TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 15
Previous part

Paragraph: 4  
Line: 4-7    vanyān eva pārtʰivān vānaspatyān kulīra-udgʰāta-añcʰaṇān purāṇān kuśa-darbʰān ūrṇā-stukāṃ plakṣa-agraṃ sugandʰi-tejanaṃ gugguluṃ hiraṇya-śakalān sūrya-kāntaṃ ca \saṃbʰarati /
Line: 7-9    
vānaprastʰān r̥tvijo vr̥tvā_agniṃ matʰitvā gārhapatya-ādīṃs tretā-agnīn pañca-agnīn _agnyādʰeya-krameṇa_ādʰāya_āhutī dve dve hutvā nityaṃ dvi-kālaṃ vanyair eva \juhoti /
Line: 9-12    
vanāśramī muniḥ snāna-śauca-svādʰyāya-tapo-dāna-ijyā-upavāsa-upastʰanigraha-vrata-maunāni_iti niyamān daśa_etān satya-ānr̥śaṃsya-ārjava-kṣamā-dama-prīti-prasāda-mārdava-ahiṃsā-mādʰu ryāṇi_iti yama-andaśāmūṃś ca \samācarati /
Line: 12-15    
bʰaktyā viṣṇuṃ dʰyāyann_agnihotra-śrāmaṇaka-agnihomau dvi-kālaṃ na_utsr̥jan grāmya-aśanaṃ tyaktvā vanya-oṣadʰīḥ pʰalaṃ mūlaṃ śākaṃ nitya-aśanaṃ saṃkalpya tirodʰā bʰūr ity_āhr̥tya_aparāhṇe svayaṃ patnī haviṣyam āsrāvitaṃ \pacati /
Line: 16    
vaiśvadeva-ante_atʰitīn abʰyāgatān prāśayitvā mitaṃ \prāśnāti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.