TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 15
Paragraph: 4
Line: 4-7
vanyān
eva
pārtʰivān
vānaspatyān
kulīra-udgʰāta-añcʰaṇān
purāṇān
kuśa-darbʰān
ūrṇā-stukāṃ
plakṣa-agraṃ
sugandʰi-tejanaṃ
gugguluṃ
hiraṇya-śakalān
sūrya-kāntaṃ
ca
\saṃbʰarati
/
Line: 7-9
vānaprastʰān
r̥tvijo
vr̥tvā
_agniṃ
matʰitvā
gārhapatya-ādīṃs
tretā-agnīn
pañca-agnīn
vā
_agnyādʰeya-krameṇa
_ādʰāya
_āhutī
dve
dve
hutvā
nityaṃ
dvi-kālaṃ
vanyair
eva
\juhoti
/
Line: 9-12
vanāśramī
muniḥ
snāna-śauca-svādʰyāya-tapo-dāna-ijyā-upavāsa-upastʰanigraha-vrata-maunāni
_iti
niyamān
daśa
_etān
satya-ānr̥śaṃsya-ārjava-kṣamā-dama-prīti-prasāda-mārdava-ahiṃsā-mādʰu
ryāṇi
_iti
yama-andaśāmūṃś
ca
\samācarati
/
Line: 12-15
bʰaktyā
viṣṇuṃ
dʰyāyann
_agnihotra-śrāmaṇaka-agnihomau
dvi-kālaṃ
na
_utsr̥jan
grāmya-aśanaṃ
tyaktvā
vanya-oṣadʰīḥ
pʰalaṃ
mūlaṃ
śākaṃ
vā
nitya-aśanaṃ
saṃkalpya
tirodʰā
bʰūr
ity
_āhr̥tya
_aparāhṇe
svayaṃ
patnī
vā
haviṣyam
āsrāvitaṃ
\pacati
/
Line: 16
vaiśvadeva-ante
_atʰitīn
abʰyāgatān
prāśayitvā
mitaṃ
\prāśnāti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.