TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 18
Paragraph: 7
Line: 7-8
sruci
sruveṇa
catur
gr̥hītaṃ
gr̥hītvā
sarva-agniṣv
oṃ
svāhā
_iti
\juhuyād
/
Line: 8-9
agnihotrahavaṇīm
āhavanīye
mr̥t-śilāmayebʰyo
_anyāni
pātrāṇI
gārhapatye
\prakṣipati
/
Line: 9-10
gr̥hastʰo
_anāhitāgnir
aupāsane
vanastʰaś
ca
śrāmaṇaka-agnau
homaṃ
hutvā
pātrāṇi
\prakṣipet
/
Line: 10-12
paccʰo
_ardʰarcaśo
vyastāṃ
samastāṃ
ca
sāvitrīṃ
japtvā
bʰikṣāśramaṃ
praviśāmi
_iti
taṃ
\praviśati
/
Line: 12-14
antar
vedyāṃ
stʰitvā
gārhapatya-ādīn
yā
te
agne
yajñiya
_iti
pratyekaṃ
trir
āgʰrāya
bʰavataṃ
naḥ
sa-manasāv
ity
ātmany
\āropayet
/
Line: 14-16
bʰūr
bʰuvaḥ
suvaḥ
saṃnyastaṃ
mayā
_iti
trir
upāṃśu
_uccaiś
ca
praiṣam
uktvā
dakṣiṇa-hastena
sakr̥t
_jalaṃ
pītvā
_ācamya
tatʰā
_eva
_uktvā
trir
jala-añjaliṃ
\visr̥jen
/
Page: 16-17
mekʰalāṃ
catvāry
upavītāny
ekaṃ
vā
_upavītaṃ
kr̥ṣṇājinam
uttarīyaṃ
ca
pūrvavad
\dadāti
/
This text is part of the
TITUS
edition of
Black Yajur-Veda: Vaikhanasa-Dharmasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.