TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 14
Previous part

Paragraph: 3  
Page: 123  
Line: 11    tat-patnī ca tatʰā brahmacāriṇī \syāt /
Line: 11-14    
svayam eva_agniṃ pradakṣiṇīkr̥tya_ājyena prājāpatyaṃ dʰātā-ādīn minda-āhutī viccʰinnam aindraṃ vaiśvadevaṃ vaiśṇavaṃ bāhyaṃ viṣṇornuka-ādīn prājāpatya-sūktaṃ tad-vrata-bandʰaṃ ca punaḥ pradʰānān hutvā prājāpatya-vrataṃ \badʰnāti /
Line: 14-16    
stʰitvā devasya tvā yo me daṇḍa iti dvābʰyāṃ pañca-sapta-nava-anyatamaiḥ parvabʰir yuktaṃ keśānta-āyataṃ _apy_avakraṃ vaiṣṇavaṃ dvi-daṇḍam \ādadāti /
Line: 16-17    
yena devā iti kamaṇḍalu-mr̥d-grahiṇyau pūrvavad upānaṭ-cʰatre ca \gr̥hṇāty /
Line: 17-20    
agnīn gārhapatya-ādīn_ca_ujjvālya_agnihotraṃ hutvā_āhavanīye prājāpatyaṃ viṣṇu-sūktaṃ ca sarvatra_agnaye svāhā somāya viṣṇave svāhā_iti hutvā_agnīn araṇyām \āropayati /
Line: 20-124,1    
vane_adrau vivikte nadī-tīre vanāśramaṃ praklpya yatʰā-uktam agnikuṇḍāni \kuryāt /
Page: 124  
Line: 1-2    
patnyā saha-agnīn ādāya pātrādi-saṃbʰāra-yukto vanāśramaṃ \samāśrayati /
Line: 3-4    
agnyāyatane prokṣya kʰanitvā lekʰāḥ ṣaḍ ullikʰya suvarṇa-śakalaṃ vrīhīṃś ca nidʰāya śrāmaṇaka-agniṃ \nidadʰyāt /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.