TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 17
Previous part

Paragraph: 6  
Line: 16-17    saṃnyāsa-kramaṃ- saptaty-ūrdʰvaṃ vr̥ddʰo_an-apatyo vidʰuro janma-mr̥tyu-jarā-ādīn vicintya yoga-artʰī yadā \syāt tad /
Line: 17-18    
atʰa putre bʰāryāṃ nikṣipya paramātmani buddʰiṃ niveśya vanāt saṃnyāsaṃ \kuryāt /
Line: 19-126,4    
muṇḍito vidʰinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tri-daṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum ap-pavitraṃ mr̥d-grahaṇīṃ bʰikṣā-pātraṃ ca saṃbʰr̥tya trivr̥taṃ prāśya_upavāsaṃ kr̥tvā dine_apare prātaḥ snātvā_agnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśa-kapālaṃ \nirvapet /
Page: 126  
Line: 4-6    
gārhapatya-agnāv ājyaṃ saṃskr̥tya_āhavanīye pūrṇa-āhutī puruṣasūktaṃ ca hutvā_agnaye somāya dʰruvāya dʰruva-karaṇāya paramātmane nārāyaṇāya svāhā_iti \juhoti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.