TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 13
Paragraph: 2
Line: 14-17
agneḥ
pratīcyāṃ
dvau
kuśau
pūrva-agrau
nyasya
_ūrdʰve
_aśmānaṃ
nidʰāya
tat
savitur
vareṇyam
iti
dakṣiṇapāda-aṅguṣṭʰāgreṇa
_aśmānam
\adʰitiṣṭʰet
tejo-vatsava
iti
[on
the
reading
of
the
mantra
.
cf
.
Cal
.
p.12
2
n.4
]
valkalam
ajinaṃ
cīraṃ
vā
paridʰāya
pūrvavan
mekʰalā-ādīṃs
trīṇy
upavītāny
uttarīyaṃ
kr̥ṣṇājinaṃ
ca
_\ādadāty
/
Line: 17-123,1
ācamya
svasti
deva
_iti
_agniṃ
pradakṣiṇaṃ
praṇāmaṃ
ca
kr̥tvā
_\āsīta
/
Page: 123
Line: 1-3
śaṃ
no
vedīr
iti
sva-mūrdʰni
prokṣya
jayān
abʰyātānān
rāṣṭrabʰr̥to
vyāhr̥tīś
ca
hutvā
_ājya-śeṣaṃ
prāṇāyāmena
\prāśnīyād
/
Line: 3-5
yoge
yoga
iti
dvir
ācamya
śatam
in
nu
śarada
_iti
praṇāmam
āgantrā
samagan
mahi
_iti
pradakṣiṇaṃ
ca
_ādityasya
\kurvīta
/
Line: 5-6
rāṣṭrabʰr̥d
_asi
_iti
_ūrdʰva
_agraṃ
kūrcaṃ
\gr̥hṇīyāt
/
Line: 6-10
oṃ
bʰūs
tat
savitur
oṃ
bʰuvo
bʰargo
devasyoṃ
suvardʰiyo
yo
na
iti
paccʰo
vyastām
oṃ
bʰūr
bʰuvas
tat
savitur
oṃ
suvardʰiyo
yo
na
ity
ardʰarcām
oṃ
bʰūr
bʰuvaḥ
suvas
tat
savitur
iti
samastāṃ
ca
sāvitrīṃ
japtvā
vanāśramaṃ
praviśya
brahmacarya-vrataṃ
\saṃkalpayet
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.