TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 17
Paragraph: 6
Line: 16-17
saṃnyāsa-kramaṃ
-
saptaty-ūrdʰvaṃ
vr̥ddʰo
_an-apatyo
vidʰuro
vā
janma-mr̥tyu-jarā-ādīn
vicintya
yoga-artʰī
yadā
\syāt
tad
/
Line: 17-18
atʰa
vā
putre
bʰāryāṃ
nikṣipya
paramātmani
buddʰiṃ
niveśya
vanāt
saṃnyāsaṃ
\kuryāt
/
Line: 19-126,4
muṇḍito
vidʰinā
snātvā
grāmād
bāhye
prājāpatyaṃ
caritvā
pūrvāhṇe
tri-daṇḍaṃ
śikyaṃ
kāṣāyaṃ
kamaṇḍalum
ap-pavitraṃ
mr̥d-grahaṇīṃ
bʰikṣā-pātraṃ
ca
saṃbʰr̥tya
trivr̥taṃ
prāśya
_upavāsaṃ
kr̥tvā
dine
_apare
prātaḥ
snātvā
_agnihotraṃ
vaiśvadevaṃ
ca
hutvā
vaiśvānaraṃ
dvādaśa-kapālaṃ
\nirvapet
/
Page: 126
Line: 4-6
gārhapatya-agnāv
ājyaṃ
saṃskr̥tya
_āhavanīye
pūrṇa-āhutī
puruṣasūktaṃ
ca
hutvā
_agnaye
somāya
dʰruvāya
dʰruva-karaṇāya
paramātmane
nārāyaṇāya
svāhā
_iti
\juhoti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.