TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 14
Paragraph: 3
Page: 123
Line: 11
tat-patnī
ca
tatʰā
brahmacāriṇī
\syāt
/
Line: 11-14
svayam
eva
_agniṃ
pradakṣiṇīkr̥tya
_ājyena
prājāpatyaṃ
dʰātā-ādīn
minda-āhutī
viccʰinnam
aindraṃ
vaiśvadevaṃ
vaiśṇavaṃ
bāhyaṃ
viṣṇornuka-ādīn
prājāpatya-sūktaṃ
tad-vrata-bandʰaṃ
ca
punaḥ
pradʰānān
hutvā
prājāpatya-vrataṃ
\badʰnāti
/
Line: 14-16
stʰitvā
devasya
tvā
yo
me
daṇḍa
iti
dvābʰyāṃ
pañca-sapta-nava-anyatamaiḥ
parvabʰir
yuktaṃ
keśānta-āyataṃ
vā
_apy
_avakraṃ
vaiṣṇavaṃ
dvi-daṇḍam
\ādadāti
/
Line: 16-17
yena
devā
iti
kamaṇḍalu-mr̥d-grahiṇyau
pūrvavad
upānaṭ-cʰatre
ca
\gr̥hṇāty
/
Line: 17-20
agnīn
gārhapatya-ādīn
_ca
_ujjvālya
_agnihotraṃ
hutvā
_āhavanīye
prājāpatyaṃ
viṣṇu-sūktaṃ
ca
sarvatra
_agnaye
svāhā
somāya
viṣṇave
svāhā
_iti
hutvā
_agnīn
araṇyām
\āropayati
/
Line: 20-124,1
vane
_adrau
vivikte
nadī-tīre
vanāśramaṃ
praklpya
yatʰā-uktam
agnikuṇḍāni
\kuryāt
/
Page: 124
Line: 1-2
patnyā
saha-agnīn
ādāya
pātrādi-saṃbʰāra-yukto
vanāśramaṃ
\samāśrayati
/
Line: 3-4
agnyāyatane
prokṣya
kʰanitvā
lekʰāḥ
ṣaḍ
ullikʰya
suvarṇa-śakalaṃ
vrīhīṃś
ca
nidʰāya
śrāmaṇaka-agniṃ
\nidadʰyāt
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.