TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 16
Paragraph: 5
Page: 125
Line: 1
rātrau
na
_\aśnīyād
/
Line: 1-2
adʰastād
darbʰāṃs
tr̥ṇāni
parṇāni
vā
_āstīrya
su-vrataḥ
su-vratāṃ
patnīṃ
vinā
_ekaḥ
\śayīta
/
Line: 2-3
sā
_asya
śuśrūṣāṃ
\karoty
-
enāṃ
na
_\upagaccʰet
/
Line: 3
mātr̥van
niṣ-kāmaḥ
prekṣeta
_ūrdʰva-retā
jita-indriyo
/
Line: 4-5
darśapūrṇamāsau
cāturmāsyaṃ
nakṣatra-iṣṭim
āgrayaṇa-iṣṭiṃ
ca
vanya-oṣadʰībʰiḥ
pūrvavad
\yajed
anukramān
/
Line: 5-7
mūlaiḥ
pʰalaiḥ
pattraiḥ
puṣpair
vā
tat-tat-kālena
pakvaiḥ
svayam
eva
saṃśīrṇaiḥ
prāṇaṃ
pravartayann
uttara-uttare
_apy
adʰikaṃ
tapaḥ-saṃyogaṃ
pʰalādi-viśiṣtam
\ācared
/
Line: 7-10
atʰa
vā
_āhitāgniḥ
sarvān
agnīn
araṇyām
āropya
sarvaiḥ
saṃvāpa-mantraiḥ
pārtʰivān
vānaspatyāṃś
ca
sarvān
samūhya
nirmantʰya
_etena
vidʰinā
_agnim
agnyādʰeya-vidʰānena
ca
mantraiḥ
sarvaiḥ
sabʰyāgny-āyatane
śrāmaṇaka-agnim
ādʰāya
_\āharet
/
Line: 10
sabʰyasya
bʰedaḥ
śrāmaṇaka-agnir
ity
\āhuḥ
/
Line: 10-13
a-patnīkaś
ca
bʰikṣuvad
agnau
homaṃ
hutvā
_araṇyādi-pātrāṇi
ca
prakṣipya
putre
bʰāryāṃ
nidʰāya
tatʰā
_agnīn
ātmany
āropya
valkala-upavīta-ādīn
bʰikṣā-pātraṃ
ca
saṃgr̥hya
_an-agnir
a-dāro
gatvā
vane
\nivaset
/
Line: 13-15
tapasāṃ
śramaṇam
etan
mūlaṃ
tasmād
etad
vidʰānam
enam
agniṃ
ca
śrāmaṇakam
ity
\āha
vikʰanāḥ
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.