TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 16
Previous part

Paragraph: 5  
Page: 125  
Line: 1    rātrau na_\aśnīyād /
Line: 1-2    
adʰastād darbʰāṃs tr̥ṇāni parṇāni _āstīrya su-vrataḥ su-vratāṃ patnīṃ vinā_ekaḥ \śayīta /
Line: 2-3    
_asya śuśrūṣāṃ \karoty- enāṃ na_\upagaccʰet /
Line: 3    
mātr̥van niṣ-kāmaḥ prekṣeta_ūrdʰva-retā jita-indriyo /
Line: 4-5    
darśapūrṇamāsau cāturmāsyaṃ nakṣatra-iṣṭim āgrayaṇa-iṣṭiṃ ca vanya-oṣadʰībʰiḥ pūrvavad \yajed anukramān /
Line: 5-7    
mūlaiḥ pʰalaiḥ pattraiḥ puṣpair tat-tat-kālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttara-uttare_apy adʰikaṃ tapaḥ-saṃyogaṃ pʰalādi-viśiṣtam \ācared /
Line: 7-10    
atʰa _āhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpa-mantraiḥ pārtʰivān vānaspatyāṃś ca sarvān samūhya nirmantʰya_etena vidʰinā_agnim agnyādʰeya-vidʰānena ca mantraiḥ sarvaiḥ sabʰyāgny-āyatane śrāmaṇaka-agnim ādʰāya_\āharet /
Line: 10    
sabʰyasya bʰedaḥ śrāmaṇaka-agnir ity \āhuḥ /
Line: 10-13    
a-patnīkaś ca bʰikṣuvad agnau homaṃ hutvā_araṇyādi-pātrāṇi ca prakṣipya putre bʰāryāṃ nidʰāya tatʰā_agnīn ātmany āropya valkala-upavīta-ādīn bʰikṣā-pātraṃ ca saṃgr̥hya_an-agnir a-dāro gatvā vane \nivaset /
Line: 13-15    
tapasāṃ śramaṇam etan mūlaṃ tasmād etad vidʰānam enam agniṃ ca śrāmaṇakam ity \āha vikʰanāḥ /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.