TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 18
Previous part

Paragraph: 7  
Line: 7-8    sruci sruveṇa catur gr̥hītaṃ gr̥hītvā sarva-agniṣv oṃ svāhā_iti \juhuyād /
Line: 8-9    
agnihotrahavaṇīm āhavanīye mr̥t-śilāmayebʰyo_anyāni pātrāṇI gārhapatye \prakṣipati /
Line: 9-10    
gr̥hastʰo_anāhitāgnir aupāsane vanastʰaś ca śrāmaṇaka-agnau homaṃ hutvā pātrāṇi \prakṣipet /
Line: 10-12    
paccʰo_ardʰarcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bʰikṣāśramaṃ praviśāmi_iti taṃ \praviśati /
Line: 12-14    
antar vedyāṃ stʰitvā gārhapatya-ādīn te agne yajñiya_iti pratyekaṃ trir āgʰrāya bʰavataṃ naḥ sa-manasāv ity ātmany \āropayet /
Line: 14-16    
bʰūr bʰuvaḥ suvaḥ saṃnyastaṃ mayā_iti trir upāṃśu_uccaiś ca praiṣam uktvā dakṣiṇa-hastena sakr̥t_jalaṃ pītvā_ācamya tatʰā_eva_uktvā trir jala-añjaliṃ \visr̥jen /
Page: 16-17     
mekʰalāṃ catvāry upavītāny ekaṃ _upavītaṃ kr̥ṣṇājinam uttarīyaṃ ca pūrvavad \dadāti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.