaṃ
\yāti
/
Line: 4-5
pūrvasmin
divase
kr̥ta-snānaḥ
saṃkalpya
kuśa-udakaṃ
pītvā
_upavāsaṃ
\kuryād
/
Line: 5-6
aupāsana-homaṃ
hutvā
_agni-mayaṃ
te
yonir
ity
araṇyām
\āropayed
/
Line: 6-8
darśapūrṇamāsa-vidʰānena
darbʰa-ādīn
saṃgr̥hya
pūrvavat
paristaraṇa-kūrcān
paridʰīn
samidʰo
veṇu-daṇḍa-upavīta-kamaṇḍalu-valkala-ādīn
\saṃbʰarati
/
Line: 8
pūrva-ukta-vidʰinā
_agni-kuṇḍaṃ
\kuryād
/
Line: 8-10
aparasmin
divase
vaiśvānara-sūktena
_agniṃ
matʰitvā
prajvālya
_agna
_\āyāhy
upāvaroha
_ity
agniṃ
nidʰāya
pūrvavat
_śrāmaṇaka-agni-āgʰāraṃ
\juhoti
/
Line: 10-13
praṇamya
_agniṃ
pariṣicya
_agne
prāyaścitte
tvam
iti
pañca-prāyaścittaṃ
hutvā
_apo-hiraṇya-avamānair
ātmānaṃ
prokṣya
brahma-daivatyaṃ
vaiṣṇavaṃ
pañca-vāruṇaṃ
ca
pradʰānān
vyāhr̥ti-antaṃ
\yajet
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.