TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 13
Previous part

Paragraph: 2  
Line: 14-17    agneḥ pratīcyāṃ dvau kuśau pūrva-agrau nyasya_ūrdʰve_aśmānaṃ nidʰāya tat savitur vareṇyam iti dakṣiṇapāda-aṅguṣṭʰāgreṇa_aśmānam \adʰitiṣṭʰet tejo-vatsava iti [on the reading of the mantra. cf. Cal. p.122 n.4] valkalam ajinaṃ cīraṃ paridʰāya pūrvavan mekʰalā-ādīṃs trīṇy upavītāny uttarīyaṃ kr̥ṣṇājinaṃ ca_\ādadāty /
Line: 17-123,1    
ācamya svasti deva_iti_agniṃ pradakṣiṇaṃ praṇāmaṃ ca kr̥tvā_\āsīta /
Page: 123  
Line: 1-3    
śaṃ no vedīr iti sva-mūrdʰni prokṣya jayān abʰyātānān rāṣṭrabʰr̥to vyāhr̥tīś ca hutvā_ājya-śeṣaṃ prāṇāyāmena \prāśnīyād /
Line: 3-5    
yoge yoga iti dvir ācamya śatam in nu śarada_iti praṇāmam āgantrā samagan mahi_iti pradakṣiṇaṃ ca_ādityasya \kurvīta /
Line: 5-6    
rāṣṭrabʰr̥d_asi_iti_ūrdʰva_agraṃ kūrcaṃ \gr̥hṇīyāt /
Line: 6-10    
oṃ bʰūs tat savitur oṃ bʰuvo bʰargo devasyoṃ suvardʰiyo yo na iti paccʰo vyastām oṃ bʰūr bʰuvas tat savitur oṃ suvardʰiyo yo na ity ardʰarcām oṃ bʰūr bʰuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacarya-vrataṃ \saṃkalpayet /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.