TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 12
Previous part

Chapter: 2  

Paragraph: 1  
Page: 122  
Line: 1    atʰa vanastʰasya śrāmaṇaka-vidʰānaṃ /
Line: 1-3    
gr̥hastʰaḥ somayājī putraṃ pautraṃ ca dr̥ṣṭvā tat-putra-ādīn gr̥he saṃstʰāpya mauṇḍyaṃ kr̥tvā prājāpatyaṃ kr̥ccʰraṃ \caret /
Line: 3-4    
vasante śukla-pakṣe puṇya-kṣetre patnyā sārdʰaṃ vana-āśramaṃ \yāti /
Line: 4-5    
pūrvasmin divase kr̥ta-snānaḥ saṃkalpya kuśa-udakaṃ pītvā_upavāsaṃ \kuryād /
Line: 5-6    
aupāsana-homaṃ hutvā_agni-mayaṃ te yonir ity araṇyām \āropayed /
Line: 6-8    
darśapūrṇamāsa-vidʰānena darbʰa-ādīn saṃgr̥hya pūrvavat paristaraṇa-kūrcān paridʰīn samidʰo veṇu-daṇḍa-upavīta-kamaṇḍalu-valkala-ādīn \saṃbʰarati /
Line: 8    
pūrva-ukta-vidʰinā_agni-kuṇḍaṃ \kuryād /
Line: 8-10    
aparasmin divase vaiśvānara-sūktena_agniṃ matʰitvā prajvālya_agna_\āyāhy   upāvaroha_ity agniṃ nidʰāya pūrvavat_śrāmaṇaka-agni-āgʰāraṃ \juhoti /
Line: 10-13    
praṇamya_agniṃ pariṣicya_agne prāyaścitte tvam iti pañca-prāyaścittaṃ hutvā_apo-hiraṇya-avamānair ātmānaṃ prokṣya brahma-daivatyaṃ vaiṣṇavaṃ pañca-vāruṇaṃ ca pradʰānān vyāhr̥ti-antaṃ \yajet /


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.